% Text title : Maheshvara Stutih % File name : maheshvarastutiH.itx % Category : shiva % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : Lingapurana || pUrvabhAgaH | adhyAyaH 21| 2\-91|| % Latest update : March 27, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Maheshvara Stutih ..}## \itxtitle{.. maheshvarastutiH ..}##\endtitles ## (सूत उवाच ब्रह्माणमग्रतः कृत्वा ततः स गरुडध्वजः । अतीतैश्च भविष्यैश्च वर्तमानैस्तथैव च ॥ 1॥ नामभिश्छान्दसैश्चैव इदं स्तोत्रमुदीरयेत् |) श्रीविष्णुरुवाच । नमस्तुभ्यं भगवते सुव्रतानन्ततेजसे ॥ 2॥ नमः क्षेत्राधिपतये बीजिने शूलिने नमः । सुमेण्ढ्रायार्च्यमेण्ढ्राय दण्डिने रूक्षरेतसे ॥ 3॥ नमो ज्येष्ठाय श्रेष्ठाय पूर्वाय प्रथमाय च । नमो मान्याय पूज्याय सद्योजाताय वै नमः ॥ 4॥ गह्वराय घटेशाय व्योमचीराम्बराय च । नमस्ते ह्यस्मदादीनां भूतानां प्रभवे नमः ॥ 5॥ वेदानां प्रभवे चैव स्मृतीनां प्रभवे नमः । प्रभवे कर्मदानानां द्रव्याणां प्रभवे नमः ॥ 6॥ नमो योगस्य प्रभवे साङ्ख्यस्य प्रभवे नमः । नमो ध्रुवनिबद्धानामृषीणां प्रभवे नमः ॥ 7॥ ऋक्षाणां प्रभवे तुभ्यं ग्रहाणां प्रभवे नमः । वैद्युताशनिमेघानां गर्जितप्रभवे नमः ॥ 8॥ महोदधीनां प्रभवे द्वीपानां प्रभवे नमः । अद्रीणां प्रभवे चैव वर्षाणां प्रभवे नमः ॥ 9॥ नमो नदीनां प्रभवे नदानां प्रभवे नमः । महौषधीनां प्रभवे वृक्षाणां प्रभवे नमः ॥ 10॥ धर्मवृक्षाय धर्माय स्थितीनां प्रभवे नमः । प्रभवे च परार्धस्य परस्य प्रभवे नमः ॥ 11॥ नमो रसानां प्रभवे रत्नानां प्रभवे नमः । क्षणानां प्रभवे चैव लवानां प्रभवे नमः ॥ 12॥ अहोरात्रार्धमासानां मासानां प्रभवे नमः । ऋतूनां प्रभवे तुभ्यं सङ्ख्यायाः प्रभवे नमः ॥ 13॥ प्रभवे चापरार्धस्य परार्धप्रभवे नमः । नमः पुराणप्रभवे सर्गाणां प्रभवे नमः ॥ 14॥ मन्वन्तराणां प्रभवे योगस्य प्रभवे नमः । चतुर्विधस्य सर्गस्य प्रभवेऽनन्तचक्षुषे ॥ 15॥ कल्पोदयनिबन्धानां वार्तानां प्रभवे नमः । नमो विश्वस्य प्रभवे ब्रह्माधिपतये नमः ॥ 16॥ विद्यानां प्रभवे चैव विद्याधिपतये नमः । नमो व्रताधिपतये व्रतानां प्रभवे नमः ॥ 17॥ मन्त्राणां प्रभवे तुभ्यं मन्त्राधिपतये नमः । पितॄणां पतये चैव पशूनां पतये नमः ॥ 18॥ वाग्वृषाय नमस्तुभ्यं पुराणवृषभाय च । नमः पशूनां पतये गोवृषेन्द्रध्वजाय च ॥ 19॥ प्रजापतीनां पतये सिद्धीनां पतये नमः । दैत्यदानवसङ्घानां रक्षसां पतये नमः ॥ 20॥ गन्धर्वाणां च पतये यक्षाणां पतये नमः । गरुडोरगसर्पाणां पक्षिणां पतये नमः ॥ 21॥ सर्वगुह्यपिशाचानां गुह्याधिपतये नमः । गोकर्णाय च गोप्त्रे च शङ्कुकर्णाय वै नमः ॥ 22॥ वराहायाप्रमेयाय ऋक्षाय विरजाय च । नमो सुराणां पतये गणानां पतये नमः ॥ 23॥ अम्भसां पतये चैव ओजसां पतये नमः । नमोऽस्तु लक्ष्मीपतये श्रीपाय क्षितिपाय च ॥ 24॥ बलाबलसमूहाय अक्षोभ्यक्षोभणाय च । दीप्तशृङ्गैकशृङ्गाय वृषभाय ककुद्मिने ॥ 25॥ नमः स्थैर्याय वपुषे तेजसानुव्रताय च । अतीताय भविष्याय वर्तमानाय वै नमः ॥ 26॥ सुवर्चसे च वीर्याय शूराय ह्यजिताय च । वरदाय वरेण्याय पुरुषाय महात्मने ॥ 27॥ नमो भूताय भव्याय महते प्रभवाय च । जनाय च नमस्तुभ्यं तपसे वरदाय च ॥ 28॥ अणवे महते चैव नमः सर्वगताय च । नमो बन्धाय मोक्षाय स्वर्गाय नरकाय च ॥ 29॥ नमो भवाय देवाय इज्याय याजकाय च । प्रत्युदीर्णाय दीप्ताय तत्त्वायातिगुणाय च ॥ 30॥ नमः पाशाय शस्त्राय नमस्त्वाभरणाय च । हुताय उपहूताय प्रहुतप्राशिताय च ॥ 31॥ नमोऽस्त्विष्टाय पूर्ताय अग्निष्टोमद्विजाय च । सदस्याय नमश्चैव दक्षिणावभृथाय च ॥ 32॥ अहिंसायाप्रलोभाय पशुमन्त्रौषधाय च । नमः पुष्टिप्रदानाय सुशीलाय सुशीलिने ॥ 33॥ अतीताय भविष्याय वर्तमानाय ते नमः । सुवर्चसे च वीर्याय शूराय ह्यजिताय च ॥ 34॥ वरदाय वरेण्याय पुरुषाय महात्मने । नमो भूताय भव्याय महते चाभयाय च ॥ 35॥ जरासिद्ध नमस्तुभ्यमयसे वरदाय च । अधरे महते चैव नमः सस्तुपताय च ॥ 36॥ नमश्चेन्द्रियपत्राणां लेलिहानाय स्रग्विणे । विश्वाय विश्वरूपाय विश्वतः शिरसे नमः ॥ 37॥ सर्वतः पाणिपादाय रुद्रायाप्रतिमाय च । नमो हव्याय कव्याय हव्यवाहाय वै नमः ॥ 38॥ नमः सिद्धाय मेध्याय इष्टायेज्यापराय च । सुवीराय सुघोराय अक्षोभ्यक्षोभणाय च ॥ 39॥ सुप्रजाय सुमेधाय दीप्ताय भास्कराय च । नमो बुद्धाय शुद्धाय विस्तृताय मताय च ॥ 40॥ नमः स्थूलाय सूक्ष्माय दृश्यादृश्याय सर्वशः । वर्षते ज्वलते चैव वायवे शिशिराय च ॥ 41॥ नमस्ते वक्रकेशाय ऊरुवक्षःशिखाय च । नमो नमः सुवर्णाय तपनीयनिभाय च ॥ 42॥ विरूपाक्षाय लिङ्गाय पिङ्गलाय महौजसे । वृष्टिघ्नाय नमश्चैव नमः सौम्येक्षणाय च ॥ 43॥ नमो धूम्राय श्वेताय कृष्णाय लोहिताय च । पिशिताय पिशङ्गाय पीताय च निषङ्गिणे ॥ 44॥ नमस्ते सविशेषाय निर्विशेषाय वै नमः । नम ईज्याय पूज्याय उपजीव्याय वै नमः ॥ 45॥ नमः क्षेम्याय वृद्धाय वत्सलाय नमोनमः । नमो भूताय सत्याय सत्यासत्याय वै नमः ॥ 46॥ नमो वै पद्मवर्णाय मृत्युघ्नाय च मृत्यवे । नमो गौराय श्यामाय कद्रवे लोहिताय च ॥ 47॥ महासन्ध्याभ्रवर्णाय चारुदीप्ताय दीक्षिणे । नमः कमलहस्ताय दिग्वासाय कपर्दिने ॥ 48॥ अप्रमाणाय सर्वाय अव्ययायामराय च । नमो रूपाय गन्धाय शाश्वतायाक्षताय च ॥ 49॥ पुरस्ताद्बृंहते चैव विभ्रान्ताय कृताय च । दुर्गमाय महेशाय क्रोधाय कपिलाय च ॥ 50॥ तर्क्यातर्क्यशरीराय बलिने रंहसाय च । सिकत्याय प्रवाह्याय स्थिताय प्रसृताय च ॥ 51॥ सुमेधसे कुलालाय नमस्ते शशिखण्डिने । चित्राय चित्रवेषाय चित्रवर्णाय मेधसे ॥ 52॥ चेकितानाय तुष्टाय नमस्ते निहिताय च । नमः क्षान्ताय दान्ताय वज्रसंहननाय च ॥ 53॥ रक्षोघ्नाय विषघ्नाय शितिकण्ठोर्ध्वमन्यवे ॥ लेलिहाय कृतान्ताय तिग्मायुधधराय च ॥ 54॥ प्रमोदाय सम्मोदाय यतिवेद्याय ते नमः । अनामयाय सर्वाय महाकालाय वै नमः ॥ 55॥ प्रणवप्रणवेशाय भगनेत्रान्तकाय च । मृगव्याधाय दक्षाय दक्षयज्ञान्तकाय च ॥ 56॥ सर्वभूतात्मभूताय सर्वेशातिशयाय च । पुरघ्नाय सुशस्त्राय धन्विनेऽथ परश्वधे ॥ 57॥ पूषदन्तविनाशाय भगनेत्रान्तकाय च । कामदाय वरिष्ठाय कामाङ्गदहनाय च ॥ 58॥ रङ्गे करालवक्राय नागेन्द्रवदनाय च । दैत्यानामन्तकेशाय दैत्याक्रन्दकराय च ॥ 59॥ हिमघ्नाय च तीक्ष्णाय आर्द्रचर्मधराय च । श्मशानरतिनित्याय नमोऽस्तूल्मुकधारिणे ॥ 60॥ नमस्ते प्राणपालाय मुण्डमालाधराय च । प्रहीणशोकैर्विविधैर्भूतैः परिवृताय च ॥ 61॥ नरनारीशरीराय देव्याः प्रियकराय च । जटिने मुण्डिने चैव व्यालयज्ञोपवीतिने ॥ 62॥ नमोऽस्तु नृत्यशीलाय उपनृत्यप्रियाय च । मन्यवे गीतशीलाय मुनिभिर्गायते नमः ॥ 63॥ कटङ्कटाय तिग्माय अप्रियाय प्रियाय च । विभीषणाय भीष्माय भगप्रमथनाय च ॥ 64॥ सिद्धसङ्घानुगीताय महाभागाय वै नमः । नमो मुक्ताट्टहासाय क्ष्वेडितास्फोटिताय च ॥ 65॥ नर्दते कूर्दते चैव नमः प्रमुदितात्मने । नमो मृडाय श्वसते धावतेऽधिष्ठिते नमः ॥ 66॥ ध्यायते जृम्भते चैव रुदते द्रवते नमः । वल्गते क्रीडते चैव लम्बोदरशरीरिणे ॥ 67॥ नमोऽकृत्याय कृत्याय मुण्डाय कीकटाय च । नम उन्मत्तदेहाय किङ्किणीकाय वै नमः ॥ 68॥ नमो विकृतवेषाय क्रूरायामर्षणाय च । अप्रमेयाय गोप्त्रे च दीप्तायानिर्गुणाय च ॥ 69॥ वामप्रियाय वामाय चूडामणिधराय च । नमस्तोकाय तनवे गुणैरप्रमिताय च ॥ 70॥ नमो गुण्याय गुह्याय अगम्यगमनाय च । लोकधात्री त्वियं भूमिः पादौ सज्जनसेवितौ ॥ 71॥ सर्वेषां सिद्धियोगानामधिष्ठानं तवोदरम् । मध्येऽन्तरिक्षं विस्तीर्णं तारागणविभूषितम् ॥ 72॥ स्वातेः पथ इवाभाति श्रीमान् हारस्तवोरसि । दिशो दशभुजास्तुभ्यं केयूराङ्गदभूषिताः ॥ 73॥ विस्तीर्णपरिणाहश्च नीलाञ्जनचयोपमः । कण्ठस्ते शोभते श्रीमान् हेमसूत्रविभूषितः ॥ 74॥ दंष्ट्राकरालं दुर्धर्षमनौपम्यं मुखं तथा । पद्ममालाकृतोष्णीषं शिरो द्यौः शोभतेऽधिकम् ॥ 75॥ दीप्तिः सूर्ये वपुश्चन्द्रे स्थैर्यं शैलेऽनिले बलम् । औष्ण्यमग्नौ तथा शैत्यमप्सु शब्दोऽम्बरे तथा ॥ 76॥ अक्षरान्तरनिष्पन्दाद्गुणानेतान्विदुर्बुधाः । जपो जप्यो महादेवो महायोगो महेश्वरः ॥ 77॥ पुरेशयो गुहावासी खेचरो रजनीचरः । तपोनिधिर्गुहगुरुर्नन्दनो नन्दवर्धनः ॥ 78॥ हयशीर्षा पयोधाता विधाता भूतभावनः । बोद्धव्यो बोधिता नेता दुर्धर्षो दुष्प्रकम्पनः ॥ 79॥ बृहद्रथो भीमकर्मा बृहत्कीर्तिर्धनञ्जयः । घण्टाप्रियो ध्वजी छत्री पिनाकी ध्वजिनीपतिः ॥ 80॥ कवची पाट्टिशी खड्गी धनुर्हस्तः परमश्वधी । अघस्मरोऽनघः शूरो देवराजोऽरिमर्दनः ॥ 81॥ त्वां प्रसाद्य पुरास्माभिर्द्विषन्तो निहता युधि । अग्निः सदार्णवानम्भस्त्वं पिबन्नपि न तृप्यसे ॥ 82॥ क्रोधाकारः प्रसन्नात्मा कामदः कामगः प्रियः । ब्रह्मचारी चागाधश्च ब्रह्मण्यः शिष्टपूजितः ॥ 83॥ देवानामक्षयः कोशस्त्वया यज्ञः प्रकल्पितः । हव्यं तवेदं वहति वेदोक्तं हव्यवाहनः । प्रीते त्वयि महादेव वयं प्रीता भवामहे ॥ 84॥ भवानीशोऽनादिमांस्त्वं च सर्वलोकानां त्वं ब्रह्मकर्तादिसर्गः । साङ्ख्याः प्रकृतेः परमं त्वां विदित्वा क्षीणध्यानास्त्वाममृत्युं विशन्ति ॥ 85॥ योगाश्च त्वां ध्यायिनो नित्यसिद्धं ज्ञात्वा योगान् सन्त्यजन्ते पुनस्तान् । ये चाप्यन्ये त्वां प्रसन्ना विशुद्धाः स्वकर्मभिस्ते दिव्यभोगा भवन्ति ॥ 86॥ अप्रसङ्ख्येयतत्त्वस्य यथा विद्मः स्वशक्तितः । कीर्तितं तव माहात्म्यमपारस्य महात्मनः ॥ 87॥ शिवो नो भव सर्वत्र योऽसि सोऽसि नमोऽस्तु ते । सूत उवाछ । य इदं कीर्तयेद्भक्त्या ब्रह्मनारायणस्तवम् ॥ 88॥ श्रावयेद्वा द्विजान् विध्वान् शृणुयाद्वा समाहितः । अध्वमेधायुतं कृत्वा यत्फलं तदवाप्नुयात् ॥ 89॥ पापाचारोऽपि यो मर्त्यः शृणुयाच्छिवसन्निधौ । जपेद्वापि विनिर्मुक्तो ब्रह्मलोकं स गच्छति ॥ 90॥ श्राद्धे वा दैविके कार्ये यज्ञे वावभृथान्तिके । कीर्तयेद्वा सतां मध्ये स याति ब्रह्मणोऽन्तिकम् ॥ 91॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे ब्रह्मविष्णुस्तुतिर्नामैकविंशोऽध्यायान्तर्गता श्रीविष्णुकृता महेश्वरस्तुतिः सम्पूर्णा । ॥ लिङ्गपुराणं ॥ पूर्वभागः । अध्यायः 21| 2\-91॥ ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}