परशुरामकृता महेश्वरस्तुतिः

परशुरामकृता महेश्वरस्तुतिः

परशुराम उवाच । नमो देवदेवेश ! गौरीश ! शम्भो ! नमो विश्वकर्त्रे नमो विश्वभर्त्रे । नमो विश्वहर्त्रे नमो विश्वमूर्ते ! नमो विश्वधाम्ने नमःश्चन्द्रधाम्ने ॥ ९॥ नमो निर्गुणायामलज्ञानहेतो ! निराकार ! साकार ! नित्याय तेऽस्तु । नमो देववेदान्तशास्त्रातिगाय नमोऽव्यक्तव्यक्तात्मने सत्स्वरूप ॥ १०॥ गुणत्रयप्रबोधाय गुणातीताय ते नमः । नमः प्रपञ्चविदुषे प्रपञ्चरहिताय ते ॥ ११॥ क उवाच । इति स्तोत्रं समाकर्ण्य परितुष्टो महेश्वरः । उवाच राममामन्त्र्य तृप्तो वाक्यामृतेन ते ॥ १२॥ वरं वृणीष्व मत्तस्त्वं यं यं कामयसे हृदि । जानामि जामदग्न्यं त्वां रेणुकातनयं द्विज ॥ १३॥ परशुराम उवाच । कार्तवीर्येण दुष्टेन कामधेनुमपेक्षता । जमदग्निर्हतो रोषादपराधं विना प्रभो ॥ १४॥ रेणुका ताडिता बाणैः समन्ताज्जननी मम । एकविंशतिसङ्ख्याकैर्भुक्त्वाऽपि सेनया सह ॥ १५॥ जहि तं दुष्टनृपतिमिति मात्रा नियोजितः । त्वामहं शरणं यात उपायं वद तद्वधे ॥ १६॥ त्रिसप्तवारं तेनैव कुर्यां निःक्षत्रियां महीम् । क उवाच । एवं विदिततत्वार्थो महादेवो जगाद तम् ॥ १७॥ आलोक्य प्रणिधानेन जयोपायं सुखावहम् । षडक्षरं महामन्त्रं द्विरदाननतोषकम् ॥ १८॥ कथयामास रामाय जपं कुरु प्रयत्नतः । लक्षमात्रं चहोमं चदशांशेन समाचार ॥ १९॥ तर्पणं तद् दशांशेन तद् दशांशेन भोजनम् । ब्राह्मणानां महाभक्त्या प्रसन्नो भविता भुवि ॥ २०॥ गजाननो देवदेवः सर्वकार्यं करिष्यति । इति तद्वचनं श्रुत्वा प्रणम्य भवमादरात् ॥ २१॥ इति परशुरामकृता महेश्वरस्तुतिः सम्पूर्णा । - ॥ श्रीगणेशपुराणं उपासना (पूर्व)खण्ड । अध्याय ८२ । १.८२ ९-१३॥ - .. shrIgaNeshapurANaM upAsanA (pUrva)khaNDa . adhyAya 82 . 1.82 9-13.. Proofread by Preeti Bhandare
% Text title            : Parashuramakrita Maheshvara Stuti
% File name             : maheshvarastutiHparashurAmakRRitA.itx
% itxtitle              : maheshvarastutiH parashurAmakRitA (gaNeshapurANAntargatA)
% engtitle              : maheshvarastutiH parashurAmakRRitA
% Category              : shiva, gaNeshapurANa, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti Bhandare
% Description/comments  : shrIgaNeshapurANaM upAsanA (pUrva)khaNDaH | adhyAya 82 | 1.82 9-13||
% Indexextra            : (Text)
% Latest update         : April 20, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org