% Text title : Mantraraja Stava % File name : mantrarAjastavaH.itx % Category : shiva, mantra, aShTottarashatanAma % Location : doc\_shiva % Proofread by : Aruna Narayanan % Description/comments : From Atmanatha Stuti Manjari, Ed. S. V. Radhakrishna Sastri. See corresonding nAmAvalI. % Latest update : December 12, 2022 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Mantraraja Stava ..}## \itxtitle{.. mantrarAjastavaH ..}##\endtitles ## (धौम्येनोपदिष्टः पुरूरवसे |) अस्य श्री मन्त्रराजस्तवस्य ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । श्री आत्मनायको देवता । OM बीजं, ह्रीं शक्तिः, क्लीं कीलकं, श्री आत्मनाथप्रसादार्थे जपे विनियोगः । ह्रां अङ्गुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां स्वाहा । ह्रूं मध्यमाभ्यां वषट् । ह्रैं अनामिकाभ्यां हुम् । ह्रौं कनिष्ठिकाभ्यां वौषट् । ह्रः करतलकरपृष्ठाभ्यां फट् । एवं हृदयादि न्यासः । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानम्\- तुर्यातीतपदोर्ध्वगं गुणपरं सत्तामयं सर्वगं सम्वेद्यं श्रुतिशीर्षकैरनुपमं सर्वाधिकं शाश्वतम् । ओङ्कारान्तरबिन्दुमध्यसदनं ह्रीङ्कारलभ्यं नुमो व्योमाकारशिखाविभाविमुनिसन्दृश्यं चिदात्मेश्वरम् ॥ लं इत्यादि पञ्चपूजा । ओङ्कारगम्य ओङ्कारवाच्य ओङ्कारविग्रहः । ओङ्कारशुक्तिकामुक्तामणिरोङ्कारवल्लभः ॥ 1॥ ओङ्कारबिलपञ्चास्य ओङ्कारसुषिरोरगः । ओङ्कारपञ्जरशुक ओङ्कारान्तरवासकः ॥ 2॥ ओङ्कारनलिनीहंस ओङ्कारावालकन्दरः । ओङ्कारसुमसौरभ्य ओङ्कारशमिहव्यवाट् ॥ 3॥ ओङ्कारगोक्षीरसर्पिरोङ्काराम्बरभास्करः । ओङ्कारदीपसुज्योतिरोङ्कारद्विजराट्सुधा ॥ 4॥ ओङ्कारवेदोपनिषदोङ्कारफलसद्रसः । ओङ्कारनवमाणिक्यसौधसन्निष्ठभूपतिः ॥ 5॥ नगेन्द्रतनयानाथो नानारूपसमन्वितः । नवनीलघनश्यामकन्धरो नागकुण्डलः ॥ 6॥ नमज्जनामरतरुर्नटनोत्सुकमानसः । नागभुग्वाहजनको नक्षत्रेशशिखामणिः ॥ 7॥ नवकर्पूरगौराङ्गो नलिनेक्षणसायकः । नादबिन्दुकलातीतो नागचर्मोत्तरीयकः ॥ 8॥ नागास्यजनको नम्यो नन्दिकेशसमर्चितः । नारायणार्चितो नानानिगमोदितमूर्तिमान् ॥ 9॥ नारसिंहमहादर्पकदलीवनकुञ्जरः । नवन्नवनमल्लोकसङ्घकारुण्यवार्षिकः ॥ 10॥ नमद्ब्रह्मादिकोटीरनवरत्नोज्ज्वलाङ्घ्रिकः । मायातीतो महामायी मनोवाचामगोचरः ॥ 11॥ मञ्जुलाङ्गो महायोगी महामेरुशरासनः । मन्मथध्वंसको मौनी मधुधारातिभाषकः ॥ 12॥ महीरथो महादेवो महोक्षवरवाहनः । माधुर्यजाह्नवीवीचीसम्प्लावितजटातटः ॥ 13॥ मनोरथफलातीतवरप्रदपदाम्बुजः । महाप्रलयसञ्चारी महाकालो महानटः ॥ 14॥ मधुरापुरमध्यस्थविमानान्तरवासकः । मार्ताण्डकोटिसदृशो मायापुरनिवासकः ॥ 15॥ शिवाकृतिः शिवाकारः शिवानन्दवपुर्धरः । शिवाप्रियः शिवाज्ञेयः शिवयोगवनेश्वरः ॥ 16॥ शिवाधारः शिवमयः शिवासक्तहृदम्बुजः. शिवाङ्गीकृतवामाङ्गः शिवलोकेश्वरः शिवः ॥ 17॥ शिवासहायः शिखिदृक्छिखण्डी शिवलोकदः । शिवक्षेत्रविलासी च शिखरीन्द्रनिकेतनः ॥ 18॥ शिवभक्तहृदम्भोजनिवासी शिवपूःपतिः । वाग्मी वरिष्ठो वरदो वाताशविलसत्करः ॥ 19॥ वसुप्रदो वासुदेववर्यचक्रायुधप्रदः । वरकुन्दद्रुमावासी वटमूलतटाश्रयः ॥ 20॥ वसुन्धरामराकारो वन्द्यो वात्सल्यवारिधिः । वामदेवो वर्यवर्यो वराभयकराम्बुजः ॥ 21॥ वसुरेता वरेण्यश्च वासवाद्यमरार्चितः । वशीकृताखिलाण्डश्च वाक्प्रदो वरदेशिकः ॥ 22॥ यज्ञकृद्यज्ञहृद्यज्ञध्वंसी यज्ञेश्वरो यमी । यमाद्यष्टाङ्गसन्दृश्यो यन्ता यज्ञविदुत्तमः ॥ 23॥ यथेच्छासृष्टभुवनो यथार्थजनवत्सलः । यताश्रितजनक्लेशो यज्ञसन्दृश्यविग्रहः ॥ 24॥ यमप्रहर्ता यक्षेशसखा यातुगुणान्तकः । यज्ञमृग्यो यज्ञसाध्यो यज्ञविश्रान्तिभूरुहः ॥ 25॥ यतीशो यतिचित्तारविन्दनृत्तविधायकः ॥ 26॥ आत्माऽन्तरात्मा परात्माऽऽदिकैलासनायकः । आत्मनाथस्तीर्थनाथः शब्दनाथः सदाशिवः ॥ 27॥ अष्टविंशोत्तरशतैरेतैर्नामभिरुज्ज्वलम् । अखण्डं मन्त्रराजाख्यस्तवमब्जभवोदितम् ॥ 28॥ सकृत् पठित्वा मनुजः श्रुत्वा वा सर्वभोगभुक् । सर्वाघौघविनिर्मुक्तः स जीवेच्छरदः शतम् ॥ 29॥ इति धौम्येनोपदिष्टः पुरूरवसे कृतः श्रीमन्त्रराजस्तवः । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}