मृत्युञ्जयाष्टोत्तरशतनामावलिः

मृत्युञ्जयाष्टोत्तरशतनामावलिः

अथ श्रीमृत्युञ्जयाष्टोत्तरशतनामावलिः ॥ ॐ भगवते नमः । ॐ सदाशिवाय नमः । ॐ सकलतत्त्वात्मकाय नमः । ॐ सर्वमन्त्ररूपाय नमः । ॐ सर्वयन्त्राधिष्ठिताय नमः । ॐ तन्त्रस्वरूपाय नमः । ॐ तत्त्वविदूराय नमः । ॐ ब्रह्मरुद्रावतारिणे नमः । ॐ नीलकण्ठाय नमः । ॐ पार्वतीप्रियाय नमः । ॐ सोमसूर्याग्निलोचनाय नमः । ॐ भस्मोद्धूलितविग्रहाय नमः । ॐ महामणिमकुटधारणाय नमः । ॐ माणिक्यभूषणाय नमः । ॐ सृष्टिस्थितिप्रलयकालरौद्रावताराय नमः । ॐ दक्षाध्वरध्वंसकाय नमः । ॐ महाकालभेदकाय नमः । ॐ मूलाधारैकनिलयाय नमः । ॐ तत्त्वातीताय नमः । ॐ गङ्गाधराय नमः । २० ॐ सर्वदेवाधिदेवाय नमः । ॐ वेदान्तसाराय नमः । ॐ त्रिवर्गसाधनाय नमः । ॐ अनेककोटिब्रह्माण्डनायकाय नमः । ॐ अनन्तादिनागकुलभूषणाय नमः । ॐ प्रणवस्वरूपाय नमः । ॐ चिदाकाशाय नमः । ॐ आकाशादिस्वरूपाय नमः । ॐ ग्रहनक्षत्रमालिने नमः । ॐ सकलाय नमः । ॐ कलङ्करहिताय नमः । ॐ सकललोकैककर्त्रे नमः । ॐ सकललोकैकभर्त्रे नमः । ॐ सकललोकैकसंहर्त्रे नमः । ॐ सकलनिगमगुह्याय नमः । ॐ सकलवेदान्तपारगाय नमः । ॐ सकललोकैकवरप्रदाय नमः । ॐ सकललोकैकशङ्कराय नमः । ॐ शशाङ्कशेखराय नमः । ॐ शाश्वतनिजावासाय नमः । ४० ॐ निराभासाय नमः । ॐ निरामयाय नमः । ॐ निर्लोभाय नमः । ॐ निर्मोहाय नमः । ॐ निर्मदाय नमः । ॐ निश्चिन्ताय नमः । ॐ निरहङ्काराय नमः । ॐ निराकुलाय नमः । ॐ निष्कलङ्काय नमः । ॐ निर्गुणाय नमः । ॐ निष्कामाय नमः । ॐ निरुपप्लवाय नमः । ॐ निरवद्याय नमः । ॐ निरन्तराय नमः । ॐ निष्कारणाय नमः । ॐ निरातङ्काय नमः । ॐ निष्प्रपञ्चाय नमः । ॐ निस्सङ्गाय नमः । ॐ निर्द्वन्द्वाय नमः । ॐ निराधाराय नमः । ६० ॐ निरोगाय नमः । ॐ निष्क्रोधाय नमः । ॐ निर्गमाय नमः । ॐ निर्भयाय नमः । ॐ निर्विकल्पाय नमः । ॐ निर्भेदाय नमः । ॐ निष्क्रियाय नमः । ॐ निस्तुलाय नमः । ॐ निस्संशयाय नमः । ॐ निरञ्जनाय नमः । ॐ निरुपमविभवाय नमः । ॐ नित्यशुद्धबुद्धपरिपूर्णाय नमः । ॐ नित्याय नमः । ॐ शुद्धाय नमः । ॐ बुद्धाय नमः । ॐ परिपूर्णाय नमः । ॐ सच्चिदानन्दाय नमः । ॐ अदृश्याय नमः । ॐ परमशान्तस्वरूपाय नमः । ॐ तेजोरूपाय नमः । ८० ॐ तेजोमयाय नमः । ॐ महारौद्राय नमः । ॐ भद्रावतारय नमः । ॐ महाभैरवाय नमः । ॐ कल्पान्तकाय नमः । ॐ कपालमालाधराय नमः । ॐ खट्वाङ्गाय नमः । ॐ खड्गपाशाङ्कुशधराय नमः । ॐ डमरुत्रिशूलचापधराय नमः । ॐ बाणगदाशक्तिबिण्डिपालधराय नमः । ॐ तोमरमुसलमुद्गरधराय नमः । ॐ पट्टिशपरशुपरिघाधराय नमः । ॐ भुशुण्डिचिताग्निचक्राद्ययुधधराय नमः । ॐ भीषणकारसहस्रमुखाय नमः । ॐ विकटाट्टहासविस्फारिताय नमः । ॐ ब्रह्माण्डमण्डलाय नमः । ॐ नागेन्द्रकुण्डलाय नमः । ॐ नागेन्द्रहाराय नमः । ॐ नागेन्द्रवलयाय नमः । ॐ नागेन्द्रचर्मधराय नमः । १०० ॐ नागेन्द्राभरणाय नमः । ॐ त्र्यम्बकाय नमः । ॐ त्रिपुरान्तकाय नमः । ॐ विरूपाक्षाय नमः । ॐ विश्वेश्वराय नमः । ॐ विश्वरूपाय नमः । ॐ विश्वतोमुखाय नमः । ॐ मृत्युञ्जयाय नमः । १०८ इति श्रीमृत्युञ्जयाष्टोत्तरशतनामावलिः समाप्ता । Encoded and proofread by Sunder Hattangadi
% Text title            : mRityu.njaya aShTottarashatanAmAvalI 1
% File name             : mrityunjaya108nAma.itx
% itxtitle              : mRityunjayAShTottarashatanAmAvaliH 1 (bhagavate, sadAshivAya)
% engtitle              : Mrityunjaya 108 Names 1
% Category              : aShTottarashatanAmAvalI, shiva, nAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : nAmAvalI
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Latest update         : September 11, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org