% Text title : Munibhih Kritam Shiva Stotram % File name : munibhiHkRRitaMshivastotram2.itx % Category : shiva, stotra % Location : doc\_shiva % Proofread by : PSA Easwaran % Description/comments : from Kurmapurana, kUrmapurANe uttarabhAge 39/19-35 % Latest update : August 13, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Munibhih Kritam Shiva Stotram ..}## \itxtitle{.. munibhiH kR^itaM shivastotram ..}##\endtitles ## munaya ऊचुः । दृष्ट्वा समागतं देवं देव्या सह कपर्दिनम् । प्रणेमुः शिरसा भूमौ तोषयामासुरीश्वरम् ॥ 1॥ वैदिकैर्विविधैर्मन्त्रैः सूक्तैर्माहेश्वरैः शुभैः । अथर्वशिरसा चान्ये रुद्राद्यैरर्च्चयन्भवम् ॥ 2॥ नमो देवादिदेवाय महादेवाय ते नमः । त्र्यम्बकाय नमस्तुभ्यं त्रिशूलवरधारिणे ॥ 3॥ नमो दिग्वाससे तुभ्यं विकृताय पिनाकिने । सर्वप्रणतदेवाय स्वयमप्रणतात्मने ॥ 4॥ अन्तकान्तकृते तुभ्यं सर्वसंहरणाय च । नमोऽस्तु नृत्यशीलाय नमो भैरवरूपिणे ॥ 5॥ नरनारीशरीराय योगिनां गुरवे नमः । नमो दान्ताय शान्ताय तापसाय हराय च ॥ 6॥ विभीषणाय रुद्राय नमस्ते कृत्तिवाससे । नमस्ते लेलिहानाय शितिकण्ठाय ते नमः ॥ 7॥ अघोरघोररूपाय वामदेवाय वै नमः । नमः कनकमालाय देव्याः प्रियकराय च ॥ 8॥ गङ्गासलिलधाराय शम्भवे परमेष्ठिने । नमो योगाधिपतये ब्रह्माधिपतये नमः ॥ 9॥ प्राणाय च नमस्तुभ्यं नमो भस्माङ्गधारिणे । नमस्ते हव्यवाहाय दंष्ट्रिणे हव्यरेतसे ॥ 10॥ ब्रह्मणश्च शिरोहर्त्रे नमस्ते कालरूपिणे । आगतिं ते न जनीमो गतिं नैव च नैव च ॥ 11॥ विश्वेश्वर महादेव योऽसि सोऽसि नमोऽस्तु ते । नमः प्रमथनाथाय दात्रे च शुभसम्पदाम् ॥ 12॥ कपालपाणये तुभ्यं नमो मीढुष्टमाय ते । नमः कनकलिङ्गाय वारिलिङ्गाय ते नमः ॥ 13॥ नमो वह्न्यर्कलिङ्गाय ज्ञानलिङ्गाय ते नमः । नमो भुजङ्गहाराय कर्णिकारप्रियाय च । किरीटिने कुण्डलिने कालकालाय ते नमः ॥ 14॥ वामदेव महेशान देवदेव त्रिलोचन । क्षम्यतां यत्कृतं मोहात् त्वमेव शरणं हि नः ॥ 15॥ चरितानि विचित्राणि गुह्यानि गहनानि च । ब्रह्मादीनां च सर्वेषां दुर्विज्ञेयोऽसि शङ्कर ॥ 16॥ अज्ञानाद्यदि वा ज्ञानाद्यत्किञ्चित्कुरुते नरः । तत्सर्वं भगवानेव कुरुते योगमायया ॥ 17॥ एवं स्तुत्वा महादेवं प्रहृष्टेनान्तरात्मना । ऊचुः प्रणम्य गिरिशं पश्यामस्त्वां यथा पुरा ॥ 18॥ इति कूर्मपुराणे उत्तरभागे एकोनचत्वारिंशाध्यायान्तगतं मुनिभिः कृतं शिवस्तोत्रं समाप्तम् । कूर्मपुराणे उत्तरभागे 39/19\-35 ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}