श्रीनटेशनवरत्नमालिका

श्रीनटेशनवरत्नमालिका

॥ श्रीः ॥ प्रपन्नजनसन्दोह-प्रत्यह-ध्वान्त-भास्करम् । अमृतांशुकलाचूडं कुञ्जरास्यमुपास्महे ॥ १॥ आजानुबाहुमरविन्ददलायताक्ष- मानीलदेहमसुरद्विषमब्जवक्त्रम् । अम्बोधिजाधिपवाङ्मनसावगम्यं गोविन्द्राजमनुचिन्तय चित्त नित्यम् ॥ २॥ यस्याहुर्महिमानमागमविदो वाङ्मानसाध्वातिगं प्रापुर्यन्नटनावलोकनवशान्मुक्तिं फणिशादयः । यडूढक्कानिनदारुणो हृदयगं प्रोन्मार्ष्टि नॄणां तपः स श्रीकन्त-विधीन्द्र-वन्द्य-चरणो दद्यान्नटेशश्शिवम् ॥ ३॥ नृत्यं त्वदीयमवलोक्य नटेश पूर्व- मानन्दतुन्दिलहृदो मुनयो बभूवुः । तद्दर्शयाद्य मम मोदमुपैमि चाहं निष्पक्षपात भवतस्सम एव सर्वः ॥ ४॥ नन्दादयोऽपि नटराज पुरालभन्त भक्त्या पदांबुजयुगे तव बन्धमोकम् । देयाद्य सा न किमु मे करुणांबुराशे को वा मया व्यरचि तं वद तेऽपराधः ॥ ५॥ कस्मान्नटेश कुरुषे न कृपां मयि त्वं किं वा त्वया न विदितो मम दीनभावः । जानाति नो यदि भवान्मम दीनतां तत् श्रुत्युक्तमीश वितथं किमु सर्ववित्त्वम् ॥ ६॥ संसृत्युदन्वति नटेश सदाऽप्यगाधे मग्नं न मां चिरमुदासितुमर्हसि त्वम् । यद्यप्यहं तव चकार बहून् हि मन्तून् शंभो तवाऽपि न हि तान् गणयान्तरङ्गे ॥ ७॥ दुःखांबुदौ पतितमीश समुद्धरैनं नोचेच्छरण्य न हि मे क्षतिरस्ति कापि । भूयान्निमज्जनमकीर्तिपयोनिधौ ते सर्वेश्वरस्य भवतो न हि युक्तमेतत् ॥ ८। । पादांबुजातयुगलं तव यो भजेत हन्ताधिरोहति हि तस्य ललाटमग्निः । वक्षस्थलं विषधरो विषमुत्तमाङ्गं कण्ठञ्च पार्श्वभुजमस्य पिशाचवर्गाः ॥ ९॥ त्वामामनन्ति नटनाथ पदाब्जभाजां सर्वार्थदायिनमहो निखिलाश्च वेदाः । त्वं चोरयस्यहह शोकमशेषमेषां अन्यादृशी विलसतीश वदान्यता ते ॥ १०॥ सर्वेश्वरोऽपि नटराज दिगंबरस्त्वं वाहो वृषस्तव गिरौ शयनं पिशाचाः । मित्राणि भूषणमहो भुजगश्च भस्म भिक्षामटस्यपि च नृत्यसि नित्यमेव ॥ ११॥ तातो भवान्मम तनूभव एष तेऽहं सर्वेश्वरोऽस्यहमपीश नितान्तदीनः । एतादृशं न किल मां परिरक्षसि त्वं प्रेमात्मजेष्वसदृशं भवतो विभासि ॥ १२॥ श्रीमन्नटेश-चरणाब्ज-समर्प्यमाणं श्रीरामशर्म-कलितां नवरत्नमालां । सन्तो विलोक्य परिहृत्य समस्त-दोषान् गृह्णन्तु पूर्णकृपया गुणमल्पमेव ॥ १३॥ ॥ श्रीनटेश नवरत्नमालिका समाप्ता ॥ Encoded and proofread by N.Balasubramanian bbalu@satyam.net.in
% Text title            : naTeshanavaratnamAlikA
% File name             : naTeshanavaratnamAlikA.itx
% itxtitle              : naTeshanavaratnamAlikA
% engtitle              : naTeshanavaratnamAlikA
% Category              : shiva, stotra, nava
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N.Balasubramanian bbalu at satyam.net.in
% Proofread by          : N.Balasubramanian bbalu at satyam.net.in
% Latest update         : December 10, 2008
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org