% Text title : naTeshasahasranAmastotram % File name : naTeshasahasranAmastotra.itx % Category : sahasranAma, shiva % Location : doc\_shiva % Proofread by : DPD % Latest update : July 19, 2015 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrI naTesha sahasranAmastotram ..}## \itxtitle{.. shrInaTeshasahasranAmastotram ..}##\endtitles ## पूर्वपीठिका यस्मात्सर्वं समुत्पन्नं चराचरमिदं जगत् । इदं नमो नटेशाय तस्मै कारुण्यमूर्तये ॥ OM कैलासशिखरे रम्ये रत्नसिंहासने स्थितम् । शङ्करं करुणामूर्तिं प्रणम्य परया मुदा ॥ 1॥ विनयावनता भूत्वा पप्रच्छ परमेश्वरी । भगवन् भव सर्वज्ञ भवतापहराव्यय ॥ 2॥ त्वत्तः श्रुतं मया देव सर्वं नामसहस्रकम् । नटेशस्य तु नामानि न श्रुतानि मया प्रभो ॥ 3॥ असंकृत्प्रार्थितोऽपि त्वं न तत्कथितवानसि । इदानीं कृपया शम्भो वद वाञ्छाभिपूर्तये ॥ 4॥ श्री शिव उवाच साधु साधु महादेवि पृष्टं सर्वजगद्धितम् । पुरा नारायणः श्रीमान् लोकरक्षापरायणः ॥ 5॥ क्षीराब्धौ सुचिरं कालं साम्बमूर्तिधरं शिवम् । मामेकाग्रेण चित्तेन ध्यायन् न्यवसदच्युतः ॥ 6॥ तपसा तस्य सन्तुष्टः प्रसन्नोऽहं कृपावशात् । ध्यानात्समुत्थितो विष्णुर्लक्ष्म्या मां पर्यपूजयत् ॥ 7॥ तुष्टाव विविधैस्स्तोत्रैर्वेदवेदान्तसम्मितैः । वरं वरय हे वत्स यदिष्टं मनसि स्थितम् ॥ 8॥ तत्ते दास्यामि न चिरादित्युक्तः कमलेक्षणः । प्राह मां परया भक्त्या वरं दास्यसि चेत्प्रभो ॥ 9॥ रक्षार्थं सर्वजगतामसुराणां क्षयाय च । सार्वात्म्ययोगसिद्ध्यर्थं मन्त्रमेकं ममादिश ॥ 10॥ इति सम्प्रार्थितस्तेन माधवेनाहमम्बिके । सञ्चिन्त्यानुत्तमं स्तोत्रं सर्वेषां सर्वसिद्धिदम् ॥ 11॥ नटेशनामसाहस्रमुक्तवानस्मि विष्णवे । तेन जित्वाऽसुरान् सर्वान् ररक्ष सकलं जगत् ॥ 12॥ सार्वात्म्ययोगसिद्धिं च प्राप्तवानम्बुजेक्षणः । तदेव प्रार्थयस्यद्य नामसाहस्रमम्बिके ॥ 13॥ पठनान्मननात्तस्य नृत्तं दर्शयति प्रभुः । सर्वपापहरं पुण्यं सर्वरक्षाकरं नृणाम् ॥ 14॥ सर्वैश्वर्यप्रदं सर्वसिद्धिदं मुक्तिदं परम् । वक्ष्यामि शृणु हे देवि नामसाहस्रमुत्तमम् ॥ 15॥ अथ श्रीनटेशसहस्रनामस्तोत्रम् । OM अस्य श्रीनटेशसहस्रनामस्तोत्रमालामहामन्त्रस्य सदाशिव ऋषिः\, महाविराट् छन्दः श्रीमन्नटेशो देवता । बीजं\, शक्तिः\, कीलकं\, अङ्गन्यासकरन्यासौ च चिन्तामणिमन्त्रवत् । ध्यानम् ध्यायेत्कोटिरविप्रभं त्रिनयनं शीतांशुगङ्गाधरं दक्षाङ्घ्रिस्थितवामकुञ्चितपदं शार्दूलचर्माम्बरम् । वह्निं डोलकराभयं डमरुकं वामे शिवां ##(##स्थितां##)## श्यामलां कल्हारं जपसृक्षुकं ##(##दधतीं प्रलम्बितकरा##)## कटिकरां देवीं सभेशं भजे ॥ लं पृथिव्यात्मकम् इत्यादिना पञ्चपूजा । श्रीशिव उवाच श्रीशिवः श्रीशिवानाथः श्रीमान् श्रीपतिपूजितः । शिवङ्करः शिवतरश्शिष्टहृष्टश्शिवागमः ॥ 1॥ अखण्डानन्दचिद्रूपः परमानन्दताण्डवः । अपस्मृतिन्यस्तपादः कृत्तिवासाः कृपाकरः ॥ 2॥ कालीवादप्रियः कालः कालातीतः कलाधरः । कालनेता कालहन्ता कालचक्रप्रवर्तकः ॥ 3॥ कालज्ञः कामदः कान्तः कामारिः कामपालकः । कल्याणमूर्तिः कल्याणीरमणः कमलेक्षणः ॥ 4॥ कालकण्ठः कालकालः कालकूटविषाशनः । कृतज्ञः कृतिसारज्ञः कृशानुः कृष्णपिङ्गलः ॥ 5॥ करिचर्माम्बरधरः कपाली कलुषापहः । कपालमालाभरणः कङ्कालः कलिनाशनः ॥ 6॥ कैलासवासी कामेशः कविः कपटवर्जितः । कमनीयः कलानाथशेखरः कम्बुकन्धरः ॥ 7॥ कन्दर्पकोटिसदृशः कपर्दी कमलाननः । कराब्जधृतकालाग्निः कदम्बकुसुमारुणः ॥ 8॥ कमनीयनिजानन्दमुद्राञ्चितकराम्बुजः । स्फुरड्डमरुनिध्वाननिर्जिताम्भोधिनिस्वनः ॥ 9॥ उद्दण्डताण्डवश्चण्ड ऊर्ध्वताण्डवपण्डितः । सव्यताण्डवसम्पन्नो महाताण्डववैभवः ॥ 10॥ ब्रह्माण्डकाण्डविस्फोटमहाप्रलयताण्डवः । महोग्रताण्डवाभिज्ञः परिभ्रमणताण्डवः ॥ 11॥ नन्दिनाट्यप्रियो नन्दी नटेशो नटवेषभृत् । कालिकानाट्यरसिको निशानटननिश्चलः ॥ 12॥ भृङ्गिनाट्यप्रमाणज्ञो भ्रमरायितनाट्यकृत् । वियदादिजगत्स्रष्टा विविधानन्ददायकः ॥ 13॥ विकाररहितो विष्णुर्विराडीशो विराण्मयः । विराढृदयपद्मस्थो विधिर्विश्वाधिको विभुः ॥ 14॥ वीरभद्रो विशालाक्षो विष्णुबाणो विशाम्पतिः । विद्यानिधिर्विरूपाक्षो विश्वयोनिर्वृषध्वजः ॥ 15॥ विरूपो विश्वदिग्व्यापी वीतशोको विरोचनः । व्योमकेशो व्योममूर्तिर्व्योमाकारोऽव्ययाकृतिः ॥ 16॥ व्याघ्रपादप्रियो व्याघ्रचर्मधृद्व्याधिनाशनः । व्याकृतो व्यापृतो व्यापी व्याप्यसाक्षी विशारदः ॥ 17॥ व्यामोहनाशनो व्यासो व्याख्यामुद्रालसत्करः । वरदो वामनो वन्द्यो वरिष्ठो वज्रवर्मभृत् ॥ 18॥ वेदवेद्यो वेदरूपो वेदवेदान्तवित्तमः । वेदार्थविद्वेदयोनिः वेदाङ्गो वेदसंस्तुतः ॥ 19॥ वैकुण्ठवल्लभोऽवर्ष्यो वैश्वानरविलोचनः । समस्तभुवनव्यापी समृद्धस्सततोदितः ॥ 20॥ सूक्ष्मात्सूक्ष्मतरः सूर्यः सूक्ष्मस्थूलत्ववर्जितः । जह्नुकन्याधरो जन्मजरामृत्युनिवारकः ॥ 21॥ शूरसेनः शुभाकारः शुभ्रमूर्तिः शुचिस्मितः । अनर्घरत्नखचितकिरीटो निकटे स्थितः ॥ 22॥ सुधारूपः सुराध्यक्षः सुभ्रूः सुखघनः सुधीः । भद्रो भद्रप्रदो भद्रवाहनो भक्तवत्सलः ॥ 23॥ भगनेत्रहरो भर्गो भवघ्नो भक्तिमन्निधिः । अरुणः शरणः शर्वः शरण्यः शर्मदः शिवः ॥ 24॥ पवित्रः परमोदारः परमापन्निवारकः । सनातनस्समः सत्यः सत्यवादी समृद्धिदः ॥ 25॥ धन्वी धनाधिपो धन्यो धर्मगोप्ता धराधिपः । तरुणस्तारकस्ताम्रस्तरिष्णुस्तत्त्वबोधकः ॥ 26॥ राजराजेश्वरो रम्यो रात्रिञ्चरविनाशनः । गह्वरेष्ठो गणाधीशो गणेशो गतिवर्जितः ॥ 27॥ पतञ्जलिप्राणनाथः परापरविवर्जितः । परमात्मा परज्योतिः परमेष्ठी परात्परः ॥ 28॥ नारसिंहो नगाध्यक्षो नादान्तो नादवर्जितः । नमदानन्ददो नम्यो नगराजनिकेतनः ॥ 29॥ दैव्यो भिषक्प्रमाणज्ञो ब्रह्मण्यो ब्राह्मणात्मकः । कृताकृतः कृशः कृष्णः शान्तिदश्शरभाकृतिः ॥ 30॥ ब्रह्मविद्याप्रदो ब्रह्मा बृहद्गर्भो बृहस्पतिः । सद्यो जातस्सदाराध्यः सामगस्सामसंस्तुतः ॥ 31॥ अघोरोऽद्भुतचारित्र आनन्दवपुरग्रणीः । सर्वविद्यानामीशान ईश्वराणामधीश्वरः ॥ 32॥ सर्वार्थः सर्वदा तुष्टः सर्वशास्त्रार्थसम्मतः । सर्वज्ञः सर्वदः स्थाणुः सर्वेशस्समरप्रियः ॥ 33॥ जनार्दनो जगत्स्वामी जन्मकर्मनिवारकः । मोचको मोहविच्छेत्ता मोदनीयो महाप्रभुः ॥ 34॥ व्पुप्तकेशो विविशदो विष्वक्सेनो विशोधकः । सहस्राक्षः सहस्राङ्घ्रिः सहस्रवदनाम्बुजः ॥ 35॥ सहस्राक्षार्चितः सम्राट् सन्धाता सम्पदालयः । बभ्रुर्बहुविधाकारो बलप्रमथनो बली ॥ 36॥ मनोभर्ता मनोगम्यो मननैकपरायणः । उदासीन उपद्रष्टा मौनगम्यो मुनीश्वरः ॥ 37॥ अमानी मदनोऽमन्युरमानो मानदो मनुः । यशस्वी यजमानात्मा यज्ञभुग्यजनप्रियः ॥ 38॥ मीढुष्टमो मृगधरो मृकण्डुतनयप्रियः । पुरुहूतः पुरद्वेषी पुरत्रयविहारवान् ॥ 39॥ पुण्यः पुमान्पुरिशयः पूषा पूर्णः पुरातनः । शयनश्शन्तमः शान्त शासकश्श्यामलाप्रियः ॥ 40॥ भावज्ञो बन्धविच्छेत्ता भावातीतोऽभयङ्करः । मनीषी मनुजाधीशो मिथ्याप्रत्ययनाशनः ॥ 41॥ निरञ्जनो नित्यशुद्धो नित्यबुद्धो निराश्रयः । निर्विकल्पो निरालम्बो निर्विकारो निरामयः ॥ 42॥ निरङ्कुशो निराधारो निरपायो निरत्ययः । गुहाशयो गुणातीतो गुरुमूर्तिर्गुहप्रियः ॥ 43॥ प्रमाणं प्रणवः प्राज्ञः प्राणदः प्राणनायकः । सूत्रात्मा सुलभस्स्वच्छः सूदरस्सुन्दराननः ॥ 44॥ कपालमालालङ्कारः कालान्तकवपुर्धरः । दुराराध्यो दुराधर्षो दुष्टदूरो दुरासदः ॥ 45॥ दुर्विज्ञेयो दुराचारनाशनो दुर्मदान्तकः । सर्वेश्वरः सर्वसाक्षी सर्वात्मा साक्षिवर्जितः ॥ 46॥ सर्वद्वन्द्वक्षयकरः सर्वापद्विनिवारकः । सर्वप्रियतमस्सर्वदारिद्यक्लेशनाशनः ॥ 47॥ द्रष्टा दर्शयिता दान्तो दक्षिणामूर्तिरूपभृत् । दक्षाध्वरहरो दक्षो दहरस्थो दयानिधिः ॥ 48॥ समदृष्टिस्सत्यकामः सनकादिमुनिस्तुतः । पतिः पञ्चत्वनिर्मुक्तः पञ्चकृत्यपरायणः ॥ पञ्चयज्ञप्रियः पञ्चप्राणाधिपतिरव्ययः । पञ्चभूतप्रभुः पञ्चपूजासन्तुष्टमानसः ॥ 50॥ विघ्नेश्वरो विघ्नहन्ता शक्तिपाणिश्शरोद्भवः । गूढो गुह्यतमो गोप्यो गोरक्षी गणसेवितः ॥ 51॥ सुव्रतस्सत्यसङ्कल्पः स्वसंवेद्यस्सुखावहः । योगगम्यो योगनिष्ठो योगानन्दो युधिष्ठिरः ॥ 52॥ तत्त्वावबोधस्तत्वेशः तत्त्वभावस्तपोनिधिः । अक्षरस्त्र्यक्षरस्त्रयक्षः पक्षपातविवर्जितः ॥ 53॥ माणिभद्रार्चितो मान्यो मायावी मान्त्रिको महान् । कुठारभृत्कुलाद्रीशः कुञ्चितैकपदाम्बुजः ॥ 54॥ यक्षराड्यज्ञफलदो यज्ञमूर्तिर्यशस्करः । सिद्धेशस्सिद्धिजनकः सिद्धान्तस्सिद्धवैभवः ॥ 55॥ रविमण्डलमध्यस्थो रजोगुणविवर्जितः । वह्निमण्डलमध्यस्थो वर्षीयान् वरुणेश्वरः ॥ 56॥ सोममण्डलमध्यस्थः सोमस्सौम्यस्सुहृद्वरः । दक्षिणाग्निर्गार्हपत्यो दमनो दमनान्तकः ##(##दानवान्तकः##)## ॥ 57॥ चतुर्वक्त्रश्चक्रधरः पञ्चवक्त्रः परं तपः । विश्वस्यायतनो वर्यो वन्दारुजनवत्सलः ॥ 58॥ गायत्रीवल्लभो गार्ग्यो गायकानुग्रहोन्मुखः । अनन्तरूप एकात्मा स्वस्तरुर्व्याहृतिस्स्वधा ॥ 59॥ स्वाहारूपो वसुमनाः वटुकः क्षेत्रपालकः । श्राव्यश्शत्रुहरश्शूली श्रुतिस्मृतिविधायकः ॥ 60॥ अप्रमेयोऽप्रतिरथः प्रद्युम्नः प्रमथेश्वरः । अनुत्तमो ह्युदासीनो मुक्तिदो मुदिताननः ॥ 61॥ ऊर्ध्वरेता ऊर्ध्वपादः प्रौढनर्तनलम्पटः । महामायो महायासो महावीर्यो महाभुजः ॥ 62॥ महानन्दो महास्कन्दो महेन्द्रो महसान्निधिः । भ्राजिष्णुर्भावनागम्यः भ्रान्तिज्ञानविनाशनः ॥ 63॥ महर्धिर्महिमाधारो महासेनगुरुर्महः । सर्वदृग्सर्वभूत्सर्गः सर्वहृत्कोशसंस्थितः ॥ 64॥ दीर्घपिङ्गजटाजूटो दीर्घबाहुर्दिगम्बरः । संयद्वामस्सङ्यमीन्द्रः संशयच्छित्सहस्रदृक् ॥ 65॥ हेतुदृष्टान्तनिर्मुक्तो हेतुर्हेरम्बजन्मभूः । हेलाविनिर्मितजगद्धेमश्मश्रुर्हिरण्मयः ॥ 66॥ सकृद्विभातस्संवेत्ता सदसत्को टिवर्जितः । स्वात्मस्थस्स्वायुधः स्वामी स्वानन्यस्स्वांशिताखिलः ॥ 67॥ रातिर्दातिश्चतुष्पादः स्वात्मरुणहरस्स्वभूः । वशी वरेण्यो विततो वज्रभृद्वरुणात्मजः ॥ 68॥ चैतन्यश्चिच्छिदद्वैतः चिन्मात्रश्चित्सभाधिपः । भूमा भूतपतिर्भव्यो भृर्भुवो व्याहृतिप्रियः ॥ 69॥ वाच्यवाचकनिर्मुक्तो वागीशो वागगोचरः । वेदान्तकृत्तुर्यपादो वैद्युतस्सुकृतोद्भवः ॥ 70॥ अशुभक्षयकृज्ज्योतिः अनाकाशो ह्यलेपकः । आप्तकामोऽनुमन्ताऽऽत्म कामोऽभिन्नोऽनणुर्हरः ॥ 71॥ अस्नेहस्सङ्गनिर्मुक्तोऽह्रस्वोऽदीर्घोऽविशेषकः । स्वच्छन्दस्स्वच्छसंवित्तिरन्वेष्टव्योऽश्रुतोऽमृतः ॥ 72॥ अपरोक्षोऽव्रणोऽलिङ्गोऽविद्वेष्टा प्रेमसागरः । ज्ञानलिङ्गो गतिर्ज्ञानी ज्ञानगम्योऽवभासकः ॥ 73॥ शुद्धस्फटिकसङ्काशः श्रुतिप्रस्तुतवैभवः । हिरण्यबाहुस्सेनानी हरिकेशो दिशां पतिः ॥ 74॥ सस्पिञ्जरः पशुपतिः त्विषीमानध्वनां पतिः । बभ्लुशो भगवान्भव्यो विव्याधी विगतज्वरः ॥ 75॥ अन्नानां पतिरत्युग्रो हरिकेशोऽद्वयाकृतिः । पुष्टानां पतिरव्यग्रो भवहेतुर्जगत्पतिः ॥ 76॥ आततावी महारुद्रः क्षेत्राणामधिपोऽक्षयः । सूतस्सदस्पतिस्सूरिरहन्त्यो वनपो वरः ॥ 77॥ रोहितस्स्थपतिर्वृक्षपतिर्मन्त्री च वाणिजः । कक्षपश्च भुवन्तिश्च भवाख्यो वारिवस्कृतः ॥ 78॥ ओषधीशस्सतामीशः उच्चैर्घोषो विभीषणः । पत्तीनामधिपः कृत्स्नवीतो धावन्स सत्वपः ॥ 79॥ सहमानस्सत्यधर्मा निव्याधी नियमो यमः । आव्याधिपतिरादित्यः ककुभः कालकोविदः ॥ 80॥ निषङ्गीषुधिमानिन्द्रः तस्कराणामधीश्वरः । निचेरुकः परिचरोऽरण्यानां पतिरद्भुतः ॥ 81॥ सृकावी मुष्णातां नाथः पञ्चाशद्वर्णरूपभृत् । नक्तञ्चरः प्रकृन्तानां पतिर्गिरिचरो यः ॥ 82॥ कुलुञ्चानां पतिः कूप्यो धन्वावी धनदाधिपः । आतन्वानश्शतानन्दः गृत्सो गृत्सपतिस्सुरः ॥ 83॥ व्रातो व्रातपतिर्विप्रो वरीयान् क्षुल्लकः क्षमी । बिल्मी वरूथी दुन्दुभ्य आहनन्यः प्रमर्शकः ॥ 84॥ धृष्णुर्दूतस्तीक्ष्णदंष्ट्रः सुधन्वा सुलभस्सुखी । स्रुत्यः पथ्यः स्वतन्त्रस्थः काट्यो नीप्यः करोटिभृत् ॥ 85॥ सूद्यस्सरस्यो वैशन्तो नाद्योऽवट्यः प्रवर्षकः । विद्युत्यो विशदो मेध्यो रेष्मियो वास्तुपो वसुः ॥ 86॥ अग्रेवधोऽग्रे सम्पूज्यो हन्ता तारो मयोभवः । मयस्करो महातीर्थ्यः कूल्यः पार्यः पदात्मकः ॥ 87॥ शङ्गः प्रतरणोऽवार्यः फेन्यः शष्प्यः प्रवाहजः । मुनिरातार्य आलाद्य सिकत्यश्चाथ किंशिलः ॥ 88॥ पुलस्त्यः क्षयणो गृध्यो गोष्ठ्यो गोपरिपालकः । शुष्क्यो हरित्यो लोप्यश्च सूर्म्यः पर्ण्योऽणिमादिभूः ॥ 89॥ पर्णशद्यः प्रत्यगात्मा प्रसन्नः परमोन्नतः । शीघ्रियश्शीभ्य आनन्द क्षयद्वीरः क्षराऽक्षरः ॥ 90॥ पाशी पातकसंहर्ता तीक्ष्णेषुस्तिमिरापहः । वराभयप्रदो ब्रह्मपुच्छो ब्रह्मविदां वरः ॥ 91॥ ब्रह्मविद्यागुरुर्गुह्यो गुह्यकैस्समभिष्टुतः । कृतान्तकृत्क्रियाधारः कृती कृपणरक्षकः ॥ 92॥ नैष्कर्म्यदो नवरसः त्रिस्थस्त्रिपुरभैरवः । त्रिमात्रकस्त्रिवृदूपः तृतीयस्त्रिगुणातिगः ॥ 93॥ त्रिधामा त्रिजगद्धेतुः त्रिकर्ता तिर्यगूर्ध्वगः । प्रपञ्चोपशमो नामरूपद्वयविवर्जितः ॥ 94॥ प्रकृतीशः प्रतिष्ठाता प्रभवः प्रमथः प्रथी । सुनिश्चितार्थो राद्धान्तः तत्त्वमर्थस्तपोमयः । हितः प्रमाता प्राग्वर्ती सर्वोपनिषदाश्रयः । विशृङ्खलो वियद्धेतुः विषमो विद्रुमप्रभः ॥ 96॥ अखण्डबोधोऽखण्डात्मा घण्टामण्डलमण्डितः । अनन्तशक्तिराचार्यः पुष्कलस्सर्वपूरणः ॥ 97॥ पुरजित्पूर्वजः पुष्पहासः पुण्यफलप्रदः । ध्यानगम्यो ध्यातृरूपो ध्येयो धर्मविदां वरः ॥ 98॥ अवशः स्ववशः स्थाणुरन्तर्यामी शतक्रतुः । कूटस्थः कूर्मपीठस्थः कूष्माण्डग्रहमोचकः ॥ 99॥ कूलङ्कषः कृपासिन्धुः कुशली कुङ्कुमेश्वरः । गदाधरो गणस्वामी गरिष्ठस्तोमरायुधः ॥ 100॥ जवनो जगदाधारो जमदग्निर्जराहरः । जटाधरोऽमृताधारोऽमृतांशुरमृतोद्भवः ॥ 101॥ विद्वत्तमो विदूरस्थो विश्रमो वेदनामयः । चतुर्भुजश्शततनुः शमिताखिलकौतुकः ॥ 102॥ वौषट्कारो वषट्कारो हुङ्कारः फट्करः पटुः । ब्रह्मिष्ठो ब्रह्मसूत्रार्थो ब्रह्मज्ञो ब्रह्मचेतनः ॥ 103॥ गायको गरुडारूढो गजासुरविमर्दनः । गर्वितो गगनावासो ग्रन्थित्रयविभेदनः ॥ 104॥ भूतमुक्तावलीतन्तुः भूतपूर्वो भुजङ्गभृत् । अतर्क्यस्सुकरः सूरः सत्तामात्रस्सदाशिवः ॥ 105॥ शक्तिपातकरश्शक्तः शाश्वतश्श्रेयसा निधिः । अजीर्णस्सुकुमारोऽन्यः पारदर्शी पुरन्दरः ॥ 106॥ अनावरणविज्ञानो निर्विभागो विभावसुः । विज्ञानमात्रो विरजाः विरामो विबुधाश्रयः ॥ 107॥ विदग्दमुग्धवेषाढ्यो विश्वातीतो विशोकदः । मायानाट्यविनोदज्ञो मायानटनशिक्षकः ॥ 108॥ मायानाटककृन्मायी मायायन्त्रविमोचकः । वृद्धिक्षयविनिर्मुक्तो विद्योतो विश्वञ्चकः ॥ 109॥ कालात्मा कालिकानाथः कार्कोटकविभूषणः । षडूर्मिरहितः स्तव्यः षड्गुणैश्वर्यदायकः ॥ 110॥ षडाधारगतः साङ्ख्यः षडक्षरसमाश्रयः । अनिर्देश्योऽनिलोऽगम्योऽविक्रियोऽमोघवैभवः ॥ 111॥ हेयादेयविनिर्मुक्तो हेलाकलितताण्डवः । aparyantI.aparichChedyo.agocharo रुग्विमोचकः ॥ 112॥ निरंशो निगमानन्दो निरानन्दो निदानभूः । आदिभूतो महाभूतः स्वेच्छाकलितविग्रहः ॥ निस्पन्दः प्रत्यगानन्दो निर्निमेषो निरन्तरः । प्रबुद्धः परमोदारः परमानन्दसागरः ॥ 114॥ संवत्सरः कलापूर्णः सुरासुरनमस्कृतः । निर्वाणदो निर्वृतिस्थो निर्वैरो निरुपाधिकः ॥ आभास्वरः परं तत्त्वमादिमः पेशलः पविः । संशान्तसर्वसङ्कल्पः संसदीशस्सदोदितः ॥ 116॥ भावाभावविनिर्मुक्तो भारूपो भावितो भरः । सर्वातीतस्सारतरः साम्बस्सारस्वतप्रदः ॥ 117॥ सर्वकृत्सर्वभृत्सर्वमयस्सत्वावलम्बकः । केवलः केशवः केलीकर केवलनायकः ॥ 118॥ इच्छानिच्छाविरहितो विहारी वीर्यवर्धनः । विजिघत्सो विगतभीः विपिपासो विभावनः ॥ 119॥ विश्रान्तिभूर्विवसनो विघ्नहर्ता विशोधकः । वीरप्रियो वीतभयो विन्ध्यदर्पविनाशनः ॥ 120॥ वेतालनटनप्रीतो वेतण्डत्वक्कृताम्बरः । वेलातिलङ्घिकरुणो विलासी विक्रमोन्नतः ॥ 121॥ वैराग्यशेवधिर्विश्वभोक्ता सर्वोर्ध्वसंस्थितः । महाकर्ता महाभोक्ता महासंविन्मयो मधुः ॥ 122॥ मनोवचोभिरग्राह्यो महाबिलकृतालयः । अनहङ्कृतिरच्छेद्यः स्वानन्दैकघनाकृतिः ॥ 123॥ संवर्ताग्न्युदरस्सर्वान्तरस्थस्सर्वदुर्ग्रहः । सम्पन्नस्सङ्क्रमस्सत्री सन्धाता सकलोर्जितः ॥ 124॥ सम्पन्नस्सन्निकृष्टः संविमृष्टस्समयदृक् । संयमस्थः संहृतिस्थः सम्प्रविष्टस्समुत्सुकः ॥ 125॥ सम्प्रहृष्टस्सन्निविष्टः संस्पृष्टस्सम्प्रमर्दनः । सूत्रभूतस्स्वप्रकाशः समशीलस्सदादयः ॥ 126॥ सत्वसंस्थस्सुषुप्तिस्थः सुतल्पस्सत्स्वरूपगः । सङ्कल्पोल्लासनिर्मुक्तः समनीरागचेतनः ॥ 127॥ आदित्यवर्णस्सञ्ज्योतिः सम्यग्दर्शनतत्परः । महातात्पर्यनिलयः प्रत्ग्ब्रह्यैक्यनिश्चयः ॥ 128॥ प्रपञ्चोल्लासनिर्मुक्तः प्रत्यक्षः प्रतिभात्मकः । प्रवेगः प्रमदार्धाङ्गः प्रनर्तनपरायणः ॥ 129॥ योगयोनिर्यथाभूतो यक्षगन्धर्ववन्दितः । जटिलश्चटुलापाङ्गो महानटनलम्पटः ॥ 130॥ पाटलाशुः पटुतरः पारिजातद्रु मूलगः । पापाटवीबृहद्भानुः भानुमत्कोटिकोटिभः ॥ 131॥ कोटिकन्दर्पसौभाग्यसुन्दरो मधुरस्मितः । लास्यामृताब्धिलहरीपूर्णेन्दुः पुण्यगोचरः ॥ 132॥ रुद्राक्षस्रङ्मयाकल्पः कह्लारकिरणद्युतिः । अमूल्यमणिसम्भास्वत्फणीन्द्रकरकङ्कणः ॥ 133॥ चिच्छक्तिलोचनानन्दकन्दलः कुन्दपाण्डुरः । अगम्यमहिमाम्भोधिरनौपम्ययशोनिधिः ॥ 134॥ चिदानन्दनटाधीशः चित्केवलवपुर्धरः । चिदेकरससम्पूर्णः श्रीशिव श्रीमहेश्वरः ॥ 135॥ ॥ इति श्रीनटेशसहस्रनामस्तोत्रं सम्पूर्णम् ॥ ## Proforead by DPD The sahasranAmastotram is to be followed by uttarapIThikA given separately. \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}