% Text title : Shri Namahshivayaragada 02 26 % File name : namaHshivAyaragaDA.itx % Category : shiva % Location : doc\_shiva % Proofread by : Aruna Narayanan % Description/comments : From stotrArNavaH 02-26 % Latest update : July 25, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Namahshivayaragada ..}## \itxtitle{.. shrInamaHshivAyaragaDA ..}##\endtitles ## श्रीकराय दन्तिचर्मचेलिने नमः शिवाय । भाकराय भक्तलोकपालिने नमः शिवाय ॥ 1॥ कारणादिकारणात्मकाय ते नमः शिवाय । दारुणासुरेन्द्रगर्वदाय ते नमः शिवाय ॥ 2॥ भूतनायकाय लिप्तभूत ते नमः शिवाय । सूतकार्यकृत्पयोजसूत ते नमः शिवाय ॥ 3॥ पाहि मां महेश शर्व भर्ग ते नमः शिवाय । वाहनाय मानवेदवर्ग ते नमः शिवाय ॥ 4॥ साम्ब नीलकण्ठ देवशरण ते नमः शिवाय । साम्बजनकवन्द्यमानचरण ते नमः शिवाय ॥ 5॥ काशिनाथ वरद रक्षकाय ते नमः शिवाय । काशमल्लिकाप्रकाशकाय ते नमः शिवाय ॥ 6॥ राजताचलेन्द्रमन्दिराय ते नमः शिवाय । राजखण्डभृच्छिखान्तराय ते नमः शिवाय ॥ 7॥ मोक्षदायकाय धन्य (दैव)मुख्य ते नमः शिवाय । साक्षिमात्रकाय (विष्णुसख्य) ते नमः शिवाय ॥ 8॥ भृङ्गिताण्डवप्रियाय भीम ते नमः शिवाय । गाङ्गवारिमस्त वीथिकाण्ड(वीतकाम) ते नमः शिवाय ॥ 9॥ जातरूपभूत रुद्र (भूधरेन्द्र) चाप ते नमः शिवाय । सूतकालहस्तिवरदरूप ते नमः शिवाय ॥ 10॥ गिरिश वारिवाहमार्गकेश ते नमः शिवाय । गरलकण्ठ सत्य चित्प्रकाश ते नमः शिवाय ॥ 11॥ अम्बराम्बराय भुजगहार ते नमः शिवाय । अम्बुजाक्षधीरताप्रहार ते नमः शिवाय ॥ 12॥ पङ्कजोदरार्चनार्हपाद ते नमः शिवाय । किङ्किणीकृतप्रदानकाद ते नमः शिवाय ॥ 13॥ सुरसरित्तरङ्गसङ्गिजूट ते नमः शिवाय । गुरुशिरोधिसंस्थ कालकूट ते नमः शिवाय ॥ 14॥ दक्षसवनहरणकार्यदक्ष ते नमः शिवाय । पक्षिवाहनेत्रगर्भपक्ष ते नमः शिवाय ॥ 15॥ वारणासुरारिवस्त्रशर्म ते नमः शिवाय । सारघोरतरहरास्त्रशस्त्र ते नमः शिवाय ॥ 16॥ करसरोरुहप्रभासकमल ते नमः शिवाय । गरुडवाहनेत्रपादकमल ते नमः शिवाय ॥ 17॥ हरिणभानुलपनमन्दहास ते नमः शिवाय । वरमुनीन्द्रहृदयपद्मवास ते नमः शिवाय ॥ 18॥ दारुकाटवीविटप्रदार (प्रचार) ते नमः शिवाय । तारकेश्वरार्धचन्द्रधार ते नमः शिवाय ॥ 19॥ आजवन्द्यवदनदावहारिणे नमः शिवाय । काजलाभिषेकसौख्यकारिणे नमः शिवाय (?) ॥ 20॥ दासदोषदुःखगहनदहन ते नमः शिवाय । वासदुदर(वासवादि)लोकजालवहन ते नमः शिवाय ॥ 21॥ कञ्जभवकपालमालिकाय ते नमः शिवाय । कञ्जभवभवादिगीतकाय ते नमः शिवाय ॥ 22॥ रतिरतीशकोटिसुन्दराय ते नमः शिवाय । नतसुरारिभिद्विरिञ्चनाय ते नमः शिवाय ॥ 23॥ निरतकृतनिशामुखोरुनृत्य ते नमः शिवाय । धरधरीगुहास्तदुष्टदैत्य ते नमः शिवाय ॥ 24॥ हर शिवाभवान्धकापहार ते नमः शिवाय । दुरितजननमरणदुःखदूर ते नमः शिवाय ॥ 25॥ शैवचित्पुरस्थपारिजात ते नमः शिवाय । सावधानतादितेयजात ते नमः शिवाय ॥ 26॥ हंसकोटिकोटिसुप्रभाङ्ग ते नमः शिवाय । कंसवैरिसेव्यमस्तकाङ्ग ते नमः शिवाय ॥ 27॥ श्रीदमित्रपुरसुरारिशिक्ष ते नमः शिवाय । साधका(सादरा)मृतस्फुरत्कटाक्ष ते नमः शिवाय ॥ 28॥ दिनकरेन्दुवह्निमुख्यदेह ते नमः शिवाय । वनजभवमुखादिवृषभवाह ते नमः शिवाय ॥ 29॥ नीरजाप्तवह्निसोमनेत्र ते नमः शिवाय । नीरदोपमानकृत्तिनेत्र ते नमः शिवाय ॥ 30॥ श्वेतभीतभीतिमेघवात ते नमः शिवाय । भूतपञ्चकादिहेतुभूत ते नमः शिवाय ॥ 31॥ शीतपातचन्द्रिकावदात ते नमः शिवाय । शातशूलहस्तवारिजात ते नमः शिवाय ॥ 32॥ भूरिकलुषकाण्डवातपोत ते नमः शिवाय । स्मेरमुखगणादिसुतसमेत ते नमः शिवाय ॥ 33॥ दुरितहरण परमहंसरूप ते नमः शिवाय । तरुणहरिणलाञ्छनावतंस ते नमः शिवाय ॥ 34॥ पार्वतीनिवासवामभाग ते नमः शिवाय । पूर्वनाथदत्तयोग्यभोग्य ते नमः शिवाय ॥ 35॥ भावसम्भवावलेपभङ्ग ते नमः शिवाय । सावधानहृदयहृदयसङ्ग ते नमः शिवाय ॥ 36॥ सुजनहृदयवारिजातसूर ते नमः शिवाय । भजनशीलभवसमुद्रपार ते नमः शिवाय ॥ 37॥ भल्लहाभिधानदारबाल ते नमः शिवाय । सल्ललितकपित्थकान्तिजाल ते नमः शिवाय ॥ 38॥ वरकरारविन्दहरिण पाक (वाक) ते नमः शिवाय । सुरगिरीन्द्रनिलय वीतशोक ते नमः शिवाय ॥ 39॥ सुरुचिराद्रिजामनोऽर्धचोर ते नमः शिवाय । परिहृतानघालिभेदभार ते नमः शिवाय ॥ 40॥ कम्बलाश्वतरविचित्रगान ते नमः शिवाय । साम्ब जूटबन्ध जलविहार ते नमः शिवाय ॥ 41॥ अभयवरदटङ्कपरशुहस्त ते नमः शिवाय । सभयपूर्वदेवताप्रशस्त ते नमः शिवाय ॥ 42॥ पटुविलासरजतकाण्डभाण्ड ते नमः शिवाय । कटिविराजमानचर्मखण्ड ते नमः शिवाय ॥ 43॥ चटुलमस्तघटितबालचन्द्र ते नमः शिवाय । चटुलभुवनकीर्तिसान्द्रचन्द्र ते नमः शिवाय ॥ 44॥ शमदमादियुक्तभक्तसक्त ते नमः शिवाय । प्रमथवचनरचनसानुरक्त ते नमः शिवाय ॥ 45॥ उरुतराश्वभावगतमहोक्ष ते नमः शिवाय । परितभस्मपूर्ण गरलभक्ष ते नमः शिवाय ॥ 46॥ अम्बुराशिमेखलाञ्चिताङ्ग ते नमः शिवाय । शम्बहस्तसुरवरप्रसङ्ग ते नमः शिवाय ॥ 47॥ कपटनाटकप्रबोधकाय ते नमः शिवाय । तपनमण्डलान्तरस्थिताय ते नमः शिवाय ॥ 48॥ अजगवाख्यचापसङ्ग्रहाय ते नमः शिवाय । कजभवादिसेव्यपादुकाय ते नमः शिवाय ॥ 49॥ सकलनिष्कलामृतद्रुसाल ते नमः शिवाय । प्रकटवीतिहोत्रनीलभाल ते नमः शिवाय ॥ 50॥ नलिनबन्धुकदनभञ्जनाय ते नमः शिवाय । कलितवीरभद्रनामकाय ते नमः शिवाय ॥ 51॥ अखिलजनभयङ्कराट्टहास ते नमः शिवाय । अखिलसेवकौघसुखदहास ते नमः शिवाय ॥ 52॥ लयविलूनपवनमित्ररसन ते नमः शिवाय । लयभयामृतामराप्तरसन ते नमः शिवाय ॥ 53॥ नरहरिप्रकृष्टगर्वहरण ते नमः शिवाय । शरभसालुवस्वरूपभरण ते नमः शिवाय ॥ 54॥ श्रीपञ्चाक्षरमन्त्रमष्टशतसङ्ख्याकस्तवं सर्वदा ये शृण्वन्ति पठन्ति पावनजनास्तेषां तु रोगौषधम् । वेदान्तोद्भवचिद्विशिष्ट वचसामप्यूहतां दुर्लभं (मनसामप्यूह्यतां) विन्दन्तीन्दुकलाधरं च सुतरां सायुज्यमुक्तिं मुदा ॥ 55॥ ॥ इति श्रीनमश्शिवायरगडा सम्पूर्णा ॥ ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}