नन्दिकेश्वराष्टोत्तरशतनामावली

नन्दिकेश्वराष्टोत्तरशतनामावली

विभ्राणं परशुं मृगं करतलैरीशप्रणामाञ्जलिं भस्मोद्धूलन-पाण्डरं शशिकला-गंगा-कपर्दोज्वलम्। पर्याय-त्रिपुरान्तकं प्रमथप-श्रेष्टं गणं दैवतं ब्रह्नेन्द्राच्युत-पूजितांघ्रिकमलं श्रीनन्दिकेशं भजे॥ ॐ नन्दिकेशाय नमः । ॐ ब्रह्मरूपिणे नमः । ॐ शिवध्यानपरायणाय नमः । ॐ तीक्ष्णश‍ृङ्गाय नमः । ॐ वेदपादाय नमः ॐ विरूपाय नमः । ॐ वृषभाय नमः । ॐ तुङ्गशैलाय नमः । ॐ देवदेवाय नमः । ॐ शिवप्रियाय नमः । १०। ॐ विराजमानाय नमः । ॐ नटनाय नमः । ॐ अग्निरूपाय नमः । ॐ धनप्रियाय नमः । ॐ सितचामरधारिणे नमः ॐ वेदाङ्गाय नमः । ॐ कनकप्रियाय नमः । ॐ कैलासवासिने नमः । ॐ देवाय नमः । ॐ स्थितपादाय नमः । २०। ॐ श्रुतिप्रियाय नमः । ॐ श्वेतोपवीतिने नमः । ॐ नाट्यनन्दकाय नमः । ॐ किंकिणीधराय नमः । ॐ मत्तश‍ृङ्गिणे नमः ॐ हाटकेशाय नमः । ॐ हेमभूषणाय नमः । ॐ विष्णुरूपिणे नमः । ॐ पृथ्वीरूपिणे नमः । ॐ निधीशाय नमः । ३०। ॐ शिववाहनाय नमः । ॐ गुलप्रियाय नमः । ॐ चारुहासाय नमः । ॐ श‍ृङ्गिणे नमः । ॐ नवतृणप्रियाय नमः ॐ वेदसाराय नमः । ॐ मन्त्रसाराय नमः । ॐ प्रत्यक्षाय नमः । ॐ करुणाकराय नमः । ॐ शीघ्राय नमः । ४०। ॐ ललामकलिकाय नमः । ॐ शिवयोगिने नमः । ॐ जलाधिपाय नमः । ॐ चारुरूपाय नमः । ॐ वृषेशाय नमः ॐ सोमसूर्याग्निलोचनाय नमः । ॐ सुन्दराय नमः । ॐ सोमभूषाय नमः । ॐ सुवक्त्राय नमः । ॐ कलिनाशानाय नमः । ५०। ॐ सुप्रकाशाय नमः । ॐ महावीर्याय नमः । ॐ हंसाय नमः । ॐ अग्निमयाय नमः । ॐ प्रभवे नमः ॐ वरदाय नमः । ॐ रुद्ररूपाय नमः । ॐ मधुराय नमः । ॐ कामिकप्रियाय नमः । ॐ विशिष्टाय नमः । ६०। ॐ दिव्यरूपाय नमः । ॐ उज्वलिने नमः । ॐ ज्वालनेत्राय नमः । ॐ संवर्ताय नमः । ॐ कालाय नमः ॐ केशवाय नमः । ॐ सर्वदेवताय नमः । ॐ श्वेतवर्णाय नमः । ॐ शिवासीनाय नमः । ॐ चिन्मयाय नमः । ७०। ॐ श‍ृङ्गपट्टाय नमः । ॐ श्वेतचामरभूषाय नमः । ॐ देवराजाय नमः । ॐ प्रभानन्दिने नमः । ॐ पण्डिताय नमः ॐ परमेश्वराय नमः । ॐ विरूपाय नमः । ॐ निराकाराय नमः । ॐ छिन्नदैत्याय नमः । ॐ नासासूत्रिणे नमः । ८०। ॐ अनन्तेशाय नमः । ॐ तिलतण्डुलभक्षणाय नमः । ॐ वारनन्दिने नमः । ॐ सरसाय नमः । ॐ विमलाय नमः ॐ पट्टसूत्राय नमः । ॐ कालकण्ठाय नमः । ॐ शैलादिने नमः । ॐ शिलादनसुनन्दनाय नमः । ॐ कारणाय नमः । ९०। ॐ श्रुतिभक्ताय नमः । ॐ वीरघण्टाधराय नमः । ॐ धन्याय नमः । ॐ विष्णुनन्दिने नमः । ॐ शिवज्वालाग्राहिणे नमः ॐ भद्राय नमः । ॐ अनघाय नमः । ॐ वीराय नमः । ॐ ध्रुवाय नमः । ॐ धात्रे नमः । १००। ॐ शाश्वताय नमः । ॐ प्रदोषप्रियरूपिणे नमः । ॐ वृषाय नमः । ॐ कुण्डलधृते नमः । ॐ भीमाय नमः ॐ सितवर्णस्वरूपिणे नमः । ॐ सर्वात्मने नमः । ॐ सर्वविख्याताय नमः । १०८। Encoded and proofread by N. Balasubramanian bbalu at satyam.net.in
% Text title            : nandikeshvara ashTottarashatanAmAvalI
% File name             : nandi108nAmAvalI.itx
% itxtitle              : nandikeshvarAShTottarashatanAmAvalI
% engtitle              : nandikeshvara aShTottarashatanAmAvalI
% Category              : aShTottarashatanAmAvalI, shiva, nAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N.Balasubramanian bbalu at satyam.net.in
% Proofread by          : N.Balasubramanian bbalu at satyam.net.in
% Latest update         : April 25, 2008
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org