% Text title : Nidaghanubhavavarnananam % File name : nidAghAnubhavavarNanaNam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । शण्कराख्यः षष्ठांशः । अध्यायः 41| 1-20॥ % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Nidaghanubhavavarnananam ..}## \itxtitle{.. nidAghAnubhavavarNanaNam ..}##\endtitles ## ahameva hi tadbrahma ahameva hi kevalam || 44\.1|| ahameva hi नित्यात्मा अहमेव सदाऽजरः । अहमेव हि शान्तात्मा अहमेव हि निष्कलः ॥ 44\.2॥ अहमेव हि निश्चिन्तः अहमेव सुखात्मकः । अहमेव गुरुस्त्वं हि अहं शिष्योऽस्मि केवलम् ॥ 44\.3॥ अहमानन्द एवात्मा अहमेव निरञ्जनः । अहं तुर्यातिगो ह्यात्मा अहमेव गुणोज्झितः ॥ 44\.4॥ अहं विदेह एवात्मा अहमेव हि शङ्करः । अहं वै परिपूर्णात्मा अहमेवेश्वरः परः ॥ 44\.5॥ अहमेव हि लक्ष्यात्मा अहमेव मनोमयः । अहमेव हि सर्वात्मा अहमेव सदाशिवः ॥ 44\.6॥ अहं विष्णुरहं ब्रह्मा अहमिन्द्रस्त्वहं सुराः । अहं वै यक्षरक्षांसि पिशाचा गुह्यकास्तथा ॥ 44\.7॥ अहं समुद्राः सरित अहमेव हि पर्वताः । अहं वनानि भुवनं अहमेवेदमेव हि ॥ 44\.8॥ नित्यतृप्तो ह्यहं शुद्धबुद्धोऽहं प्रकृतेः परः । अहमेव हि सर्वत्र अहमेव हि सर्वगः ॥ 44\.9॥ अहमेव महानात्मा सर्वमङ्गलविग्रहः । अहमेव हि मुक्तोऽस्मि शुद्धोऽस्मि परमः शिवः ॥ 44\.10॥ अहं भूमिरहं वायुरहं तेजो ह्यहं नभः । अहं जलमहं सूर्यश्चन्द्रमा भगणा ह्यहम् ॥ 44\.11॥ अहं लोका अलोकाश्च अहं लोक्या अहं सदा । अहमात्मा पारदृश्य अहं प्रज्ञानविग्रहः ॥ 44\.12॥ अहं शून्यो अशून्योऽहं सर्वानन्दमयोऽस्म्यहम् । शुभाशुभफलातीतो ह्यहमेव हि केवलम् ॥ 44\.13॥ अहमेव ऋतं सत्यमहं सच्चित्सुखात्मकः । अहमानन्द एवात्मा बहुधा चैकधा स्थितः ॥ 44\.14॥ अहं भूतभविष्यं च वर्तमानमहं सदा । अहमेको द्विधाहं च बहुधा चाहमेव हि ॥ 44\.15॥ अहमेव परं ब्रह्म अहमेव प्रजापतिः । स्वराट्संराड् जगद्योनिरहमेव हि सर्वदा ॥ 44\.16॥ अहं विश्वस्तैजसश्च प्राज्ञोऽहं तुर्य एव हि । अहं प्राणो मनश्चाहमहमिन्द्रियवर्गकः ॥ 44\.17॥ अहं विश्वं हि भुवनं गगनात्माहमेव हि । अनुपाधि उपाध्यं यत्तत्सर्वमहमेव हि ॥ 44\.18॥ उपाधिरहितश्चाहं नित्यानन्दोऽहमेव हि । एवं निश्चयवानन्तः सर्वदा सुखमश्नुते । एवं यः शृणुयान्नित्यं सर्वपापैः प्रमुच्यते ॥ 44\.19॥ नित्योऽहं निर्विकल्पो जनवनभुवने पावनोऽहं मनीषी विश्वो विश्वातिगोऽहं प्रकृतिविनिकृतो एकधा संस्थितोऽहम् । नानाकारविनाशजन्मरहितस्वज्ञानकार्योज्झितैः भूमानन्दघनोऽस्म्यहं परशिवः सत्यस्वरूपोऽस्म्यहम् ॥ 44\.20॥ ॥ इति शिवरहस्यान्तर्गते निदाघानुभववर्णनणं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः 41| 1\-20॥ ## - .. श्रीशिवरहस्यम् . शन्कराख्यः षष्ठांशः . अध्यायः 41. 1-20.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}