पैङ्गनाडु गणपतिशास्त्रिकृतं शिवाष्टकम्

पैङ्गनाडु गणपतिशास्त्रिकृतं शिवाष्टकम्

ॐ श्रीगणेशाय नमः । (व्युत्पत्तिर्नैव शास्त्रेषु तथा काव्येषु चापि न । केवलं शिवपादाब्जस्मरणात् कधयाम्यहम् ॥ १॥ विनम्य विपथाग्रजीविहितलिप्सवीक्षालवं विनम्रजनसन्ततेर्विहितसन्ततज्ञानकम् । विभुं विमलयामिनीविधुकिशोरकेशावलिं गणेशविदुषाधुना निजकृतिस्तु लेलिख्यते ॥ २॥) पाकारिप्रभृतीन् सुरानवति यो नाकारिसङ्घात् सदा पाकात् पुण्यकृतेः स्वपादयुगलीस्वाकाङ्क्षचित्ताय यः । स्वाकारं ददते सतोषमधुनोमाकामुक त्वं प्रभो मा कार्षीर्मयि कोपलेशमपि यल्लोकानुकम्पी भवान् ॥ १॥ चन्द्रो यन्मुखकान्तितुल्य इति तं लोकत्रये दुर्लभं मत्वा द्रष्टुमतीव तोषसहितो विष्णुः परामृश्य च । अक्ष्येवैकमचीकॢपत् तमधुना पापौघभृङ्गावली- भेदे वज्रधरः स्वयं शिवमिदं वित्तं हि जिज्ञासते ॥ २॥ चन्द्रं वीक्ष्य यदीयमाननमिति भ्रान्त्या सरोजव्रजो भामां प्राचि भरिष्यति च्छविभिरित्यालोच्य भीत्याकुलः । आकाङ्क्षन्निव तत् प्र(भातमधुना)प्यास्ते नमन्मूर्धकं तत्तादृग्वदनाम्बुजाय शिव ते वीधीय (?) नित्यं नतिम् ॥ ३॥ पादाम्भोजयुगे हि यस्य विनमह्मादिदेवच्छटा- कोटीरस्थितदेवराण्मणिगणस्फूर्युत्थिताच्छच्छविः । तादर्थ्याम्बुजसङ्घसङ्गिविलसद्भृङ्गार्दनाङ्गोऽपि मां सोऽयं मन्दिरयत्यमन्दकुतुकादानन्दकन्दो मनः ॥ ४॥ यत्पादाब्जयुगं स्वकान्तिसमतावाञ्छं सरोजव्रजं जित्वा स्वच्छविभिर्मृणालनिवहव्याजैरहो रश्मिभिः । बद्धाग(ज्जनिमा)प तज्जलनिधौ भक्तेष्टदातः प्रभो स्वच्छन्दं विजरीहरीतु मम हृत्सौधे पदाब्जं तव ॥ ५॥ यस्त्वल्लोचनकान्तिनीलजलदः पापौघदावानलं दाम्यन् निश्चलभक्तियुक्तजनताहृच्चातकानां मुदा । आत्मानन्दमयीं तनोति सततं तृप्तिं दयाम्भोनिधे तृष्णादग्धमनन्यदेवशरणं हृच्चातकं पातु नः ॥ ६॥ यस्येशस्य दिनेशरूपमपि यन्नेत्रं दयाशीतल- च्छायं स्वस्य हि रश्मिभिर्विनतहृत्पाथोजसङ्घं सदा । सन्तोषेण महाविकास भरितं सन्तन्यते शङ्कर त्वत्तत्तादृशलोचनेन मम हृत्पद्मं तथा तन्यताम् ॥ ७॥ लीलालोलकटाक्षदग्वमदनः कालान्तकः सर्परा- ण्मालालङ्कृतसर्वगात्ररुचिरो हालाहलोद्यद्गलः । चूलानन्तशिरःकिरीटसुरराण्मौलीविराजत्पदो फालालङ्कृतभूतिरप्युपनिषज्जालस्तुतः पातु नः ॥ ८॥ रसलेशविवर्जितां प्रभो नुतिनाम्नीमधुना प्रलापवाचम् । स्तुतिमेव गृहाण धूर्जटे निजभक्ताधिकतोषदानदक्ष ॥ ९॥ इति (पैङ्गनाडु) गणपतिशास्त्रिकृतं श्रीमच्छिवाष्टकं सम्पूर्णम् । (४५) Proofread by Sivakumar Thyagarajan Iyer
% Text title            : Painganadu Ganapatishastrikritam Shiva Ashtakam
% File name             : painganADugaNapatishAstrikRRitaMshivAShTakam.itx
% itxtitle              : shivAShTakam (paiNganADugaNapatishAstrikRitam)
% engtitle              : painganADugaNapatishAstrikRitaM shivAShTakam
% Category              : shiva, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sivakumar Thyagarajan Iyer
% Description/comments  : 45 in Stotrasamuchchaya 1, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scan)
% Latest update         : September 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org