श्रीपञ्चाक्षरार्थस्तवः

श्रीपञ्चाक्षरार्थस्तवः

। षडक्षरश्लोकाः । ओमित्येकाक्षरोऽसि प्रकृतिविरहितस्त्वोमितीदं च सर्वम् । त्वत्तो भिन्नं न चैतच्छिव तव महिमां (महितं) वक्ति वेदः सदैवों ???????????????????? missing in manuscript ????????????????????॥ १॥ ईशानस्त्वं सर्वविद्याधिनाथ उद्गीत (थ) स्त्वं वाचकस्त्वं तथैवोम् । माता मानं मातृकाख्यानसिद्धिः शब्दादीनां मूलमीशस्तथैवोम् ॥ २॥ नमस्ते रुद्रस्त्वं श्रुतिगतमनोऽन्तैकवचसां भवानन्तो नाथो नतिकरणनानाविधतनुः । न हि त्वत्तो भिन्नं जगदपि च नानैव हि मृषा नमः शेषी देवो न हि शिव विवादः श्रुतिबलात (?) ॥ ३॥ महानात्मा मायाविरहितशरीरो मनुगतो महेशो मन्त्रार्थस्त्वमसि मतिदाता मनसिगः । मनरवी मध्यस्थो मरणजनानाधन्तरहितो मधुर्मन्ता माता भवसि हर मन्वर्चितपदः ॥ ४॥ शिवः शिष्टो निष्ठो भवसि शिपिविष्टः शिवतरः सिनीवाल्यः खल्यः शशिधर शिखासूक्तिमहिमा । शिखी नेत्रो यन्ता भवसि शितिकण्ठस्त्वमसिधृक् शतावर्तो हतो त्वमसि भवहर्तासि जगतां (?) ॥ ५॥ वाहीकृतोक्ष भगवन् हर वामदेव वाताशनाधिपतिभूषितदिव्यकाय । वास्तव्यवास्तुप महेश्वर वामनेत्रा- क्लृप्तार्धकाय भगवन् नववारणारे ॥ ६॥ यतो जातं विश्वं यमयति तथान्ते च यदृते न हि स्वस्थं यस्मान भवति तथा नो नगतिकम् । यमात्मानं सर्वे न हि खलु विजानन्ति तमसः परं पारं यत्तद्भवसि यततां वै नियमिता ॥ ७॥ पञ्चाक्षरार्थस्तवमेतदेवम्पठन्ति येवाध्यवसन्तमांशिवे । (पञ्चाक्षरार्थस्तवमेतमेवम्पठन्ति ये चाध्यवसायवन्तः ।) त एव धन्या जगतीतलेऽस्मिन् तेषां हि मुक्तिः करगा भवेन्ननु ॥ ८॥ इति श्रीशिवपञ्चाक्षरार्थस्तवः सम्पूर्णः । Proofread by Gopalakrishnan
% Text title            : Shri Panchaksharartha Stava 06 24
% File name             : panchAkSharArthastavaH.itx
% itxtitle              : panchAkSharArthastavaH
% engtitle              : panchAkSharArthastavaH
% Category              : shiva, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gopalakrishnan
% Description/comments  : From stotrArNavaH 06-24
% Indexextra            : (Scan)
% Latest update         : September 18, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org