श्रीपञ्चलिङ्गस्तोत्रम्

श्रीपञ्चलिङ्गस्तोत्रम्

ताम्रयुग्विलेपितं दिगम्बरोपशोभितं वनभ्रमाद्विहारितं विडम्बिताण्डवं नटम् । धूम्रयुक्तलोचनं सधूम्रदिव्यभाषितं महाप्रतिष्ठमुर्वितमेकाम्बरेश्वरं भजे ॥ १॥ ध्यायते सुनिर्गुणं सहायते सुरावलिं हयायते चतुःश्रुतिं हरायते महाखलम् । लीयते चराचरं प्रभायते चतुर्यमं (च यामिनीं ) प्रीयते विशाखजम्बुनायकेश्वरं भजे ॥ २॥ (विशाखजमम्बुनायकेश्वरम्) बाणभक्तवत्सलं कृपाणहस्तमण्डितं करेण चैणधारिणं पुराणपौरुषाञ्चितम् । स्थाणुरूपरञ्जनं प्रमाणमग्निसेवनं धुरीणलोकधारिणं च शोणनायकं भजे ॥ ३॥ निस्तुलप्रशस्तसुप्रशस्तनन्दिवाहनं करस्थले धनञ्जयं भुजस्थले फणाधरम् । अस्थिमाल्यशोभितं पदस्थलं सुवायुसे- वितस्थलप्रबोधकालहस्तिनायकं भजे ॥ ४॥ अम्बुजासनार्चितं विडम्बमानसोज्ज्वलं कराम्बुजाम्बुधीश्वरं महाम्बुशक्तिधारिणम् । कुम्भिनीमहारथं च जम्भभेदिवन्दितं त्रियम्बिकाधवं शिवं चिदम्बरेश्वरं भजे ॥ ५॥ (त्रिकुम्भिका) वटविटपिसमीपे भूमिभागे निषण्णं सकलमुनिजनानां ज्ञानदातारमारात् । त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं जननमरणदुःखच्छेददक्षं नमामि ॥ ॥ इति श्रीपञ्चलिङ्गस्तोत्रं सम्पूर्णम् ॥ एकाम्बरेश्वरम्, अम्बुनायकेश्वरम्, शोणनायकम्, कालहस्तिनायकम्, चिदम्बरेश्वरम् Proofread by Gopalakrishnan
% Text title            : Panchalinga Stotram 06 29
% File name             : panchalingastotram.itx
% itxtitle              : panchaliNgastotram (ekAmbareshvaram, ambunAyakeshvaram, shoNanAyakam, kAlahastinAyakam, chidambareshvaram)
% engtitle              : panchalinga stotram
% Category              : shiva, panchaka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gopalakrishnan
% Description/comments  : From stotrArNavaH 06-29
% Indexextra            : (Scan)
% Latest update         : September 2, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org