श्रीपञ्चनदीशाष्टकम्

श्रीपञ्चनदीशाष्टकम्

महादेव भवाकार नीलकण्ठ त्रिलोचन । शिवशङ्कर सर्वात्मन् पाहि पञ्चनदीपते ॥ १॥ त्रिपुरान्तक सर्वेश चन्द्रशेखर धूर्जटे । वामदेव क्रतुध्वंशिन् रक्ष पञ्चनदीपते ॥ २॥ देवदेव जगन्नाथ पार्वती रमणप्रभो । भूतेश सर्व कौमारे पाहि पञ्चनदीपते ॥ ३॥ शम्भो पशुपते स्थाणो गङ्गाधर मृढाव्यय । नागाभरण विश्वेश पाहि पञ्चनदीपते ॥ ४॥ पिनाकपाणे श्रीकण्ठ कपाल धृतशेखर । अघोरसद्योजातत्वं पाहि पञ्चनदीपते ॥ ५॥ शूलिन् कपर्दिन् गिरीश भवोद्भव मनोन्मम । अस्तिभूष दयासिन्धो पाहि पञ्चनदीपते ॥ ६॥ व्योमकेश त्रयीनाक वेदान्ताम्बुज भास्कर । स्वयम्प्रकाश चिद्रूप पाहि पञ्चनदीपते ॥ ७॥ सर्पराजोर्ध्व सम्बद्ध जटामण्डलमण्डित । पिनाकमृग दृग्देव पाहि पञ्चनदीपते ॥ ८॥ ममाष्टकमिदं स्तोत्रं प्रतियाम विशेषतः पठते वाञ्छितं सर्वं प्रयच्छामि द्विजोत्तम ॥ ९॥ पञ्चापकेश जप्ये च प्रणतार्ति हरेति च । जपेत् नामत्रयं नित्यं पुनर्जन्म न विद्यते ॥ १०॥ रक्ष पञ्चनदीनाथ दयासिन्धो महेश्वर । अनाथनाथ भक्तानामभयप्रद शङ्कर ॥ ११॥ इति श्रीपञ्चनदीशाष्टकं सम्पूर्णम् । Proofread by Mohan Chettoor
% Text title            : Shri Panchanadisha Ashtakam
% File name             : panchanadIshAShTakam.itx
% itxtitle              : panchanadIshAShTakam
% engtitle              : panchanadIshAShTakam
% Category              : shiva, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Latest update         : October 8, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org