% Text title : parAtriMshikA % File name : parAtriMshikA.itx % Category : shiva, kAshimIrashaivadarshanam % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Latest update : July 19, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. parAtriMshikA athavA parAtrIshikA ..}## \itxtitle{.. parAtriMshikA athavA parAtrIshikA ..}##\endtitles ## || OM tatsatsvaprakAshAnandavapuShe shivAya namaH || || OM abhinavachamatkArAtmane shivAya namaH || (anuttarasUtra, trikasUtra, trikAgama) shrI devI uvAcha | anuttaraM kathaM deva sadyaH kaulikasiddhidam | yena vij~nAtamAtreNa khecharIsamatAM vrajet || 1|| etadguhyaM mahAguhyaM kathayasva mama prabho | hR^idayasthA tu yA shaktiH kaulikI kulanAyikA | tAM me kathaya devesha yena tR^iptiM labhAmyaham || 2|| shrIbhairava uvAcha | shR^iNu devi mahAbhage uttarasyApyanuttaram || 3|| kauliko.ayaM vidhirdevi mama hR^idvyomnyvasthitaH | kathayAmi sureshAni sadyaH kaulikasiddhidam ||4|| athAdyAstithayaH sarve svarA bindvavasAnagAH | (sarvAH) tadantaH kAlayogena somasUryau prakIrtitau || 5|| pR^ithivyAdIni tattvAni puruShAntAni pa~nchasu | kramAtkAdiShu vargeShu makArAnteShu suvrate || 6|| vAyvagnisalilendrANAM dhAraNAnAM chatuShTayam | tadUrdhvaM shAdi vikhyAtaM purastAdbrahmapa~nchakam || 7|| (tadUrdhve) amUlA tatkramAjj~neyA kShAntA sR^iShTirurdAhR^itA | sarveShAmeva mantrANAM vidyAnA~ncha yashasvini || 8|| (sarveShAM chaiva) iyaM yoniH samAkhyAtA sarvatantreShu sarvadA | chaturdashayutaM bhadre tithIshAntasamanvitam || 9|| tR^itIyaM brahma sushroNi hR^idayaM bhairavAtmanaH | etannAyoginIjAto nArudro labhate sphuTam ||10|| hR^idayaM devadevasya sadyo yogavimuktidam | (yogavimokShadam) asyochchAre kR^ite samya~NmantramudrAgaNo mahAn || 11|| sadyastanmukhatAmeti svadehAveshalakShaNam | muhUrtaM smarate yastu chumbakenAbhimudritaH || 12|| (mantritaH) sa badhnAti tadA sarvaM dehaM mantramudrAgaNaM naraH | (*baghnAni) (sa.nbadhnAti tadA sarvaM mantramudrAgaNaM naraH |) atItAnAgatAnarthAn pR^iShTo.asau kathayatyapi || 13|| (*pTaShTo.asau) praharAdyadabhipretaM devatArUpamuchcharan | sakShAtpashyatyasandigdhamAkR^iShTaM rudrashaktibhiH || 14|| praharadvayamAtreNa vyomastho jAyate smaran | trayeNa mAtaraH sarvA yogIshvaryo mahAbalAH || 15|| (yogeshvaryo) vIrA vIreshvarAH siddhA balavA~nChAkinIgaNaH | Agatya samayaM dattvA bhairaveNa prachoditAH || 16|| (labdhvA) yachChanti paramAM siddhiM phalaM yadvA samIhitam | anena siddhAH setsyanti sAdhayanti cha mantriNaH || 17|| yatki~nchidbhairave tantre sarvamasmAtprasiddhyati | adR^iShTamaNDalo.apyevaM \.\.\.\.\.\.\.\.\.\.\.\.\. || 18|| (yaH kashchidvetti tattvataH) (mantravIryasamAveshaprabhAvAnna niyantraNA || 18||) (mantravIryasamAveshe na kadAchinniyantraNA || 18||) adR^iShTamaNDalo.apyevaM yaH kashchidvetti tattvataH | / || 18|| sa siddhibhAgbhavennityaM sa yogI sa cha dIkShItaH || 18 / 19|| anena j~nAtamAtreNa j~nAyate sarvashaktibhiH | shAkinIkulasAmAnyo bhavedyogaM vinApi hi || 19 / 20|| avidhij~no vidhAnaj~no jAyate yajanaM prati ||20|| / || 21|| kAlAgnimAditaH kR^itvA mAyAntambrahmadehagam | shivo vishvAdyanantAntaH paraM shaktitrayaM matam || 21 / 22|| tadantarvarti yatki~nchichChuddhamArge vyavasthitam | aNurvishuddhamachirAdaishvaraM j~nAnamashnute || 22 / 23|| tachchodakaH shivo j~neyaH sarvaj~naH parameshvaraH | (shivo.aj~neyaH) sarvago nirmalaH svachChastR^iptaH svAyatanaH shuchiH || 23 / 24|| yathA nyagrodhabIjasthaH shaktirUpo mahAdrumaH | tathA hR^idayabIjasthaM jagadetachcharAcharam || 24 / 25|| evaM yo vetti tattvena tasya nirvANagAminI | dIkShA bhavatysandigdhA tilAjyAhutivarjitA || 25 / 26|| mUrdhni vaktre cha hR^idaye guhye mUrtau tathaiva cha | nyAsaM kR^itvA shikhAM baddhvA saptaviMshatimantritAm || 26 / 27|| ekaikaM tu dishAM bandhaM dashAnAmapi yojayet | (ekaikena dishAM) (kArayet) tAlatrayaM purA dattvA sashabdaM vighnashAntaye || 27 / 28|| shikhAsa~NkhyAbhijaptena toyenAbhyukShayettataH | puShpAdikaM kramAtsarvaM li~Nge vA sthaNDile.athavA || 28 / 29|| (sthaNDila~ncha vA) chaturdashAbhijaptena puShpeNAsanakalpanA | tatra sR^iShTiM yajedvIraH punarevAsanaM tataH || 29 / 30|| (tataH) sR^iShTiM tu sampuTIkR^itya pashchAdyajanamArabhet |(punaryajanamArabhet) sarvatattvasusampUrNAM sarvAbharaNabhUShitAm || 30 / 31|| (sarvAvayavashobhitAm) yajeddevIM maheshAnIM saptaviMshatimantritAm | (mahAbhAgAM) tataH sugandhipuShpaistu yathAshaktyA samarchayet || 31 / 32|| (sugandhipuShpaishcha) pUjayetparayA bhaktyA AtmAnaM cha nivedayet | (svAtmanaM) evaM yajanamAkhyAtamagnikArye.apyayaM vidhiH || 32 / 33|| kR^itapUjAvidhiH samyaksmaranbIjaM prasiddhyati || 34|| AdyantarahitaM bIjaM vikasattithimadhyagam | hR^itpadmAntargataM dhyAyet somAMshaM nityamabhyasyet || 33 / 35|| (somAMshu) yAnyAnkAmayate kAmAMstAntA~nchChIghramavApnuyAt | asmAtpratyakShatAmeti sarvaj~natvaM na saMshayaH || 34 / 36|| (aj~naH pratyakShatAmeti) evaM mantraphalAvAptirityetadrudrayAmalam | etadabhyAsataH siddhiH sarvaj~natvamavApyate || 35 / 37|| (sarvaj~natvamavApnuyAt) || iti sham || ## The referenced books include the Commentaries (laghu-vRRitti and vivRRiti) by Acharya Abhinavagupta on the concluding verses of the Rudrayamala Tantra that comprise the text of the parAtrIshikA / parAtriMshikA. The referenced books have minor variations in the numbering and line clubbing of the verses, some of which have been captured above. Word variations are found between these texts (including those between vRRitti and vivRRiti) and have been incorporated for the benefit of the reader. Two words that have been marked ``*'' appear to be print errors. Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}