% Text title : paramAdvayadvAdashikA by Abhinavagupta % File name : paramAdvayadvAdashikA.itx % Category : shiva, abhinavagupta, dvAdasha % Location : doc\_shiva % Author : Abhinavagupta % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description-comments : There are slight variations in both the versions. % Latest update : December 18, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Paramadvayadvadashika ..}## \itxtitle{.. paramAdvayadvAdashikA ..}##\endtitles ## (परमार्थद्वादशिका) तथ्यातथ्यमकल्पमल्पश्यनैर्जल्पक्रमं संहरं\- स्तत्संहारक्रमे न किं कथमिदं कोऽस्मीति माचीकॢपः । (शान्तिं सम्भज नित्यमल्पवचनैर्जल्पक्रमं संहर तत्संहारगमेन किं कथमिदं कोऽसीति मा चीकॢपः |) भावाभावविभागभासनतया यद्भात्यभग्नक्रमं तच्छून्यं शिवधाम वस्तु परमं ब्रह्मात्र कोऽर्थग्रहः ॥ 1॥ यद्यतत्त्वपरिहारपूर्वकं तत्त्वमेषि तदतत्त्वमेव हि । यद्यतत्त्वमथ तत्त्वमेव वा तत्त्वमेव ननु तत्त्वमीदृशम् ॥ 2॥ यद्यद्भाति न भानतः पृथगिदं भेदोऽपि भातीति चेत् भाने सोऽपि न भाति किं जहि ततस्तद्भङ्गिभङ्गग्रहम् । स्वप्ने स्वप्नतया प्रथां गतवति क्रीडैव नो भीतिकृ\- (गतवती) च्छस्त्राघातजलावपातहुतभुङ्निर्घातबन्धादिकम् ॥ 3॥ ध्यानक्रियाकलनपूर्वकमध्यवस्ये\- (ज्ञानक्रिया) द्यद्यद्भवान् कथय कोऽस्य जडाद्विशेषः । स्फूर्जञ्जडोऽपि न किमद्वयबोधधाम (स्फूर्जन्जडोऽपि) निस्सीमनित्यनिरवग्रहसत्यरूपम् ॥ 4॥ भावानामवभासकोऽसि यदि तैर्मालिन्यमातयन्ते (तैर्मोहः किमातन्यते) किं ते तद्यदि भान्ति हन्त भवतस्तत्राप्यखण्डं महः । नोचेन्नास्ति तदेवमप्युभयथा निर्व्याजनिर्यन्त्रणा\- त्रुट्यद्विभ्रमनित्यतृप्तमहिमा नित्यप्रबुद्धोऽसि भोः ॥ 5॥ (नित्यं प्रबुद्धोऽसि)) दृष्टिं बहिः प्रहिणु लक्ष्यमथान्तरित्थं (लक्ष्यपथातिरिक्तं) स्याद्भैरवानुकरणं वत वञ्चनेयम् । निर्द्वन्द्वबोधगगनस्य न बाह्यमस्ति नाभ्यन्तरं निरवकाशविकासधाम्नः ॥ 6॥ वासनाप्रसरविभ्रमोदये यद्यदुल्लसति तत्तदीक्ष्यताम् । आदिमध्यनिधनेषु तत्र चेत् भासि भासि तव लीयतेऽखिलं (लीयते जगत्) ॥ 7॥ मोहो दुःखवितर्कतर्कणघनो हेतुप्रथानन्तर\- प्रोद्यद्विभ्रमशृङ्खलातिबहुलो गन्धर्वपूस्सन्निभः (गन्धर्वपूःसन्निभः) | द्वैताद्वैतविकल्पनाश्रयपदे चिद्व्योम्नि नाभाति चेत् कुत्रान्यत्र चकास्तु कास्तु परमा निष्ठाप्यनेकात्मना ॥ 8॥ स्वप्ने तावदसत्यमेव मरणं सौषुम्नधाम्निप्रथा (स्वप्ने तावदसत्यमेव सरणं सौसुप्तधाम्निप्रथा) नैवास्यास्ति तदुत्तरे निरुपधौ चिद्व्योम्नि कोऽस्य ग्रहः । जाग्रत्येव घटावभासवदथ स्याच्चेत्क्षणे कुत्रचि\- (जाग्रत्येव धरावदर्थनिचयः) दारोप्यापि तदत्ययेपृथगिदं तत्रापि का खण्डना ॥ 9॥ (ज्ञानेनाथ तदत्ययेऽपृथगिदं) ये ये केऽपि प्रकाशा मयि सति परमव्योम्नि लब्धावकाशाः क्वाशामेतेषु नित्ये महिमनि मयि भोः निर्विभागं विभान्ति । (काशा ह्येतेषु । काशामेतेषु । काशांह्येतेषु) सोऽहं निर्व्याजनित्यप्रतिहतकलनानन्तसत्यस्वतन्त्र\- (ध्वस्तद्वैताऽद्वयारिद्वयमयतिमिरापारबोधप्रकाशः) ध्वस्तद्वैताऽद्वयादि द्वयमयतिमिरापारबोधप्रकाशः ॥ 10॥ कालः सङ्कलयन्कलाः कलयतु स्रष्टा सृजत्वादरा\- दाज्ञायाः परतन्त्रतामुपगतो मथ्नातु वा मन्मथः । क्रीडाडम्बरामम्बराश्रयमिव स्वे लेखरेखाक्रमं (स्वोल्लेखरेखाक्रमं) देहाद्याश्रयमस्तु वैकृतिमहामोहो न पश्यामि किम् ॥ 11॥ (वैकृतमहामोहे) कः कोऽत्र भोऽहं कवलीकरोमि (कोऽत्र भोर्यं) कः कोऽत्र भोऽहं सहसानिडन्मि । (कोऽत्र भोर्यं सहसा निहीन्म) कः कोऽत्र भोऽहं परबोधधाम (कोऽत्र भोर्यं) सञ्चर्वणोन्मत्ततनुः पिबामि ॥ 12॥ भवोत्थभयभङ्गदं गदशृगालविद्रावणं (भवोत्थभयभङ्गदङ्गदशृगालविद्रावणं) प्रबोधधुरिधीमतामपि सकृद्यदुद्दीपयन् । (सकृद्यदुद्दीपनम्) स्वगाध(सुधा)मगहनाटवीविहरणातितृप्त्युद्गमाद् विभेदहरिबृंहितं व्यधित रम्यदेवो हरिः ॥ 13॥ (अभेदकरिबृंहितं) इत्याचार्याभिनवगुप्तकृता परमाद्वयद्वादशिका अथवा परमार्थद्वादशिका भव्यायास्तुतराम् ॥ ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}