प्रादुर्भूतमहालिङ्गनामावलिः

प्रादुर्भूतमहालिङ्गनामावलिः

ॐ शिवलिङ्गाय नमः । ॐ शुद्धलिङ्गाय नमः । ॐ बुद्धिलिङ्गाय नमः । ॐ ज्ञानलिङ्गाय नमः । ॐ विज्ञानलिङ्गाय नमः । ॐ ज्योतिर्लिङ्गाय नमः । ॐ ब्रह्मलिङ्गाय नमः । ॐ ज्ञप्तिलिङ्गाय नमः । ॐ सत्त्वलिङ्गाय नमः । ॐ रजोलिङ्गाय नमः । ॐ प्रकृतिलिङ्गाय नमः । ॐ तमोलिङ्गाय नमः । ॐ प्रधानलिङ्गाय नमः । ॐ मायालिङ्गाय नमः । ॐ निर्गुणलिङ्गाय नमः । ॐ सगुणलिङ्गिने नमः । ॐ चैतन्यलिङ्गाय नमः । ॐ महालिङ्गाय नमः । ॐ चित्तलिङ्गाय नमः । ॐ बुद्धिलिङ्गाय नमः । ॐ अहङ्कारलिङ्गाय नमः । ॐ वैकारलिङ्गिने नमः । ॐ अमसलिङ्गाय नमः । ॐ शब्दलिङ्गाय नमः । ॐ अस्त्वाकाशलिङ्गाय नमः । ॐ स्वर्गलिङ्गाय नमः । ॐ वायुलिङ्गाय नमः । ॐ दीप्तिलिङ्गाय नमः । ॐ अग्निलिङ्गाय नमः । ॐ रसलिङ्गाय नमः । ॐ जललिङ्गाय नमः । ॐ गन्धलिङ्गाय नमः । ॐ भूमिलिङ्गाय नमः । ॐ घ्राणलिङ्गाय नमः । ॐ जिव्हालिङ्गाय नमः । ॐ चक्षुर्लिङ्गाय नमः । ॐ त्वग्लिङ्गाय नमः । ॐ श्रोत्रलिङ्गाय नमः । ॐ उपस्थलिङ्गाय नमः । ॐ आनन्दलिङ्गाय नमः । ॐ पायुलिङ्गाय नमः । ॐ उत्सर्गलिङ्गाय नमः । ॐ पादलिङ्गाय नमः । ॐ गतिलिङ्गाय नमः । ॐ पाणिलिङ्गाय नमः । ॐ नतिलिङ्गाय नमः । ॐ वाग्विलिङ्गाय नमः । ॐ वचोलिङ्गाय नमः । ॐ शक्तिलिङ्गाय नमः । ॐ तत्त्वलिङ्गाय नमः । ॐ वनलिङ्गाय नमः । ॐ ब्रह्मलिङ्गाय नमः । ॐ विष्णुलिङ्गाय नमः । ॐ रुद्रलिङ्गाय नमः । ॐ त्रिशक्तिलिङ्गाय नमः । ॐ त्र्यग्निलिङ्गाय नमः । ॐ त्र्यक्षरलिङ्गाय नमः । ॐ त्रयीलिङ्गाय नमः । ॐ हेमलिङ्गाय नमः । ॐ रत्नलिङ्गाय नमः । ॐ रसलिङ्गाय नमः । ॐ ज्योतिर्लिङ्गाय नमः । ॐ भाग्यलिङ्गाय नमः । ॐ धनलिङ्गाय नमः । ॐ लोहकलिङ्गाय नमः । ॐ शिलालिङ्गाय नमः । ॐ सूत्रलिङ्गाय नमः । ॐ फललिङ्गाय नमः । ॐ रसलिङ्गाय नमः । ॐ भिषग्लिङ्गाय नमः । ॐ आयुधलिङ्गाय नमः । ॐ युद्धलिङ्गाय नमः । ॐ वेदलिङ्गाय नमः । ॐ युगलिङ्गाय नमः । ॐ वर्णलिङ्गाय नमः । ॐ धर्मलिङ्गाय नमः । ॐ आश्रमलिङ्गाय नमः । ॐ कोशलिङ्गाय नमः । ॐ वज्रलिङ्गाय नमः । ॐ कर्मलिङ्गाय नमः । ॐ तर्कलिङ्गाय नमः । ॐ लोकलिङ्गाय नमः । ॐ यक्षलिङ्गाय नमः । ॐ रजोलिङ्गाय नमः । ॐ गुह्यलिङ्गाय नमः । ॐ भूतलिङ्गाय नमः । ॐ किन्नरलिङ्गाय नमः । ॐ कूष्माण्डलिङ्गिने नमः । ॐ किम्पुरुषलिङ्गाय नमः । ॐ वेताललिङ्गिने नमः । ॐ गन्धर्वलिङ्गाय नमः । ॐ सिद्धलिङ्गाय नमः । ॐ सुविद्याधरलिङ्गाय नमः । ॐ देवर्षिलिङ्गिने नमः । ॐ ब्रह्मर्षिलिङ्गाय नमः । ॐ राजर्षिलिङ्गिने नमः । ॐ योगलिङ्गाय नमः । ॐ पक्षिलिङ्गाय नमः । ॐ गर्भलिङ्गाय नमः । ॐ नक्षत्रलिङ्गिने नमः । ॐ मनुष्यलिङ्गाय नमः । ॐ विप्रलिङ्गाय नमः । ॐ क्षत्रलिङ्गाय नमः । ॐ वैश्यलिङ्गाय नमः । ॐ शूद्रलिङ्गाय नमः । ॐ अन्त्यलिङ्गाय नमः । ॐ जरायुलिङ्गाय नमः । ॐ नरलिङ्गाय नमः । ॐ पशुलिङ्गाय नमः । ॐ मृगलिङ्गाय नमः । ॐ उद्भिदलिङ्गाय नमः । ॐ वृक्षलिङ्गाय नमः । ॐ अण्डजलिङ्गाय नमः । ॐ पक्षिलिङ्गाय नमः । ॐ स्वेदजलिङ्गाय नमः । ॐ क्रिमिलिङ्गाय नमः । ॐ ब्रह्मलिङ्गाय नमः । ॐ क्रियालिङ्गाय नमः । ॐ तीर्थलिङ्गाय नमः । ॐ क्षेत्रलिङ्गाय नमः । ॐ कृछ्रलिङ्गाय नमः । ॐ तपोलिङ्गाय नमः । ॐ दानलिङ्गाय नमः । ॐ होमलिङ्गाय नमः । ॐ पूजालिङ्गाय नमः । ॐ जपलिङ्गाय नमः । ॐ प्रणामलिङ्गाय नमः । ॐ ध्यानलिङ्गाय नमः । ॐ मन्त्रलिङ्गाय नमः । ॐ तन्त्रलिङ्गाय नमः । ॐ दीक्षालिङ्गाय नमः । ॐ दक्षिणालिङ्गिने नमः । ॐ क्रूरलिङ्गाय नमः । ॐ सौम्यलिङ्गाय नमः । ॐ स्थूललिङ्गाय नमः । ॐ सूक्ष्मलिङ्गाय नमः । ॐ रागलिङ्गाय नमः । ॐ द्वेषलिङ्गाय नमः । ॐ मदलिङ्गाय नमः । ॐ मोहलिङ्गाय नमः । ॐ लोभलिङ्गाय नमः । ॐ क्रोधलिङ्गाय नमः । ॐ मात्सर्यलिङ्गाय नमः । ॐ शोकलिङ्गाय नमः । ॐ अनादिलिङ्गाय नमः । ॐ रसलिङ्गाय नमः । ॐ पिपासालिङ्गाय नमः । ॐ क्षुधालिङ्गाय नमः । ॐ तीक्ष्णलिङ्गाय नमः । ॐ तृषालिङ्गाय नमः । ॐ दमलिङ्गाय नमः । ॐ शमलिङ्गाय नमः । ॐ शान्तिलिङ्गाय नमः । ॐ विज्ञप्तिलिङ्गिने नमः । ॐ अलिङ्गाय नमः । ॐ विलिङ्गाय नमः । ॐ सुलिङ्गाय नमः । ॐ सर्वलिङ्गाय नमः । सर्वलिङ्गाय सर्वाय सर्वभूताय ते नमः । सर्वेश्वराय शान्ताय ह्युमाकान्ताय मीढुषे ॥ सर्वज्ञाय विशिष्टाय सर्वमाङ्गल्यदायिने । भक्तानुकम्पिने नित्यं नमस्ते परमेश्वर । क्षमस्व दर्शयात्मानं पाहि चास्मान्नमो व्रतान् ॥ एतस्माच्च परं रूपं यत्तत्परतरं तव । विभो दर्शय देवेश साकारं परमेश्वर ॥ इति स्तुतो लिङ्गमूर्तिर्भगवान्परमेश्वरः । देवयोर्दर्शयामास स्वरूपममलं परम् ॥ लिङ्गमध्ये ततोरूपं ज्योतिर्मात्रमनौपमम् । सुसूक्ष्मं निर्मलं शुद्धस्फटिकज्योतिसन्निभम् ॥ सर्वज्ञं सर्वभूतस्थं सर्वभूतगुहाशयम् । सर्वरूपं सदा शान्तं शिवाख्यममृतं परम् ॥ इति श्रीमन्नीलकण्ठनागनाथाचार्यवर्यविरचिते श्रीमद्वीरमाहेश्वराचारसङ्ग्रहे प्रादुर्भूतमहालिङ्गनामावलिः समाप्ता । Proofread by Manish Gavkar
% Text title            : prAdurbhUtamahAlinganAmAvaliH
% File name             : prAdurbhUtamahAlinganAmAvaliH.itx
% itxtitle              : mahAliNganAmAvaliH prAdurbhUta (vIramAheshvarAchArasa.ngrahe, sArtha marAThI)
% engtitle              : prAdurbhUtamahAlinganAmAvaliH
% Category              : shiva, vIrashaiva, nAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Description/comments  : with Marathi meaning.  See corresponding stotram
% Indexextra            : (stotram, Scan)
% Latest update         : January 20, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org