% Text title : Pradoshakale shivalingapujavarnanam % File name : pradoShakAleshivalingapUjAvarNanam.itx % Category : shiva, shivarahasya, pUjA % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 4 | 52-82 ॥ % Latest update : January 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Pradoshakaleshivalingapujavarnanam ..}## \itxtitle{.. प्रदोषकालेशिवलिङ्गपूजावर्णनम् ..}##\endtitles ## बिल्वैः पुष्पैः पूजितं शाङ्गलिङ्गं धूपैः रत्नैर्दीपदानैरनन्तैः । तत्वज्ञोऽयं तेन पुण्येन भूयः तस्मान्नित्यं पूज्य एव शिवः स्यात् ॥ 52॥ पुण्यान्यनन्तान्यपि सन्ति किं तैः प्रदोषकाले शिवपूजनेन । भवत्यवश्यं नृप तत्ववेत्ता सौभाग्यसौन्दर्यनिधिश्च मर्त्यः ॥ 53॥ किं कौतुकं सृष्टमिदं शिवेन दृष्टं प्रदोषे शिवलिङ्गमात्रम् । सूते सुखानि स्वयमेक एव नान्यत् परं किञ्चिदपेक्षितं च ॥ 54॥ प्रदोषकाले शिवसम्मतोऽतः प्रदोषकालीनशिवार्चनेन । प्रयाति शैवं पदमद्भुतं तत् न ज्ञायते भूप सुराधिपैश्च ॥ 55॥ यः कोऽपि सायं शिवदर्शनेन भुक्त्वाऽपि भोगान् विपुलानपारान् । शिवं प्रयात्येव विना प्रयत्नैः स योगिनामप्यतिदुर्लभो हि ॥ 56॥ स यागवार्तां न करोति शम्भुः न योगवार्तामपि दानवार्ताम् । परन्तु सायं शिवपूजकानां करोति वार्ता गिरिजासमेतः ॥ 57॥ प्रदोषकाले समुपागतोऽद्य पुष्पं गृहीत्वा कमलं गृहीत्वा । स बिल्वमादाय जलं गृहीत्वा स भूतिमादाय तिलाक्षतानि ॥ 58॥ स धूपमादाय समागतोऽद्य दीपं समादाय फलं गृहीत्वा । ताम्बूलमादाय स सायमादौ लिङ्गार्चनासक्तमतिर्भवानि ॥ 59॥ निरीक्ष्यते तेन महाप्रदोषे बिल्वार्चितं लिङ्गमनुत्तमं मे । प्रदक्षिणं च प्रणतं च तेन ध्यातं च तेन क्षणमास्तिकेन ॥ 60॥ विभूतिपूतेन विलोकितं च पुनः पुनर्लिंङ्गमनुस्मृतं च । रुद्राक्षमालाछविभूषणं च पुनः पुनस्तत् प्रणतं च लिङ्गम् ॥ 61॥ ताम्बूलमादाय निवेदितं च द्राक्षाफलं तेन निवेदितं च । तेनार्पितं तत्कदलीफलं च प्रदोषकाले शिवलिङ्गमूर्ध्नि ॥ 62॥ तेनाम्रपक्वोरुफलानि तानि दत्तानि लिङ्गोपरि तेन दत्तम् । दुकूलमत्युज्वलमायतं च तदेव तावद्विपुलं मनोज्ञम् ॥ 63॥ क्षीरप्रवाहैरभिषिक्तमद्य प्रदोषकालेषु दधिप्रवाहैः । घृतप्रवाहश्च मधुप्रवाहैः सुशर्कराराशिभिरर्चिन्त च ॥ 64॥ मन्दारमालासमलङ्कृतं च लिङ्गं मदीयं घनचन्दनेन । कस्तूरिकाकर्दमसंयुतेन प्रदोषकाले खलु शाम्भवेन ॥ 65॥ सुशर्करासद्घृतकुम्भयुक्तं क्षीरान्नमेतेन निवेदितं मे । अपूपराशिश्च समर्पितो मे महाप्रदोषे खलु शाम्भवेन ॥ 66॥ अनेन रत्नाभरणानि दत्तान्यनेन दत्ता खलु बिल्वमाला । प्रदोषकाले मुहुरादरेण सृष्टं च लिङ्गं मम आदरेण ॥ 67॥ अयं हि हस्तो भगवानयं मे पुण्यस्वभावो भगवत्तरो मे । अयं हि हस्तः खलु विश्वभेषजो यस्मादयं मेऽद्य शिवाभिमर्शनः ॥ 68॥ अनेन भुक्तं न दिवा भवानि जलं न पीतं फलभक्षणं च । कृतं न ताम्बूलमपि प्रदोषे त्यक्त्वा शिवाराधनमादरेण ॥ 69॥ एते मदीयाः सितभस्मपूताः प्रदोषकाले शिवपूजनाय । कृतप्रयत्नाः शिवनामपूताः प्रकृष्टरुद्राक्षविभूषिताङ्गाः ॥ 70॥ प्रदोषकालीनशिवार्चनेन भुक्त्वैव भोगान् विपुलानपारान् । स्थास्यन्ति सर्वेऽपि ममैव पार्श्वे मत्पूजनं प्राप्य महोत्सवास्ते ॥ 71॥ एते विमानानि मनोहराणि प्राप्यान्तकाराधितपादपद्माः । विधीन्द्रनारायणपूजिताश्च स्थास्यन्ति मत्पादनखप्रभाभिः ॥ 72॥ धन्याः प्रदोषेषु शिवार्चकास्ते सर्वे ममैवापरविग्रहास्ते । तेषां परं पादरजो यमोऽपि धत्ते शिरस्येव तथैव विष्णुः ॥ 73॥ प्रदोषकालीनशिवार्चनाय मतिः शिवे स्यान्मदनुग्रहेण । अघोरसंसारविकारसागरे पुनर्न दुःखानि तया भवन्ति ॥ 74॥ तावन्महापापभयं भवानि यावन्न पूजां रजनीमुखेषु । करोति लिङ्गे सितभस्मवीतत्रिपुण्ड्ररुद्राक्षविभूषितः सन् ॥ 75॥ पूजां कोऽपि महाप्रदोषसमये कृत्वा विभूति\- प्रभारुद्राक्षाभरणप्रभापरिवृतो लिङ्गे जलैर्वा फलैः । बिल्वैर्वा नवकण्टकारिकुसुमैः दूर्वाङ्कुरैर्वा शिवे भूपालत्वमवाप्य मत्पदरजःपुञ्जेन सङ्क्रीडति ॥ 78॥ को वा तेन समः प्रदोषसमये येनाहमभ्यर्चितो बिल्वानां खलु मालया जललवैः श्रौतेन वा भस्मना । उत्फुल्लैः करवीरचम्पकमहामल्लीप्रसूनैः शिवैः तत्पादाम्बुजरेणुभिर्मुहुरहो नारायणः पूजितः ॥ 77॥ आजन्माखिलकण्ठशोषणकरैः किं वेदपारायणैः किं यागैर्धनधान्यनाशनकरैः कन्याप्रदानैरपि । किञ्चोत्तुङ्गतुरङ्गदन्तिनिकररागारप्रदानैः शिवे सायङ्कालशिवार्चनार्जितफलाभावे न मुक्तिर्यतः ॥ 78॥ क्षीणा स्यात् तनुरेव घोरतपसा दानैर्धनं नश्यति व्यर्थं चायुरपि प्रयाति गिरिजे लिङ्गार्चनं तन्न चेत् । तेनैवाखिलभाग्यभोगविभवो भ्रमण्डले जायते पश्चान्मुक्तिमुपैति तेन सदृशं लिङ्गं न जाने ध्रुवम् ॥ 79॥ स्वर्गः केवलमङ्गजातसहितात् यागात् स सव्यङ्गतो व्यङ्गं लिङ्गसमर्चनं जललवैः श्रीबिल्वचूर्णैः कृतम् । तेनापारसुरार्चितेन विभवैः स्वर्गापवर्गप्रदं लिङ्गाराधनमेव तेन सदृशो धर्मो न लोकत्रये ॥ 80॥ चित्तं यस्य न लिङ्गपूजनरतं तज्जन्म तावद्गतं व्यर्थं तञ्जननीवयस्तरुवरच्छेदे कुठारः स तु । तद्वार्ताऽप्यघसाधनाय गिरिजे लिङ्गार्चनाराधको यस्तस्यानुचरोऽपि सोऽपि हि महान् कालाद्भयं तस्य न ॥ 81॥ तज्जन्मातिमनोहरं सुखकरं मन्येऽतिमान्ये शिवे यः सायं शिवपूजनोद्यतमतिर्मध्याह्नकाले शिवे । यं दृष्ट्वाऽपि यमादयोऽपि बहुधा कम्पायमानाः सदा धन्या तज्जननी पिता च सुतरां धन्यः स मान्यः सुरैः ॥ 82॥ ॥ इति शिवरहस्यान्तर्गते प्रदोषकालेशिवलिङ्गपूजावर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 4 \- प्रदोषपूजादर्शनफलवर्णनम् । 52\-82॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 4 - प्रदोषपूजादर्शनफलवर्णनम् . 52-82.. (Note: from text it seems it is spoken by Yagnyavalkya, but the content suggests that it is spoken to Devi by Shiva (Ishwara).##) ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}