प्रदोषपूजामहिमवर्णनम्

प्रदोषपूजामहिमवर्णनम्

- ब्रह्मा शिवार्चनविधिं विधिभिर्विदित्वा भक्त्या प्रदोषसमये शिवपूजनेन । पूज्यो भवत्यनुदिनं प्रणवान्वितानि पञ्चाक्षराणि शिवनाममनोहराणि ॥ (पूतो जपत्यनुदिनं) वाणी च वाग्भिरमिताभिरभङ्गुरार्थैः प्रस्तौति शङ्करपदाम्बुजपूजनं च । कृत्वा प्रदोषसमयेष्वमराङ्गनाभिः साकं प्रनृत्यति विभूतिपवित्रगात्रा ॥ - देवास्तावदुमासहायचरणाम्भोजं प्रदोषे मुहु- र्बिल्वाद्यैः कुसुमैश्च चन्दनवरैः सम्पूज्य जातोत्सवाः । तत्पूजाविरताः कदाऽपि न भवन्त्येवामृतास्वादने को वा स्याद्विरतः प्रमोदविरतः को वा जगन्मण्डले ॥ १॥ कः प्राणी गणनाथनाथचरणाम्भोजार्चनानादरः सायङ्कालमवाप्य दुर्लभतरं ब्राह्मण्यमासाद्य च । त्यक्त्वा केवलमन्त्यजानपि महापापाश्रयान दुर्मुखान् दुर्वीर्यान् दुरदृष्टकोटिघटितान जारोपजारोद्भवान् ॥ २॥ मन्येऽमुं पुरुषाधमं नरखरं दुर्वीर्यपातोद्भवं पापिष्ठातिवरिष्ठमयपकुलस्त्रीयोनिगन्धोन्मुखम् । यः सायं शिवलिङ्गसङ्गरहितः कार्यान्तरव्यापृतः शङ्गाराधनसाधनादिविमुखो भूभाररूपः परम् ॥ ३॥ तद्वंशः प्रलयं प्रयाति सहसा तन्नाशकैस्तैर्विना ब्रह्माण्डप्रलयैः प्रदोषसमये यः शङ्करानर्चकः । तच्चित्तं खलु पित्तपीतमनिशं तातोऽपि तस्याधमः तन्माता व्यभिचारिणी शुनकजा जाताऽपि सा रासभैः ॥ ४॥ ब्रह्माण्डानि पुनाति शङ्करपरः सायं शिवाराधकः तत्तातः सुकृती सती च जननी तत्सोदरो ब्राह्मणः । तत्सन्तानसमृद्धिरप्यनुदिनं तस्याभिवृद्धिः सदा सन्तोषैर्धनधान्यदारविभवाद्यभ्युच्चयः सन्ततम् ॥ ५॥ तत्पादाब्जरजः परं शिरसि मे तस्मै नमः सर्वदा यः सायं शिवलिङ्गपूजनतः श्रान्तः प्रणामैर्मुहुः । नृत्योत्साहकरः कराद्यभिनयः अत्यादरादादर- व्याहरैर्हर शङ्कर स्मरहर त्राहीत्यमन्दोत्सवः ॥ ६॥ सङ्गस्तेन ममास्तु सन्ततमुमाकान्तं प्रदोषेषु यः क्षीराद्यैरभिषिच्य लिङ्गविलयं श्रीचन्दनालेपनैः । बिल्वैरप्यमलैरमन्दविलसद्गन्धैर्मरन्दान्वितैः कुन्दैरर्चयति प्रकृष्टविभवैः कर्पूरदीपादिभिः ॥ ७॥ सत्सङ्गैदिनयापनं भवतु मे यः सायमीशार्चनं ध्यात्वाऽऽनन्दघनो विभूतिकवचो रुद्राक्षभूषोत्सवः । जिह्वा शङ्करनामरूपसुसुधापूरादरास्वादन- व्यासक्ता शिवलिङ्गपूजनमहोत्साहस्य सायं मुहुः ॥ ८॥ वासः स्यान्मम तस्य मन्दिरवरे यः सायमीशार्चना- नन्दापारतरङ्गसङ्गततनुर्भूतिप्रभाभूषितः । रुद्राक्षाभरणः प्रतिक्षणमपि श्रीमन्विरूपाक्ष मां रक्ष्यं प्रेक्ष्य परीक्ष्य मामकधिया रक्षेति यः संवसेत् ॥ ९॥ पातालेऽप्युरगेश्वरप्रभृतयः श्रीहाटकेशार्चनं सायं सन्ततमेव शान्तहृदयाः सायं वधूसंयुताः । धूपैर्दीपगणैश्च चन्दनवरैः पुष्पैरमन्दैरपि प्राज्याज्यान्नवरैरपारमधुरैर्नाट्यादिभिश्चान्वहम् ॥ १०॥ सायङ्कालशिवार्चनस्य महिमा केनापि न ज्ञायते तस्मादेव विमोहमेत्य बहवः त्यक्त्वा शिवाराधनम् । कुम्भीपाकमुपेत्य गर्भजनितक्लेशं च सम्प्राप्य ते संसारार्णवमज्जनैरनुदिनं तिष्ठन्ति बम्बारवैः ॥ ११॥ लोके शाङ्करसङ्गतिः खलु सदा सायं शिवाराधन- ध्यानाय प्रभवत्यवश्यमसकृत् तत्सङ्गतेस्तत् फलम् । सा यस्यास्ति स एव भाग्यनिवहाधारः सुराराधितः तत्पादाम्बुजपूजनेन भगवान् भालेक्षणस्तुष्यति ॥ १२॥ आकल्पं यदि धर्मकोटिभिरहोरात्रं च यो नीयतां किं तैः सायमुमासहायचरणाम्भोजार्चनं चेद्भवेत् । पातिव्रत्यसमं खलु व्रतमिदं त्यागेऽस्य किं दुर्भगो न स्यादेव ततः कदापि न परित्याज्यं शिवाराधनम् ॥ १३॥ सायङ्कालशिवार्चनेन भगवान् तुष्टो यथा शङ्करः तद्वन्नान्यविशेषकारनियमाचारैः स तुष्यत्यपि । तस्मात्सायमुमासहायभजनं कृत्वा विमुक्तो भवेत् पापापारमहाम्बुराशिभिरपि प्राप्नोति भाग्यान्यपि ॥ १४॥ ॥ इति शिवरहस्यान्तर्गते प्रदोषपूजामहिमवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४८। ६९-८४ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 48. 69-84 .. Proofread by Ruma Dewan
% Text title            : Pradoshapuja Mahimavarnanam
% File name             : pradoShapUjAmahimavarNanam.itx
% itxtitle              : pradoShapUjAmahimavarNanam (shivarahasyAntargatam)
% engtitle              : pradoShapUjAmahimavarNanam
% Category              : shiva, pUjA, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 48| 69-84 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org