प्रलयानलप्रति कूर्मप्रोक्तं शिवार्चनमहिमवर्णनम्

प्रलयानलप्रति कूर्मप्रोक्तं शिवार्चनमहिमवर्णनम्

- प्रलयानलकूर्मसंवादे - कूर्मः - ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः ॥ १०५॥ एतादृशं महादेवं ज्ञात्वा यः पूजयेत् सदा । स तरत्येव संसारपातकं सागराकरम् ॥ १२६॥ संसारप्रलयानलेन सहसा तप्ताः परं शङ्करं पुनः पुनर्जनिजरानाशान् प्रयान्त्येव ते । तेषां शाङ्करपूजने न रतिरित्यज्ञानगर्ते परं मना एव भवन्ति मग्नननसो भग्नाश्च संसारतः ॥ १०७॥ अहो न जानाति महेशशक्तिं संसारबन्धमलयप्रवृत्ताम् । सा शक्तिरीशस्य परं समग्रा ज्ञातुं न शक्ता विषयेन वाचाम् ॥ १०८॥ यथाकथञ्चित् गिरिशार्चनेन कालोऽपि नेयः खलु सावधानम् । विना न तेनारित च जीवनं च तदेव तावत्खलु जीवनं च ॥ १०९॥ अस्माभिः शिवलिङ्गपूजनविधिः ज्ञातो न सर्वात्मना ब्रह्माद्यैरपि केवलं श्रुतिमता भूतिर्ललाटे परम् । काचिद्भात्यतिभाग्यतः ससलिलं बिल्वीदलं दीयते लिङ्गे मङ्गलदायके शिवशिवेत्युक्त्वा नमोन्तं मनुम् ॥ ११०॥ अस्माभिर्मत एव तावदधुना लिङ्गे प्रदेयं मुदा तेनैवादरतो महेश्वरपदाम्भोजार्चनं सिद्ध्यति । सिद्ध्यन्त्येव फलानि तावदसकृत् रम्याण्यपाराण्यतः चित्तं स्वस्थमिदं भविष्यति परा मुक्तिर्भवित्री ततः ॥ १११॥ महेशलिङ्गार्चनरूपमेकं लब्धं निधानं निधयोऽपि तेन । नवापि तावत् प्रभवन्ति सत्यं ते किं पुनः सापि न तेन मुक्तिः ॥ ११२॥ लिङ्गात्मकं साधनमेकमेव दृष्टं महेशेन विशेषतस्तु । तन्मुक्तिबीजं सुखबीजमेकं सर्वार्थसम्पत्करमेकमेव ॥ ११३॥ किं किं पुरा पुण्यमपारमादौ कृतं शिवाराधनबुद्धिहेतुः । इदं परं जीवनमेव पुण्यं धन्यं शिवाराधनसाधनं मे ॥ ११४॥ ते साधवस्ते कृतपुण्यरूपाः ते पुण्यमूलैस्तु परं प्रवृद्धाः । ते शाङ्गलिङ्गार्चनधूतपापाः पूताः प्रहृष्टाश्च तथापि तुष्टाः ॥ ११५॥ लोके दुर्लभ एव साधुरिति मे बुद्धिः स साधुः परं शङ्गाराधनतत्परः सितलसद्भूतित्रिपुण्ड्राङ्कितः । तेनैवेन्दुकलावतंसभजनानन्दः प्रवृद्धो भवेत् प्रीतिर्बुद्धिमुपैति तेन सह मे सङ्गः सदा वाञ्छितः ॥ ११६॥ शिवार्चकालोकनमेव लोके संसारदावानलजालरूपम् । मन्ये ततस्तेन सहास्तु सङ्गः स मङ्गलानायकलीलया स्यात् ॥ ११७॥ अस्माभिरर्धेन्दुकलावतंसप्रभावविज्ञानविशेषशून्यैः । शाङ्गाङ्गसङ्गेन विनेय एव कालः कथञ्चित् कलिनाशहेतुः ॥ ११८॥ अभूतपूर्व फलमेकमेव यच्छाङ्गलिङ्गार्चनलक्षणं मे । अनेन तावत्प्रभवन्ति लोकाः कीलालमात्रार्पणतोऽपि स स्यात् ॥ ११९॥ कीलालेनापि येनापि कालकालः समर्चितः । ददाति भुक्तिं मुक्तिं च किं पुनः कुसुमार्चितः ॥ १२०॥ जीवनेनार्चितो जीवान् जीवयत्येव शङ्करः । अतो जीवनमात्रेणाप्यर्चनीयः सदाशिवः ॥ १२१॥ यदि स्याज्जीवनापेक्षा जीवानां जातु जीवनैः । पूजनीयः सकृद्वापि जीवने सति शङ्करः ॥ १२२॥ करोति कौतुकं लोके स गौरीकामुकः खलु । छिन्नपत्रार्पणेनापि तुष्टो मुक्तिं प्रयच्छति ॥ १२३॥ कैवल्यकान्तारमणं करोति करोति भूमण्डलनायकं च । सकृत् स्मृतो वा प्रणतोऽपि भक्त्या समर्चितो वा गिरिजासहायः ॥ १२४॥ एतादृशोऽयं गिरिजासहायः कृपाम्बुराशिः सुकृतातिपुण्यैः । नित्यं समाराधित एव तेभ्यो ददाति भुक्तिं प्रददाति मुक्तिम् ॥ १२५॥ अज्ञाः परं शङ्करपादपद्मप्रणामपूजानिरता न नूनम् । तेषां कृतान्तालयपूरणाय निर्माणमित्येव मतिर्ममाभूत् ॥ १२६॥ लोके कोऽपि न शङ्करार्चनपरो दुःखालयो जायते संसारानभिभूत एव स परान् भुक्त्वापि भोगान् बहून् । मुक्तः शङ्करकिङ्करैः सह सदा कुर्वन् शिवाराधनं कैलासाचलमन्दिरान्तरमहोद्याने परं क्रीडति ॥ १२७॥ उन्मादेन विना शिवार्चनपरो भूतित्रिपुण्ड्राङ्कितो रुद्राक्षाभरणो रमापतिलसन्नेत्रारविन्दार्चितम् । स्मृत्वा शङ्करपादपद्यमनिशं बिल्वीदलैरर्चयन् लिङ्गे शङ्करमिन्दुमौलिभजनासक्तः कृतार्थो भुवि ॥ १२८॥ ॥ इति शिवरहस्यान्तर्गते प्रलयानलप्रति कूर्मप्रोक्तं शिवार्चनमहिमवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ३५ - प्रलयानल प्रति कूर्मेण शिवधर्मनिरूपणम् । १०५-१२८॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 35 - pralayAnala prati kUrmeNa shivadharmanirUpaNam . 105-128.. Proofread by Ruma Dewan
% Text title            : Pralayanalaprati Kurmaproktam Shivarchanamahimavarnanam
% File name             : pralayAnalapratikUrmaproktaMshivArchanamahimavarNanam.itx
% itxtitle              : shivArchanamahimavarNanam pralayAnalapratikUrmaproktam (shivarahasyAntargatam)
% engtitle              : pralayAnalapratikUrmaproktaM shivArchanamahimavarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 35 | 105-128 ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org