% Text title : Pushkareshvaralinga Shivakshetra Mahatmyam % File name : puShkareshvaralingashivakShetramahAtmyam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 35|| - % Latest update : June 18, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Pushkareshvaralinga Shivakshetra Mahatmyam ..}## \itxtitle{.. puShkareshvarali~Nga shivakShetra mahAtmyam ..}##\endtitles ## (shivagaurIsaMvAde) IshvaraH \- shrR^iNu devi kathAmekAM brahmaNaH paramAdbhutAm | yAM shrutvA mayi vindante bhaktiM sarvArthadAyinIm || 1|| satyaloke sthito brahmA yiyakShurabhavachChive | svahastapadmaM dhAtA cha pAtayAmAsa bhUtale || 2|| kShetrANAmuttame tanme puShkare puShkaraM tadA | tatra me saMsthitaM pUrvaM puShkareshvarasa~nj~nitam || 3|| li~NgaM ma~NgaladaM puNyaM tanmaulau nalinaM patat | veNugulmAvR^itaM bhadraM nAnAvR^ikShasamanvitam || 4|| tatrAntare.abhavadvANI shrutvA(?) vANIpatistadA || (vANI brahmANamavadat iti vaktavyam |) \-\-\- vANI \- etadvidhAtaH kShetraNAmuttamaM puShkaraM shivam | yajato devayajanaM tava bhR^iyAt supAvanam || 5|| puShkaraM te yataH puNyaM patitaM puShkaraM hi tat | atra li~NgamidaM shreShThaM devadevasya shUlinaH || 6|| pashya sampUjayAtraiva kArtiko.ayaM supAvanaH | mAso hi puNyanilaye ga~NgeyaM pAvanI sarit || 7|| kArtike somavAreShu puShkare puShkareshvaram | yaH samarchayitA rAtrau bilvairdroNaishcha dhutturaiH || 8|| tasya puNyasya nAnto.asti sa cha sha~NkaravallabhaH | tadA vANIvachaH shrutvA vishvakarmANamAhvayat || 9|| \-\-\- IshvaraH \- brahmaNA smR^itamAtraH sa vishvakarmA tato vidhim | prAha kiM karavANIti kShetraM vistArayeti tam || 10|| vyadhAdvedhAstadA shAlAmAshramaM saritastaTe | maNTapaM gopuraM divyaM puShkareshasya shUlinaH || 11|| tadbrahmaNovachaH shrutvA nAnAshilpasamanvitaH | shAlAM nirmApayAmAsa nAnAmaNTapashobhitAm || 12|| bhakShyairbhojyaistathaivAnnaiH sUpApUpairmanoramaiH | vAsasAM rAshayastatra brAhmaNAvasathAdayaH || 13|| puShkareshvarali~Ngasya chakre so.api shivAlayam | prAkAragopuropetamAshramaiH sumanoharam || 14|| tatpitAmahavAkyena vishvakarmA.atha shilpirAT | vij~naptumatha brahmANaM satyalokaM gatastadA || 15|| tatra santi mahAshaivAH puShkaraishasamarchakAH | bilvapatrAdibhiH samyak te sarve bhasmabhUShaNAH || 16|| rudrAkShahAravalayatripuNDraparishobhitAH | nivasanti mahAshaivAH puShkaraiH puShkareshvaram || 17|| samarchayanti niyataM bhaktyA bilvaishcha komalaiH | tattatkAlena deveshi puShkaraM me surAsuraiH || 18|| || iti shivarahasyAntargate shivagaurIsaMvAde puShkareshvarali~Nga shivakShetra mahAtmyam || \- || shrIshivarahasyam | bhargAkhyaH pa~nchamAMshaH | adhyAyaH 35|| \- ## - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 35.. - Notes: Pushkara Kshetra came to be known so due to a Lotus that fell from the hands of Brahma from Satyaloka, on to a Shivalinga in this region in Prithviloka. A temple was thus constructed there by Vishwakarma around the Shivalinga, that came to be known as Pushkareshwara. Shiva iterated the importance of worshipping at Pushkareshwara during Kartika-masa especially on Mondays (Somavara). The shloka numbers have been maintained per the source text. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}