% Text title : Shiva Stuti by Brahmadya and Pushkareshvara Mahima Varnanam by Shiva % File name : puShkareshvaramahimavarNanambrahmAdyAkRRitAshivastutirevaMshivaproktam.itx % Category : shiva, shivarahasya, stuti % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 35|| 79-103|| % Latest update : June 18, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shiva Stuti by Brahmadya and Pushkareshvara Mahima Varnanam by Shiva ..}## \itxtitle{.. brahmAdyAkR^itA shivastutirevaM shivaproktaM puShkareshvaramahimavarNanam ..}##\endtitles ## (shivagaurIsaMvAde) \-\-\- brahmAdyAH \- tvaM rAjA makhabhA~Nmahesha satataM tvAmAhvayante.adhvare sAmnA R^iyggaNayAjuShaiH pratipadaM rudro.a{}gnirityAha hi | tvanmAyAdhigamena mohamatayaH sarvAmaraistulyatAM dR^iShTvA tvAmadhigamya kaShTamakhilaM tyakttvA pramodAmahe || 79|| aho deva mugdhenduchUDa prasIda niShadyAdibarhistvamIshAna tuShTaH | (niShAdAdi) prakR^iShTaM mahAkaShTajAlaM mamAghaM harasvesha shambho prasIda prasIda || 80|| yayA mAyayA mohamAyAnti sarve tavA~Nke niShaNNA bhavAnIti gItA | bhavAnmAyimAyI bhavAnAdikartA bhavatto.akhilaM jAtamedadvichitram || 81|| \-\-\- IshvaraH \- itthaM stuto.ahaM deveshi taistadA darshitaM mayA | rUpaM trilochanaM sAmbaM nIlagrIvaM trishUlakam || 82|| punaH praNemurmAM dR^iShTvA brahmaviShNusurA dvijAH | tadA prA~njalayaH sarve mAM stuvanti tadAM.abike || 83|| \-\-\- brahmAdyAH \- vishvAdhikastvaM bhagavAnmaharShiH hiraNyagarbhaM jAyamAnaM cha pashyeH | satyaM devaH shubhayA mAma hi bud.hdhyA niyojayasvAshu mahesha shambho || 84|| tvattaH paraM nAparamasti ki~nchittvatto nANIyAnna samashchAdhiko vA | vR^ikSha iva tvaM sthANurIshashcha nityastvayA pUrNa jagadetadvichitram || 85|| na jAnanti vedA na jAnanti devA na jAnati tvAmAtmasaMsthaM mahesham | prakR^iShTorupuNyairyadi tyaktamoho bhavatpAdasakto bhavettasya siddhiH || 86|| \-\-\- IshvaraH \- devi teShAM stutiM shrutvA tAnavochaM praharShitaH | puShkare saMsthitA viprA matpAdasharaNAstathA || 87|| kShetriNo bhavatA pUjyAstathAnye.api munIshvarAH | kShetramAgatya yaH ko.api kShetrasthAnpUjayetpuraH || 88|| athAnyAnarchayetpashchAdyadi pAtrAnaho vidhe | madbhaktAH shAmbhavashreShThA bhaktapUjA mameShTadA || 89|| vihAya bhaktAnmayyeva anyaM sampUjayanti ye | taiH kaShTaM prApyate brahmanpuShkare.anyatra vA sadA || 90|| puShkare tvatkR^ito yaj~naH svAdvanno bahudakShiNaH | matprItijanako jAtaH phalaM te.aShTaguNaM bhavet || 91|| yastu puShkaramAsAdya nAnAdharmagaNaM charan | tasyAShTaguNitaM bhUyAditi me vratamAhitam || 92|| etatkapAlAnuguNaM jAtAH pUrveM pitAmahAH | saprajAni vyatItAni manvantarashatAni cha || 93|| asminsaMsArachakre tvaM mA garvaM vaha padmaja | praNamya mAM tadA brahmA tAnviprAnpUjayattadA || 94|| gobhiranyaishcha vAsobhiH shAmbhavAnpuShkarasthitAn | snAnArthaM sarasastasmAdAnIteyaM sarasvatI || 95|| jyeShThaM puShkaramAsAdya tara~NgAvalibhAsurA | tatrAvabhR^ithamAsAdya rarAja sa pitAmahaH || 96|| sAvitryA chaiva gAyatryA R^itvigbhishcha surAsuraiH | puShkareshaM samabhyarchya stotrametajjagAda cha || 97|| \-\-\- brahmA \- yaM vibheya vimR^ishAmahe shatam | nidadhAmo.a~njalijAlavrataiH || 98|| anekavidhi kalpitaM hara kapAlamAlAdhara harasva vilasachChrutiprabhava pApatApApaha | akharvajanidurdashAM pratipadaM vinAshAshubhaM mahesha janimArjanAdbhava bhavAdibandhaM hara || 99|| \-\-\- IshvaraH \- stutvA mAM sa tadA brahmA praNamyAtha jagau surAn || 100|| puShkare duShkaro vAsaH puShkare duShkaraM tapaH | puShkare duShkaraM dAnaM pAtraM tatra suduShkaram || 101|| sarasvatI puNyatamA tadA yAtA mahArNavam | kArti~NkyAM tu visheSheNa snAnaM puNyaM hi puShkare || 102|| sUtaH \- itthaM sa vedhAH prajagAma choktvA devaiH svalokaM paramaM munIndraiH | yaH puShkaraM saMsmarati dine dine na tasya pApAni bhajanti vR^iddhim || 103|| || iti shivarahasyAntargate shivagaurIsaMvAde brahmAdyAkR^itA shivastutirevaM shivaproktaM puShkareshvaramahimavarNanaM sampUrNam || \- || shrIshivarahasyam | bhargAkhyaH pa~nchamAMshaH | adhyAyaH 35|| 79\-103|| ## - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 35.. 79-103.. Notes: Having performed the MahaYagya at Pushkara Kshetra; Brahma, along with Savitri and Gayatri, worships Pushkareshwara Shiva. Shiva iterates the importance of worshipping at Pushkareshwara especially during Kartika-masa. The shloka numbers have been maintained per the source text. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}