श्रीरामनाथसुप्रभातम्

श्रीरामनाथसुप्रभातम्

श्री गुरुभ्यो नमः । श्रीरामनाथ भगवंस्तव सुप्रभातं श्रीपर्वतेन्द्रकुलवर्धनि सुप्रभातम् । श्रीरामलक्ष्मणहनूमदुपासितेश श्रीसेतुनाथ भगवंस्तव सुप्रभातम् ॥ १॥ प्राच्यप्रतीच्यजलधी मिलितौ तरङ्गैः मन्द्रं मृदङ्गनिनदांस्तनुतस्तवेह । मूर्च्छन् तटावनिरुहामिह शाखिकासु तानं समर्पयति मारुतवांशिकोऽयम् ॥ २॥ गायन्त्यमी द्विजगणाः श्रुतिरम्यमुच्च- नीचस्वरेण समुपाश्रितनैकशाखाः । त्वत्सौखशायनिकसप्तऋषिव्रजोऽय- मभ्येति नन्दिमुखपार्षददत्तमार्गः ॥ ३॥ भीषा तवायमरुणोऽर्करथं युनक्ति तन्मुञ्च तं तव दृगन्तरलीनमर्कम् । पूर्वं प्रबुध्य गिरिजा तव पादपद्मे संयोज्य नैजकरपद्ममुपस्थितेयम् ॥ ४॥ तद्भूतहृच्छय विभो शयनं विमुञ्च बुध्यस्व बुद्ध, कमुपस्पृश नित्यशुद्ध । देवीकपोलतलदर्पणमेव पश्य पश्यानताग्रसुतरूपमिमं गजेन्द्रम् ॥ ५॥ वाहो वृषः; किमथवेदृशमङ्गलैस्ते नित्यं यदङ्कनिलयाखिलमङ्गलाम्बा । श्रीरामनाथ भुवनावनजागरूक निद्राच्छलेन तदलं दिश दर्शनं नः ॥ ६॥ बुध्यस्व देव नयनोन्मिषितेन तेऽद्य सर्वे सुरा निजकृतिप्रसृता भवन्तु । धर्म्यप्रवृत्तिरपि सर्वजनोऽत्र भूयात् ते रामनाथ वृषकेतन सुप्रभातम् ॥ ७॥ रामाः सहस्रश इमे भववार्धिसेतुं तिष्ठन्ति बन्धुमिह ते करुणेक्षणोत्काः । गृह्णीष्व यात्रिकशताहृतगाङ्गतीर्थं क्षेत्रान्तरे त्वमुपयुङ्क्ष्व शिरस्स्थगङ्गाम् ॥ ८॥ गङ्गां पुरा त्वमदधा ननु सत्यमद्य गङ्गाजलैः प्रतिदिनोपहृतैर्न एतैः । गङ्गाधरस्त्वमिति भक्तजना गृणन्ति श्रीरामनाथ तव पावनसुप्रभातम् ॥ ९॥ रत्नाकरेण च महोदधिना च तीर्थं सम्मेल्य पावनतमं परिगृह्य तेऽद्य । पाद्याय पाशभृदसौ समुपस्थितोऽत्र श्रीरामनाथ भवते शुभसुप्रभातम् ॥ १०॥ अप्स्वप्लवन्त गिरयः कथमत्र नूनं त्वद्वैभवेन हि गिरीश धृतस्स सेतुः । क्षिप्तं जले तव धनुर्हि बभार शैलान् श्रीरामनाथ भवतेऽद्भुतसुप्रभातम् ॥ ११॥ त्वां सैकताकृतिमकल्पयदत्र सीता तच्चालने स हनुमानपि नैव शक्तः । तत्तत्प्रपत्त्यनुगुणं गुरुलाघवं ते श्रीरामनाथ महितं तव सुप्रभातम् ॥ १२॥ काश्या मरुत्सुतसमाहृतविश्वलिङ्ग- दत्ताग्रपूजनसमर्हण विश्वनाथ । देवीसनाथ भववारिधिसेतुनाथ श्रीरामनाथ भगवंस्तव सुप्रभातम् ॥ १३॥ स्वं स्वं महत्त्वमधिकृत्य मिथो विवादे विष्णोर्विधेश्च तदमृग्यशिरोङ्घ्रिलिङ्गम् । यत्तैजसं तव बभौ, सविभीषणोऽत्र तत्स्थापकः रघुपतीडित सुप्रभातम् ॥ १४॥ श्रीगन्धमादनगिरौ द्रुहिणं नियोज्य यज्ञेषु, तद्विमलनामभृतं च कुण्डम् । भस्मापि तद्भवमदाः प्रबलं मलघ्नं श्रीरामलिङ्ग भगवन् तव सुप्रभातम् ॥ १५॥ अन्धाय वृद्धमुनये भवता प्रदत्तं यद्गन्धमादनगिराविह सर्वतीर्थम् । तत्स्नायिने दिशसि यौवनमक्षिदाक्ष्यं रामेश्वरातिमहिमन् तव सुप्रभातम् ॥ १६॥ देव्याः प्रकाशितवतः परिशुद्धिमग्नेः तीर्थोत्तमस्य महिमा कथमस्तु वर्ण्यः । यस्मिन् समक्षमिह ते सतताक्षिपातः सीतापतीडित तवोज्ज्वलसुप्रभातम् ॥ १७॥ रामो विभीषणकृतेऽनुपरोधमिच्छन् सेतोर्मुखं यदभिनन्निजचापकोट्या । तत्राप्लुता जनततिस्तव दर्शनेच्छुः श्रीरामनाथ परमेश्वर सुप्रभातम् ॥ १८॥ चापश्चतुर्दशसहस्रपलाशहा यः पौलस्त्यहा तदपदानपरम्परायाः । कोटिः, तव स्नपनतीर्थमखानि कोट्या रामेण, राघवकृतार्चन सुप्रभातम् ॥ १९॥ सन्त्वाञ्जनेयकपिराजनलाः, परे ये यान् राम आह स जनः स्वजनो ममेति । ते वानराः स्वकपितीर्थकृतिप्रहृष्टाः तान् पश्य, ते रघुपतीश्वर सुप्रभातम् ॥ २०॥ प्राक्प्रत्यगत्र हि नवाश्मक-दर्भतल्प- मध्ये स्तृतं स्थलमुशन्ति हि सेतुतीर्थम् । सर्वं त्वदीयमहिमाङ्किततीर्थपूर्णं श्रीरामपूजितविभो तव सुप्रभातम् ॥ २१॥ नश्यन्ति पञ्च दुरितानि महान्ति वार्धौ पापान्तराणि च तथा लयहीनलिङ्ग । अग्रे तवाभिषवणात् तव दर्शनेन श्रीरामनाथ तव पावन सुप्रभातम् ॥ २२॥ तीर्थानि सन्ति कति वा न तव स्थलेऽस्मिन् तीर्थस्य तीर्थमिह ते स्मृतिमामनन्ति । त्वद्भावतीर्थमनुगृह्य पुनीहि तन्नः श्रीरामनाथ तव पावनसुप्रभातम् ॥ २३॥ सर्वं जलं यदिह तन्न भवेद्धि तीर्थं तीर्थं त्वदन्वयगुणात्, तव भक्तसङ्गात् । तीर्थाप्लवे फलमपि त्वदधीनमेव ते रामनाथ वृषनाथ शुभप्रभातम् ॥ २४॥ त्वां राघवोऽभजदिहेप्सितसेतुहेतो- रप्स्वप्लवन्त गिरयोऽस्य तव प्रसादात् । काश्यां जपन्नसि मुमूर्षुजनश्रवस्सु तद्रामनाम कियतीश रतिर्मिथो वाम् ॥ २५॥ अद्वैतमेव भवतोरथवा यदुक्तं ``नन्दी किमेष भगवान्'' इति वायुसूनौ । रामे च ``रुद्र इव'' ``मेऽस्त्रबलं तदेतत् स्यात् त्र्यम्बकस्य मम वे''त्युपमामिषेण ॥ २६॥ पित्रादिवाक्यपरिपालन-दुष्टशिक्षा- शिष्टानुपालनकृतो ऋतधर्ममूर्तेः । त्वत्स्थापनार्चनकृतो रघुनायकस्य श्रीरामनाथ तव वामिह सुप्रभातम् ॥ २७॥ श्रीरामनाथ सुषमां तव सुप्रभाते द्रष्टुं प्रफुल्लनयनः कमलेक्षणोऽसौ । ब्रह्मा चतुर्वदनतां बहुमन्यते स्वां सर्वे सहस्रनयनं प्रति साभ्यसूयाः ॥ २८॥ श्रीसेतुमाधवमुखा विबुधास्तथाष्ट- लक्ष्म्यश्च सेतुपति-पाण्ड्यनृपादिमुख्याः । भक्ता दिगन्तत इमे मिलितास्समस्ताः श्रीरामनाथ परमं तव सुप्रभातम् ॥ २९॥ अर्घ्यैर्जपेन मननेन च विप्रवर्याः भर्गात्मकं सवितृमध्यविदीप्यमानम् । त्वामेव सान्ध्यविधिना समुपासतेऽद्य श्रीरामनाथ तव दीव्यति सुप्रभातम् ॥ ३०॥ सन्तानकाङ्क्षिण इमे समुपस्थितास्त्वां तेभ्यो दिशाभिलषितानि, भवन्तु पुत्राः । त्वत्स्थापकेन पितृभक्तिगुणेषु तुल्याः श्रीरामनाथ सुगुणं तव सुप्रभातम् ॥ ३१॥ यच्छारदीयनवरात्रमहार्चनान्ते रामो दशास्यविजयं विदधे दशम्याम् । सा शक्तिरीश तव पर्वतवर्धनीयं श्रीरामनाथ युवयोरपि सुप्रभातम् ॥ ३२॥ ते मायया हि परिवेष्टित एष शेते विद्यामयेन विभवेन तवैव बुद्धः । ते पर्वतेन्द्रकुलवर्धनि मातर् अस्तु ते रामनाथ युवयोरपि सुप्रभातम् ॥ ३३॥ आवारिधेस्तरणमा च दशाननान्त- मत्यद्भुतं सुबहु साधितवान् य एषः । तेजोंऽशभृत्तव कपीन्द्र इहास्ति गायन् श्रीरामनाथ तव मङ्गलसुप्रभातम् ॥ ३४॥ सम्बन्धमूर्तिरिह वाक्पतिरेष मातृ- भूतोऽत्र शोणगिरिनाथ इहोपयाताः । तेषां श‍ृणुष्व मधुर-द्रमिडस्तुतीस्ते श्रीरामनाथ सुभगं तव सुप्रभातम् ॥ ३५॥ गीते च मन्त्रनिगमे च पटुस्स मुद्दु- स्वामी मखीन्द्र इह पन्तुवराळिरागे । त्वत्कीर्तनं वितनुते श‍ृणु जागृवांस्त्वं श्रीरामनाथ तव सुन्दरसुप्रभातम् ॥ ३६॥ अध्यग्नितीर्थतटमादिमशङ्करश्री- धाम्नस्तदन्वयसमुज्ज्वलदीप एषः । श्रीचन्द्रशेखरयतिः त्वदनन्य आस्ते श्रीरामनाथ युवयोरपि सुप्रभातम् ॥ ३७॥ तत्कामकोटिवरपीठगुरुप्रसाद चैत्रोत्कलीकलितराघवकोकिलोऽयम् । उत्कूजतीह तव कोमलसुप्रभातं श्रीमातृभूत समुदञ्चय दृग्विलासान् ॥ ३८॥ कैलासतस्तत इतो रघुनाथसेतोः भूर्भारतीयमखिलापि तवैव गेहम् । तद्रक्ष राष्ट्रमिदमाहितसर्वयोग- क्षेमं सदा विजयतां शिवमस्तु सर्वम् ॥ ३९॥ त्वत्सुप्रभातजनिताभ्युदयाः समस्ता लोका भवन्तु सुखिनो विरुजस्सुभिक्षाः । हिंसां विहाय विविधां धृतमैत्रभावाः श्रीरामनाथ कृपया दिश विश्वशान्तिम् ॥ ४०॥ शुभम् । इति ``कविकोकिल'' डाॅ वे. राघवेण विरचितं श्रीरामनाथसुप्रभातं सम्पूर्णम् । Copyright Dr. V. Raghavan Centre For Performing Arts (Regd.) www.drvraghavancentre.com Proofread by Aruna Narayanan
% Text title            : rAmanAthasuprabhAtam 2
% File name             : rAmanAthasuprabhAtam2.itx
% itxtitle              : rAmanAthasuprabhAtam 2 (DA.c ve\. rAghaveNa virachitaM, shrIrAmanAtha bhagavan)
% engtitle              : rAmanAtha-suprabhAtam 2
% Category              : suprabhAta, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Kavi Kokila Dr. V. Raghavan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Source                : From the Archives of Dr. V. Raghavan Centre For  Performing Arts (Regd.)
% Acknowledge-Permission: Copyright Dr. V. Raghavan Centre For  Performing Arts (Regd.)., Chennai-20, Smt. Nandini Ramani, http://www.drvraghavancentre.com/
% Latest update         : January 3, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org