% Text title : Ganeshakrita Rudradhyaya Stuti % File name : rudrAdhyAyastutiHgaNeshakRRita.itx % Category : shiva, stuti, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 10| 46-121 ॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ganeshakrita Rudradhyaya Stuti ..}## \itxtitle{.. gaNeshakR^itarudrAdhyAyastutiH ..}##\endtitles ## namaste देवदेवाय नमस्ते रुद्रमन्यवे । नमस्ते चन्द्रचूडायाप्युतोत इषवे नमः ॥ 1॥ नमस्ते पार्वतीकान्त एकरूपाय धन्वने । (नमस्ते मेरुधन्वने) नमस्ते भगवन् शम्भो बाहुभ्यामुत ते नमः ॥ 2॥ इषुः शिवतमा या ते तया मृडय रुद्र माम् । शिवं धनुर्यद्वभूव तेनापि मृडयाधुना ॥ 3॥ शरव्या या शिवतमा तयापि मृडय प्रभो । या ते रुद्र शिवा नित्यं सर्वमङ्गलसाधनम् ॥ 4॥ तयाऽभिचाकशीहि त्वं तनुवा मामुमापते । अघोरयापि तनुवा रुद्राऽऽद्याऽपापकाशिनी ॥ 5॥ (अघोरयेत्याद्यर्धत्रयं) या तया मृडय स्वामिन् सदा शन्तमया प्रभो । गिरिशन्त महारुद्र हस्ते यामिषुमस्तवे ॥ 6॥ विभर्षि तां गिरित्राद्य शिवां कुरु शिवापते । शिवेन वचसा रुद्र नित्यं वाच्छा वदामसि ॥ 7॥ त्वद्भक्तिपरिपूताङ्गं मा हि{\m+}सीः पुरुषं जगत् । यन्नः शर्व जगत्सर्वमक्ष्म{\m+} सुमना असत् ॥ 8॥ यथा तथाव मां रुद्र तदन्यदपि मे प्रभो । रुद्रत्वं प्रथमो दैव्यो भिषक् पापविनाशकः ॥ 9॥ अधिवक्ताऽध्यवोचन्मां भावलिङ्गार्चकं मुदा । अहीन् सर्वान् यातुधान्यः सर्वा अप्यद्य जम्भयन् ॥ 10॥ असौ ताम्रोऽरुणो बभ्रुः नीलग्रीवः सुमङ्गलः । विलोहितोऽस्त्ययं शम्भो त्वदधिष्ठानमेव हि ॥ 11॥ नमो नमस्ते भगवन् नीलग्रीवाय मीढुषे । सहस्राक्षाय शुद्धाय सच्चिदानन्दमूर्तये ॥ 12॥ उभयोरार्त्नियोर्ज्या या धन्विनस्तां प्रमुञ्चताम् । सम्प्राप्य धनुरन्येषां भयाय प्रभविष्यति ॥ 13॥ अस्मद्भयविनाशार्थमधुना भयदाः प्रभो । याश्च ते हस्त इषवः पराता भगवो वप ॥ 14॥ अवतत्य धनुस्तत् त्वं सहस्राक्ष शतेषुधे । मुखा निशीर्य शल्यानां शिवो नः सुमना भव ॥ 15॥ विज्यं धनुरिदं भूयात् विशल्यो बाणवानपि । अनेशन्निषवोऽप्यस्याप्याभुरस्तु निषङ्गधिः ॥ 16॥ कपर्दिनो महेशस्य यदि नाभुर्निषङ्गधिः । इषवोऽपि समर्थाश्चेत् साग्रत्वेन भयं भवेत् ॥ 17॥ या ते हेतिर्धनुर्हस्ते मीढुष्टम बभूव या । तयाऽस्मान् विश्वतस्तेन पालय त्वमयक्ष्मया ॥ 18॥ अनाततायायुधाय नमस्ते धृष्णवे नमः । बाहुभ्यां धन्वने शम्भो नमो भूयो नमो नमः ॥ 19॥ परिते धन्वनो हेतिः विश्वतोऽस्मान् वृणक्तु सः । इषुधिस्तव यस्तावत् अस्मदारे निधेहि तम् ॥ 20॥ हिरण्यबाहवे तुभ्यं सेनान्ये ते नमो नमः । दिशां च पतये तुभ्यं पशूनां पतये नमः ॥ 21॥ त्विषीमते नमस्तुभ्यं नमः सस्पिञ्जराय ते । नमः पथीनां पतये बभ्रुशाय नमो नमः ॥ 22॥ नमो विव्याधिनेन्नानां पतये प्रभवे नमः । नमस्ते हरिकेशाय रुद्रायास्तूपवीतिने ॥ 23॥ पुष्टानां पतये तुभ्यं जगतां पतये नमः । संसारहेतिरूपाय रुद्रायाप्याततायिने ॥ 24॥ क्षेत्राणां पतये तुभ्यं सूताय सुकृतात्मने । अहन्त्याय नमस्तुभ्यं वनानां पतये नमः ॥ 25॥ रोहिताय स्थपतये मन्त्रिणे वाणिजाय च । कक्षाणां पतये तुभ्यं नमस्तुभ्यं भुवन्तये ॥ 26॥ तद्वारिवस्कृतायास्तु महादेवाय ते नमः । ओषधीनां च पतये नमस्तुभ्यं महात्मने ॥ 27॥ उच्चैर्घोषाय धीराय धीरान् क्रन्दयते नमः । पत्तीनां पतये तुभ्यं कृत्स्नवीताय ते नमः ॥ 28॥ धावते धवलायापि सत्त्वनां पतये नमः । नमस्ते सहमानाय तुभ्यं निव्याधिने नमः ॥ 29॥ आव्याधिनीनां पतये ककुभाय निषङ्गिणे । स्तेनानां पतये तुभ्यं दिव्येषुधिमते नमः ॥ 30॥ तस्कराणां च पतये वञ्चते परिवञ्चते । स्तायूनां पतये तुभ्यं नमस्तेऽस्तु निचेरवे ॥ 31॥ नमः परिचरायापि महारुद्राय ते नमः । अरण्यानां च पतये मुष्णतां पतये नमः ॥ 32॥ उष्णीपिणे नमस्तुभ्यं नमो गिरिचराय ते । कुलुञ्चानां च पतये नमस्तुभ्यं भवाय च ॥ 33॥ नमो रुद्राय शर्वाय तुभ्यं पशुपते नमः । नम उग्राय भीमाय नमो अग्रेवधाय च ॥ 34॥ नमो दूरेवधायापि नमो हन्त्रे नमो नमः । हनीयसे नमस्तुभ्यं नीलग्रीवाय ते नमः ॥ 35॥ नमस्ते शितिकण्ठाय नमस्तेऽस्तु कपर्दिने । नमस्ते व्युप्तकेशाय सहस्राक्षाय मीढुषे ॥ 36॥ गिरिशाय नमस्तेऽस्तु शिपिविष्टाय ते नमः । नमस्ते शम्भवे तुभ्यं मयोभव नमोऽस्तु ते ॥ 37॥ मयस्कर नमस्तुभ्यं शङ्कराय नमो नमः । नमः शिवाय शर्वाय नमः शिवतराय च ॥ 38॥ नमस्तीर्थ्याय कूल्याय नमः पार्याय ते नमः । अवार्याय नमस्तेस्तु नमः प्रतरणाय च ॥ 39॥ नम उत्तरणायापि हरातार्याय ते नमः । अलाद्याय नमस्तेऽस्तु भक्तानां वरदाय च ॥ 40॥ नमः शष्प्याय फेन्याय सिकत्याय नमो नमः । प्रवाह्याय नमस्तेऽस्तु ह्र्स्वायास्तु नमो नमः ॥ 41॥ वामनाय नमस्तेऽस्तु नमोऽस्तु बृहते नमः । वर्षीयसे नमस्तेऽस्तु नमो वृद्धाय ते नमः ॥ 42॥ संवृध्वने नमस्तुभ्यमग्रियाय नमो नमः । प्रथमाय नमस्तुभ्यमाशवे चाजिराय च ॥ 43॥ शीघ्रियाय नमस्तेऽस्तु शीभ्याय च नमो नमः । नम ऊर्व्याय शर्वायाप्यवस्वन्याय ते नमः ॥ 44॥ स्रोतस्याय नमस्तुभ्यं द्वीप्याय च नमो नमः । ज्येष्ठाय च नमस्तुभ्यं कनिष्ठाय नमो नमः ॥ 45॥ पूर्वजाय नमस्तुभ्यं नमोऽस्त्वपरजाय च । मध्यमाय नमस्तुभ्यमपगल्भाय ते नमः ॥ 46॥ जघन्याय नमस्तुभ्यं बुध्नियाय नमो नमः । सोभ्याय प्रतिसर्याय ते याम्याय नमो नमः ॥ 47॥ क्षेम्याय च नमस्तुभ्यं याम्याय च नमो नमः । उर्वर्याय नमस्तुभ्यं खल्याय च नमो नमः ॥ 48॥ श्लोक्याय चावसान्यायावस्वन्याय च ते नमः । नमो वन्याय कक्ष्याय मौञ्जयाय च नमो नमः ॥ 49॥ श्रवाय च नमस्तुभ्यं प्रतिश्रव नमो नमः । आशुषेणाय शूराय नमोऽस्त्वाशुरथाय च ॥ 50॥ वरूथिने वर्मिणे च बिल्मिने च नमो नमः । श्रुताय श्रुतसेनाय नमः कवचिने नमः ॥ 51॥ दुन्दुभ्याय नमस्तुभ्यमाहनन्याय ते नमः । प्रहिताय नमस्तुभ्यं धृष्णवे प्रमृशाय च ॥ 52॥ पाराय पारविन्दाय नमस्तीक्ष्णेषवे नमः । सुधन्वने नमस्तुभ्यं स्वायुधाय नमो नमः ॥ 53॥ नमः स्रुत्याय पथ्याय नमः काट्याय ते नमः । नमो नीप्याय सूद्याय सरस्याय च ते नमः ॥ 54॥ अवर्ष्याय च वर्ष्याय मेध्याय च नमो नमः । विद्युत्याय नमस्तुभ्यमीध्रियाय नमो नमः ॥ 55॥ नमो नाद्याय भव्याय वैशन्ताय नमो नमः । अवट्याय नमस्तुभ्यं नमः कूप्याय ते नमः ॥ 56॥ आतप्याय नमस्तुभ्यं वात्याय च नमो नमः । रेष्मियाय नमस्तुभ्यं वास्तव्याय च ते नमः ॥ 57॥ वास्तुपाय नमस्तुभ्यं नमस्सोमाय ते नमः । नमो रुद्राय ताम्रायप्यरुणाय च ते नमः ॥ 58॥ नम उग्राय भीमाय नमः शङ्गाय ते नमः । नमस्तीर्थ्याय कूल्याय सिकत्याय नमो नमः ॥ 59॥ प्रवाह्याय नमस्तुभ्यमिरिण्याय नमो नमः । नमस्ते चन्द्रचूडाय प्रपथ्याय नमो नमः ॥ 60॥ कि{\m+}शिलाय नमस्तेऽस्तु क्षयणाय च ते नमः । कपर्दिने नमस्तेऽस्तु नमस्तेऽस्तु पुलस्तये ॥ 61॥ नमो गोष्ठ्याय गृह्याय ग्रहाणां पतये नमः । नमस्तल्प्याय गेह्याय गुहावासाय ते नमः ॥ 62॥ काट्याय गह्वरेष्ठाय हृदय्याय च ते नमः । निवेष्प्याय नमस्तुभ्यं पा{\m+}सव्याय ते नमः ॥ 63॥ रजस्याय नमस्तुभ्यं परात्परतराय च । नमस्ते हरिकेशाय शुष्क्याय च नमो नमः ॥ 64॥ हरित्याय नमस्तुभ्यं हरिद्वर्णाय ते नमः । नम ऊर्व्याय सूर्म्याय पर्ण्याय च नमो नमः ॥ 65॥ नमोऽपगुरमाणाय पर्णशद्याय ते नमः । अभिघ्नते चाख्खिदते नमः प्रख्खिदते नमः ॥ 66॥ विश्वरूपाय विश्वाय विश्वाधाराय ते नमः । त्रियम्बकाय रुद्राय गिरिजापतये नमः ॥ 67॥ मणिकोटीरकोटिस्थकान्तिदीप्ताय ते नमः । वेदवेदान्तवेद्याय वृषारूढाय ते नमः ॥ 68॥ अविज्ञेयस्वरूपाय सुन्दराय नमो नमः । उमाकान्त नमस्तेऽस्तु नमस्ते सर्वसाक्षिणे ॥ 69॥ हिरण्यबाहवे तुभ्यं हिरण्याभरणाय च । नमो हिरण्यरूपाय रूपातीताय ते नमः ॥ 70॥ हिरण्यपतये तुभ्यमम्बिकापतये नमः । तदुमापतये तुभ्यं नमः पापप्रणाशक ॥ 71॥ मीदुष्टमाय दुर्गाय कद्रुद्राय प्रचेतसे । तथ्यसे बिल्वपूज्याय नमः कल्याणरूपिणे ॥ 72॥ अपारकल्याणगुणार्णवाय श्रीनीलकण्ठाय निरञ्जनाय । कालान्तकायापि नमो नमस्ते दिक्कालरूपाय नमो नमस्ते ॥ 73॥ वेदान्तवन्दिस्तुतसद्गुणाय गुणप्रवीणाय गुणाश्रयाय । श्रीविश्वनाथाय नमो नमस्ते काशीनिवासाय नमो नमस्ते ॥ 74॥ अजातसौन्दर्यसुधानिधानसमृद्धिरूपाय शिवाधवाय । धाराधराकार नमो नमस्ते धारास्वरूपाय नमो नमस्ते ॥ 75॥ नीहारताराकरकाकराय प्रकारहारप्रतिहारवीर । वीरेश्वरापारदयानिधान पाहि प्रभो पाहि नमो नमस्ते ॥ 76॥ ॥ इति शिवरहस्यान्तर्गते गणेशकृतरुद्राध्यायस्तुतिः सम्पूर्णा ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 10| 46\-121 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 10. 46-121 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}