श्रीरुद्रसहस्रनामस्तोत्रं भृङ्गिरिटिसंहितायाम्

श्रीरुद्रसहस्रनामस्तोत्रं भृङ्गिरिटिसंहितायाम्

॥ पूर्वपीठिका ॥ कैलासाचलश‍ृङ्गाग्रे रत्नसिंहासने स्थितम् । पार्वत्या सहितं देवं शिवं वेदान्तवर्णितम् ॥ १॥ कदाचिद्भगवान्विष्णुः आगत्य परया मुदा । तुष्टाव विविधैस्स्तोत्रैः भगवन्तमुमापतिम् ॥ २॥ महादेव! महादेव! महादेव! दयानिधे! । भवानेव भवानेव भवानेव गतिर्मम ॥ ३॥ स्रष्टारोऽपि प्रजानां प्रबलभवभयाद्यं नमस्यन्ति देवाः यश्चित्ते सम्प्रविष्टोऽप्यवहितमनसां ध्यानयुक्तात्मनां च । लोकानामादिदेवः स जयतु भगवन्श्रीभवानीसमेतः बिभ्राणः सोमलेखामहिवलयवरं गाङ्गचन्द्रौ कपालम् ॥ ४॥ नमश्शिवाय साम्बाय सगणाय ससूनवे । सनन्दिने सगङ्गाय सवृषाय नमो नमः ॥ ५॥ स्वर्णासनाय सौम्याय शक्तिशूलधराय च । नमो दिक्चर्मवस्त्नाय ईशानाय नमो नमः ॥ ६॥ ब्रह्मणे ब्रह्मदेहाय नमस्तत्पुरुषाय ते । नमोऽन्धकविनाशाय अघोराय नमो नमः ॥ ७॥ रुद्राय पञ्चवक्त्राय वामदेवाय ते नमः । सर्वरोगविनाशाय सद्योजाताय ते नमः ॥ ८॥ गिरिशाय सुदेहाय सुन्दराय नमो नमः । भीमायोग्रस्वरूपाय विजयाय नमो नमः ॥ ९॥ सुरासुराधिपतये अनन्ताय नमो नमः । सूक्ष्माय वह्निहस्ताय वरखट्वाङ्गधारिणे ॥ १०॥ शिवोत्तमाय भर्गाय विरूपाक्षाय ते नमः । शान्ताय च तमोघ्नाय एकनेत्राय ते नमः ॥ ११॥ बेधसे विश्वरूपाय एकरुद्राय ते नमः । भक्तानुकम्पिनेऽत्यर्थं नमस्तेऽस्तु त्रिमूर्तये ॥ श्रीकण्ठाय नमस्तेऽस्तु रुद्राणां शतधारिणे ॥ १२॥ पञ्चास्याय शुभास्याय नमस्तेऽस्तु शिखण्डिने । एवं स्तुतो महादेवः प्राह गम्भीरया गिरा ॥ १३॥ किं तवेष्टं मम पुरो वद विष्णो ! प्रियंकर ! । इत्युक्तः कमलाक्षस्तु शिवं प्राह रमापतिः ॥ १४॥ लोकानां रक्षणे तावत् नियुक्तो भवता ह्यहम् । तद्रक्षणे यथाशक्तो भवेयं च तथा कुरु ॥ १५॥ असुराणां वधार्थाय बलं देहि वपुष्षु मे । रुद्रनामसहस्रं च तदर्थं वद मे प्रभो ॥ १६॥ इति सम्प्रार्थितस्तेन माधवेन महेश्वरः । प्रोवाच रुद्रनामानि तन्माहात्म्यस्य सङ्ग्रहम् ॥ १७॥ अजैकपादहिर्बुध्न्यः त्वष्टा प्रोक्तस्तृतीयगः । विश्वरूपहरश्चैव बहुरूपस्त्रियम्बकः ॥ १८॥ अपराजितस्सप्तमश्च अष्टमश्च वृषाकपिः । शम्भुः कपर्दी दशमः रैवत एकादशः स्मृतः ॥ १९॥ इत्येकादशरुद्राणां नामानि कथितानि ते । जामातारमनाहूय शिवं शान्तिं पिनाकिनम् ॥ २०॥ यज्ञमारब्धवान्दक्षः मामेकं च सतीपतिम् । इति विज्ञाय सङ्क्रुद्धः भगवान्सोमशेखरः ॥ २१॥ प्रलयाग्रिप्रभो रुद्रः सहस्रशिरसान्वितः । द्विसहस्रकरो दीर्घः सकलायुधपाणिमान् ॥ २२॥ अट्टहासकरो भीमः द्विसहस्राक्षिसंयुतः । महोग्रनर्तनाभिज्ञः सर्वसंहारताण्डवः ॥ २३॥ दक्षाध्वरं नाशितवान् ततो देवाः पलायिताः । अतः श्रीरुद्रदेवस्य पूजनात्सर्वदेवताः ॥ २४॥ प्रीताश्च वरदाने याः सुमुख्यश्च भवन्ति ताः । तस्मात्त्वमपि देवेशं रुद्रं सम्पूजयाधुना ॥ २५॥ तात्पूजनोपकाराय तन्नामानि वदामि ते । श‍ृणु त्वं श्रद्धयोपेतः तन्नामानि वराणि च ॥ २६॥ इत्युक्त्वा भगवान्देवो विष्णवे प्रभविष्णवे । रुद्रस्यारम्भमन्त्रोऽयं प्रणवः परिकीर्तितः ॥ २७॥ ततो नमश्चेति परं भगवते च ततः परम् । रुद्रायेति ततः पश्चात् मन्त्रक्रम उदीरितः ॥ २८॥ प्रत्यक्षरं नामशतं सहसं क्रमशो भवेत् । रुद्रनामां सहस्रं च उपदिश्यान्तर्दधे प्रभुः ॥ २९॥ ॥ न्यासः ॥ अस्य श्रीरुद्रसहस्रनामस्तोत्रमहामन्त्रस्य । भगवान् महादेव ऋषिः । देवीगायत्रीछन्दः । सर्वसंहारकर्ता श्रीरुद्रो देवता । श्रींबीजम् । रुं शक्तिः । द्रं कीलकम् । श्रीरुद्र प्रसादसिद्धयर्थे जपे विनियोगः । ॐ अङ्गुष्ठाभ्यां नमः । नं तर्जनीभ्यां नमः । मं मध्यमाभ्यां नमः । भं अनामिकाभ्यां नमः । गं कनिष्ठिकाभ्यां नमः । वं करतलकरपृष्ठाभ्यां नमः । तें हृदयाय नमः । रुं शिरसे स्वाहा । द्रां शिखायै वषट् । यं कवचाय हुम् । ॐ नेत्रत्रयाय वौषट् । श्रीं अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः । ॥ ध्यानम् ॥ नेत्राणां द्विसहस्रकैः परिवृतमत्युग्रचर्माम्बरं हेमाभं गिरिशं सहस्रशिरसं आमुक्तकेशान्वितम् । घण्टामण्डितपादपद्मयुगलं नागेन्द्रकुम्भोपरि तिष्ठन्तं द्विसहस्रहस्तमनिशं ध्यायामि रुद्रं परम् ॥ ॥ पञ्चपूजा ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतं निवेदयामि । सं सर्वात्मने सर्वोपचारान्समर्पयामि । सहस्रनामस्तोत्र पारायणसमाप्तौ अङ्गन्यासमात्रं कृत्वा ध्यात्वा दिग्विमोकं, लमित्यादि पञ्चपूजां च कुर्यात् ॥ ॥ अथ श्रीरुद्रसहस्रनामस्तोत्रम् ॥ । ॐ नमो भगवते रुद्राय । ॐ ऐं ह्रीं जपस्तुत्यः ॐ नमः पदवाचकः । ॐकारकर्ता चोंकारवेत्ता चोंकारबोधकः ॥ १॥ ॐकारकन्दरासिंहः ॐकारज्ञानवारिधिः । ॐकारकन्दाकुरिकः ॐकारवदनोज्ज्वलः ॥ २॥ ॐकारकाकुदश्चायं ॐकारपदवाचकः । ॐकारकुण्डसप्तार्चिः ॐकारावालकल्पकः ॥ ३॥ ॐकारकोकमिहिरः ॐकारश्रीनिकेतनः । ॐकारकण्ठश्चोंकारस्कन्धश्चोंकारदोर्युगः ॥ ४॥ ॐकारचरणद्वन्द्वः ॐकारमणिपादुकः । ॐकारचक्षुश्चोङ्कारश्रुतिश्चोङ्कारभ्रूर्युगः ॥ ५॥ ॐकारजपसुप्रीतः ॐकारैकपरायणः । ॐकारदीर्घिकाहंसश्चोङ्कारजपतारकः ॥ ६॥ ॐकारपदतत्त्वार्थः ॐकाराम्भोधिचन्द्रमाः । ॐकारपीठमध्यस्थः ॐकारार्थप्रकाशकः ॥ ७॥ ॐकारपूज्यश्चोङ्कारस्थितश्चोङ्कारसुप्रभुः । ॐकारपृष्ठश्चोङ्कारकटिश्चोङ्कारमध्यमः ॥ ८॥ ॐकारपेटकमणिः ॐकाराभरणोज्ज्वलः । ॐकारपञ्जरशुकः ॐकारार्णवमौक्तिकः ॥ ९॥ ॐकारभद्रपीठस्थः ॐकारस्तुतविग्रहः । ॐकारभानुकिरणः ॐकारकमलाकरः ॥ १०॥ ॐकारमणिदीपार्चिः ॐकारवृषवाहनः । ॐकारमयसर्वाङ्ग ॐकारगिरिजापतिः ॥ ११॥ ॐकारमाकन्दविकः ॐकारादर्शबिम्बितः । ॐकारमूर्तिश्चोंकारनिधिश्चोंकारसन्निभः ॥ १२॥ ॐकारमूर्धा चोंकारभालश्चोंकारनासिकः । ॐकारमण्डपावासः ॐकाराङ्गणदीपकः ॥ १३॥ ॐकारमौलिश्चोंकारकेलिश्चोंकारवारिधिः । ॐकारारण्यहरिणः ॐकारशशिशेखरः ॥ १४॥ ॐकाराराममन्दारः ॐकारब्रह्मवित्तमः । ॐकाररूपश्चोंकारवाच्य ॐकारचिन्तकः ॥ १५॥ ॐकारोद्यानबर्हीच ॐकारशरदम्बुदः । ॐकारवक्षाश्चोंकार कुक्षिश्चोंकारपार्श्वकः ॥ १६॥ ॐकारवेदोपनिषत् ॐकाराध्वरदीक्षितः । ॐकारशेखरश्चैव तथा चोंकारविश्वकः ॥ १७॥ ॐकारसक्थिश्चोंकारजानुश्चोंकारगुल्फकः । ॐकारसारसर्वस्वः ॐकारसुमषट्पदः ॥ १८॥ ॐकारसौधनिलयः ॐकारास्थाननर्तकः । ॐकारहनुरेवायं ॐकारवटु रीरितः ॥ १९॥ ॐकारज्ञेय एवायं तथा चोंकारपेशलः । ॐ नं बीजजपप्रीतः ॐ यों भंमंस्वरूपकः ॥ २०॥ ॐपदातीतवस्त्वंशः ओमित्येकाक्षरात्परः । ॐपदेन च संस्तव्यः ॐकारध्येय एव च ॥ २१॥ ॐ यं बीजजपाराध्यः ॐकारनगराधिपः । ॐ वं तें बीजसुलभः ॐ रुं द्रां बीजतत्परः ॥ २२॥ ॐ शिवायेति सञ्जप्यः ॐ ह्रीं श्रीं बीजसाधकः । नकाररूपो नादान्तो नारायणसमाश्रितः ॥ २३॥ नगप्रवरमध्यस्थो नमस्कारप्रियो नटः । नगेन्द्रभूषणो नागवाहनो नन्दिवाहनः ॥ २४॥ नन्दिकेशसमाराध्यो नन्दनो नन्दिवर्धनः । नरकक्लेशशमनो निमेषो निरुपद्रवः ॥ २५॥ नरसिंहार्चितपदः नवनागनिषेवितः । नवग्रहार्चितपदो नवसूत्रविधानवित् ॥ २६॥ नवचन्दनलिप्ताङ्गो नवचन्द्रकलाधरः । नवनीत प्रियाहारो निपुणो निपुणप्रियः ॥ २७॥ नवब्रह्मार्चितपदो नगेन्द्रतनयाप्रियः । नवभस्मविदिग्धाङ्गो नवबन्धविमोचकः ॥ २८॥ नववस्त्रपरीधानो नवरत्नविभूषितः । नवसिद्धसमाराध्यो नामरूपविवर्जितः ॥ २९॥ नाकेशपूज्यो नादात्मा निर्लेपो निधनाधिपः । नादप्रियो नदीभर्ता नरनारायणार्चितः ॥ ३०॥ नादबिन्दुकलातीतः नादबिन्दुकलात्मकः । नादाकारो निराधारो निष्प्रभो नीतिवित्तमः ॥ ३१॥ नानाक्रतुविधानज्ञो नानाभीष्टवरप्रदः । नामपारायणप्रीतो नानाशास्रविशारदः ॥ ३२॥ नारदादि समाराध्यो नवदुर्गार्चनप्रियः । निखिलागम संसेव्यो निगमाचारतत्परः ॥ ३३॥ निचेरुर्निष्क्रियो नाथो निरीहो निधिरूपकः । नित्यक्रुद्धो निरानन्दो निराभासो निरामयः ॥ ३४॥ नित्यानपायमहिमा नित्यबुद्धो निरंकुशः । नित्योत्साहो नित्यनित्यो नित्यानन्द स्वरूपकः ॥ ३५॥ निरवद्यो निशुम्भघ्नो नदीरूपो निरीश्वरः । निर्मलो निर्गुणो नित्यो निरपायो निधिप्रदः ॥ ३६॥ निर्विकल्पो निर्गुणस्थो निषङ्गी नीललोहितः । निष्कलंको निष्मपञ्चो निर्द्वन्द्वो निर्मलप्रभः ॥ ३७॥ निस्तुलो नीलचिकुरो निस्सङ्गो नित्यमङ्गलः । नीपप्रियो नित्यपूर्णो नित्यमङ्गलविग्रहः ॥ ३८॥ नीलग्रीवो निरुपमो नित्यशुद्धो निरञ्जनः । नैमित्तिकार्चनप्रीतो नवर्षिगणसेवितः ॥ ३९॥ नैमिशारण्यनिलयो नीलजीमूतनिस्वनः । मकाररूपो मन्त्रात्मा मायातीतो महानिधिः ॥ ४०॥ मकुटाङ्गदकेयूरकंकणादिपरिष्कृतः । मणिमण्डपमध्यस्थो मृडानीपरिसेवितः ॥ ४१॥ मधुरो मधुरानाथो मीनाक्षीप्राणवल्लभः । मनोन्मनो महेष्वासो मान्धानृपति पूजितः ॥ ४२॥ मयस्करो मृडो मृग्यो मृगहस्तो मृगप्रियः । मलयस्थो मन्दरस्थो मलयानिलसेवितः ॥ ४३॥ महाकायो महावक्त्रो महादंष्ट्रो महाहनुः । महाकैलासनिलयो महाकारुण्यवारिधिः ॥ ४४॥ महागुणो महोत्साहो महामङ्गलविग्रहः । महाजानुर्महाजङ्घो महापादो महानखः ॥ ४५॥ महाधारो महाधीरो मङ्गलो मङ्गलप्रदः । महाधृतिर्महामेघः महामन्त्रो महाशनः ॥ ४६॥ महापापप्रशमनो मितभाषी मधुप्रदः । महाबुद्धिर्महासिद्धिर्महायोगी महेश्वरः ॥ ४७॥ महाभिषेकसन्तुष्टो महाकालो महानटः । महाभुजो महावक्षाः महाकुक्षिर्महाकटिः ॥ ४८॥ महाभूतिप्रदो मान्यो मुनिवृन्द निषेवितः । महावीरेन्द्रवरदो महालावण्यशेवधिः ॥ ४९॥ मातृमण्डलसंसेव्यः मन्त्रतन्त्रात्मको महान् । माध्यन्दिनसवस्तुत्यो मखध्वंसी महेश्वरः ॥ ५०॥ मायाबीजजपप्रीतः माषान्नप्रीतमानसः । मार्ताण्डभैरवाराध्यो मोक्षदो मोहिनीप्रियः ॥ ५१॥ मार्ताण्डमण्डलस्थश्च मन्दारकुसुमप्रियः । मिथिलापुर संस्थानो मिथिलापतिपूजितः ॥ ५२॥ मिथ्याजगदधिष्ठानो मिहिरो मेरुकार्मुकः । मुद्गौदनप्रियो मित्रो मयोभूर्मन्त्रवित्तमः ॥ ५३॥ मूलाधारस्थितो मुग्धो मणिपूरनिवासकः । मृगाक्षो महिषारूढो महिषासुरमर्दनः ॥ ५४॥ मृगाङ्कशेखरो मृत्युञ्जयो मृत्युविनाशकः । मेरुश‍ृङ्गाग्रनिलयो महाशान्तो महीस्तुतः ॥ ५५॥ मौञ्जीबद्धश्च मघवान्महेशो मङ्गलप्रदः । मञ्जुमञ्जीरचरणो मन्त्रिपूज्यो मदापहः ॥ ५६॥ मंबीज जपसन्तुष्टः मायावी मारमर्दनः । भक्तकल्पतरुर्भाग्यदाता भावार्थगोचरः ॥ ५७॥ भक्तचैतन्यनिलयो भाग्यारोग्यप्रदायकः । भक्तप्रियो भक्तिगम्यो भक्तवश्यो भयापहः ॥ ५८॥ भक्तेष्टदाता भक्तार्तिभञ्जनो भक्तपोषकः । भद्रदो भङ्गुरो भीष्मो भद्रकालीप्रियङ्करः ॥ ५९॥ भद्रपीठकृतावासो भुवन्तिर्भद्रवाहनः । भवभीतिहरो भर्गो भार्गवो भारतीप्रियः ॥ ६०॥ भव्यो भवो भवानीशो भूतात्मा भूतभावनः । भस्मासुरेष्टदो भूमा भर्ता भूसुरवन्दितः ॥ ६१॥ भागीरथीप्रियो भौमो भगीरथसमर्चितः । भानुकोटिप्रतीकाशः भगनेत्रविदारणः ॥ ६२॥ भालनेत्राग्निसन्दग्धमन्मथो भूभृदाश्रयः । भाषापतिस्तुतो भास्वान् भवहेतिर्भयंकरः ॥ ६३॥ भास्करो भास्कराराध्यो भक्तचित्तापहारकः । भीमकर्मा भीमवर्मा भूतिभूषणभूषितः ॥ ६४॥ भीमघण्टाकरो भण्डासुरविध्वंसनोत्सुकः । भुम्भारवप्रियो भ्रूणहत्यापातकनाशनः ॥ ६५॥ भूतकृद् भूतभृद्भावो भीषणो भीतिनाशनः । भूतव्रातपरित्राता भीताभीतभयापहः ॥ ६६॥ भूताध्यक्षो भरद्वाजो भारद्वाजसमाश्रितः । भूपतित्वप्रदो भीमो भैरवो भीमनिस्वनः ॥ ६७॥ भूभारोत्तरणो भृङ्गिरिरटिसेव्यपदाम्बुजः । भूमिदो भूतिदो भूतिर्भवारण्यकुठारकः ॥ ६८॥ भूर्भुवस्स्वः पतिः भूपो भिण्डिवालभुसुण्डिभृत् । भूलोकवासी भूलोकनिवासिजनसेवितः ॥ ६९॥ भूसुराराघनप्रीतो भूसुरेष्टफलप्रदः । भूसुरेड्यो भूसूरेशो भूतभेताल सेवितः ॥ ७०॥ भैरवाष्टकसंसेव्यो भैरवो भूमिजार्चितः । भोगदो भोगभुग्भोग्यो भोगिभूषणभूषितः ॥ ७१॥ भोगमार्गप्रदो भोगी भोगिकुण्डलमण्डितः । भोगमोक्षप्रदो भोक्ता भिक्षाचरणतत्परः ॥ ७२॥ गकाररूपो गणपो गुणातीतो गुहप्रियः । गजचर्मपरीधानो गम्भीरो गाधिपूजितः ॥ ७३॥ गजाननप्रियो गौरीवल्लभो गिरिशो गुणः । गणो गृत्सो गृत्सपतिर्गरुडाग्रजपूजितः ॥ ७४॥ गदाद्यायुधसम्पन्नो गन्धमाल्यविभूषितः । गयाप्रयागनिलयो गुडाकेशप्रपूजितः ॥ ७५॥ गर्वातीतो गण्डपतिर्गणको गणगोचरः । गायत्रीमन्त्रजनको गीयमानगुणो गुरूः ॥ ७६॥ गुणज्ञेयो गुणध्येयो गोप्ता गोदावरीप्रियः । गुणाकरो गुणातीतो गुरुमण्डलसेवितः ॥ ७७॥ गुणाधारो गुणाध्यक्षो गर्वितो गानलोलुपः । गुणत्रयात्मा गुह्यश्च गुणत्रयविभावितः ॥ ७८॥ गुरुध्यातपदद्वन्द्वो गिरीशो गुणगोचरः । गुहावासो गुहाध्यक्षो गुडान्नप्रीतमानसः ॥ ७९॥ गूढगुल्फो गूढतनुर्गजारूढो गुणोज्ज्वलः । गूढपादप्रियो गूढो गौडपादनिषेवितः ॥ ८०॥ गोत्राणतत्परो ग्रीष्मो गीष्पतिर्गोपतिस्तथा । गोरोचनप्रियो गुप्तो गोमातृपरिसेवितः ॥ ८१ गोविन्दवल्लभो गङ्गाजूटो गोविन्दपूजितः । गोष्ट्यो गृह्यो गुहान्तस्थो गह्वरेष्ठो गदान्तकृत् ॥ ८ गोसवासक्तहृदयो गोप्रियो गोधनप्रदः । गोहत्यादिप्रशमनो गोत्री गौरीमनोहरः ॥ ८३॥ गङ्गास्नानप्रियो गर्गो गङ्गास्नानफलप्रदः । गन्धप्रियो गीतपादो ग्रामणीर्गहनो गिरिः ॥ ८४ गन्धर्वगानसुप्रीतो गन्धर्वाप्सरसां प्रियः । गन्धर्वसेव्यो गन्धर्वो गन्धर्वकुलभूषणः ॥ ८५॥ गंबीजजपसुप्रीतो गायत्रीजपतत्परः । गम्भीरवाक्यो गगनसमरूपो गिरिप्रियः ॥ ८६॥ गम्भीरहृदयो गेयो गम्भीरो गर्वनाशनः । गाङ्गेयाभरणप्रीतो गुणज्ञो गुणवान्गुहः ॥ ८७॥ वकाररूपो वरदो वागीशो वसुदो वसुः । वज्री वज्रप्रियो विष्णुः वीतरागो विरोचनः ॥ ८८॥ वन्द्यो वरेण्यो विश्वात्मा वरुणो वामनो वपुः । वश्यो वशंकरो वात्यो वास्तव्यो वास्तुपो विधिः ॥ ८९॥ वाचामगोचरो वाग्मी वाचस्पत्यप्रदायकः । वामदेवो वरारोहो विघ्नेशो विघ्ननाशकः ॥ ९०॥ वारिरूपो वायुरूपो वैरिवीर्य विदारणः । विक्लबो विह्वलो व्यासो व्याससूत्रार्थगोचरः ॥ ९१॥ विप्रप्रियो विप्ररूपो विप्रक्षिप्रप्रसादकः । विप्राराधनसन्तुष्टो विप्रेष्टफलदायकः ॥ ९२॥ विभाकरस्तुतो वीरो विनायकनमस्कृतः । विभुर्विभ्राजिततनुर्विरूपाक्षो विनायकः ॥ ९३॥ विरागिजनसंस्तुत्यो विरागी विगतस्पृहः । विरिञ्चपूज्यो विक्रान्तो वदनत्रयसंयुतः ॥ ९४॥ विश‍ृंखलो विविक्तस्थो विद्वान्वक्त्रचतुष्टयः । विश्वप्रियो विश्वकर्ता वषट्कारप्रियो वरः ॥ ९५॥ विश्वमूर्तिर्विश्वकीर्तिर्विश्वव्यापी वियत्प्रभुः । विश्वस्रष्टा विश्वगोप्ता विश्वभोक्ता विशेषवित् ॥ ९६॥ विष्णुप्रियो वियद्रूपो विराड्रूपो विभावसुः । वीरगोष्ठीप्रियो वैद्यो वदनैकसमन्वितः ॥ ९७॥ वीरभद्रो वीरकर्ता वीर्यवान्वारणार्तिहृत् । वृषांको वृषभारूढो वृक्षेशो विन्ध्यमर्दनः ॥ ९८॥ वेदान्तवेद्यो वेदात्मा वदनद्वयशोभितः । वज्रदंष्ट्रो वज्रनखो वन्दारुजनवत्सलः ॥ ९९॥ वन्द्यमानपदद्वन्द्वो वाक्यज्ञो वक्त्रपञ्चकः । वंबीजजपसन्तुष्टो वाक्प्रियो वामलौचनः ॥ १००॥ व्योमकेशो विधानज्ञो विषभक्षणतत्परः । तकाररूपस्तद्रूपस्तत्पदार्थस्वरूपकः ॥ १०१॥ तटिल्लतासमरुचिस्तत्त्वज्ञानप्रबोधकः । तत्त्वमस्यादिवाक्यार्थ स्तपोदानफलप्रदः ॥ १०२॥ तत्त्वज्ञस्तत्त्वनिलयस्तत्त्ववाच्यस्तपोनिधिः । तत्त्वासनस्तत्सवितुर्जपसन्तुष्टमानसः ॥ १०३॥ तन्त्रयन्त्रात्मकस्तन्त्री तन्त्रज्ञस्ताण्डवप्रियः । तन्त्रीलयविधानज्ञस्तन्त्रमार्गप्रदर्शकः ॥ १०४॥ तपस्याध्याननिरतस्तपस्वी तापसप्रियः । तपोलोकजनस्तुत्यस्तपस्विजनसेवितः ॥ १०५॥ तरुणस्तारणस्तारस्ताराधिपनिभाननः । तरुणादित्यसंकाशस्तप्तकाञ्चनभूषणः ॥ १०६॥ तलादिभुवनान्तस्थस्तत्त्वमर्थस्वरूपकः । ताम्रवक्त्रस्ताम्रचक्षुस्ताम्रजिह्वस्तनूदरः ॥ १०७॥ तारकासुरविध्वंसी तारकस्तारलोचनः । तारानाथकलामौलिस्तारानाथसमुद्युतिः ॥ १०८॥ तार्क्ष्यकस्तार्क्ष्यविनुतस्त्वष्टा त्रैलोक्यसुन्दरः । ताम्बूलपूरितमुखस्तक्षा ताम्राधरस्तनुः ॥ १०९॥ तिलाक्षतप्रियस्त्रिस्थस्तत्त्वसाक्षी तमोगुणः । तुरङ्गवाहनारूढस्तुलादानफलप्रदः ॥ ११०॥ तुलसीबिल्वनिर्गुण्डीजम्बीरामलकप्रियः । तुलामाघस्नानतुष्टस्तुष्टातुष्टप्रसादनः ॥ १११॥ तुहिनाचलसंकाशस्तमालकुसुमाकृतिः । तुङ्गभद्रातीरवासी तुष्टभक्तेष्टदायकः ॥ ११२॥ तोमराद्यायुधधरस्तुषाराद्रिसुताप्रियः । तोषिताखिलदैत्यौघस्त्रिकालज्ञमुनिप्रियः ॥ ११३॥ त्रयीमयस्त्रयीवेद्यस्त्रयीवन्द्यस्त्रयीतनुः । त्रय्यन्तनिलयस्तत्त्वनिधिस्ताम्रस्तमोपहः ॥ ११४॥ त्रिकालपूजनप्रीतस्तिलान्नप्रीतमानसः । त्रिधामा तीक्ष्णपरशुः तीक्ष्णेषुस्तेजसां निधिः ॥ ११५॥ त्रिलोकरक्षकस्त्रेतायजनप्रीतमानसः । त्रिलोकवासी त्रिगुणो द्विनेत्रस्त्रिदशाधिपः ॥ ११६॥ त्रिवर्गदस्त्रिकालज्ञस्तृप्तिदस्तुम्बुरुस्तुतः । त्रिविक्रमस्त्रिलोकात्मा त्रिमूर्तिस्त्रिपुरान्तकः ॥ ११७॥ त्रिशूलभीषणस्तीव्रस्तीर्थ्यस्तीक्ष्णवरप्रदः । रघुस्तुतपदद्वन्द्वो रव्यादिग्रहसंस्तुतः ॥ ११८॥ रजताचलश‍ृङ्गाग्रनिलयो रजतप्रभः । रतप्रियो रहःपूज्यो रमणीयगुणाकरः ॥ ११९॥ रथकारो रथपतिः रथो रत्नाकरप्रियः । रथोत्सवप्रियो रस्यो रजोगुणविनाशकृत् ॥ १२०॥ रत्नडोलोत्सवप्रीतो रणत्किंकिणिमेखलः । रत्नदो राजको रागी रङ्गविद्याविशारदः ॥ १२१॥ रत्नपूजनसन्तुष्टो रत्नसानुशरासनः । रत्नमण्डपमध्यस्थो रत्नग्रैवेयकुण्डलः ॥ १२२॥ रत्नाकरस्तुतो रत्नपीठस्थो रणपण्डितः । रत्नाभिषेकसन्तुष्टो रत्नकाञ्चनभूषणः ॥ १२३॥ रत्नाङ्गुलीयवलयो राजत्करसरोरुहः । रमापतिस्तुतो रम्यो राजमण्डलमध्यगः ॥ १२४॥ रमावाणीसमाराध्यो राज्यदो रत्नभूषणः । रम्भादिसुन्दरीसेव्यो रक्षोहा राकिणीप्रियः ॥ १२५॥ रविचन्द्राग्निनयनो रत्नमाल्याम्बरप्रियः । रविमण्डलमध्यस्थो रविकोटिसमप्रभः ॥ १२६॥ राकेन्दुवदनो रात्रिञ्चरप्राणापहारकः । राजराजप्रियो रौद्रो रुरुहस्तो रुरुप्रियः ॥ १२७॥ राजराजेश्वरो राजपूजितो राज्यवर्धनः । रामार्चितपदद्वन्द्वो रावणार्चितविग्रहः ॥ १२८॥ राजवश्यकरो राजा राशीकृतजगत्त्रयः । राजीवचरणो राजशेखरो रविलोचनः ॥ १२९॥ राजीवपुष्पसंकाशो राजीवाक्षो रणोत्सुकः । रात्रिञ्चरजनाध्यक्षो रात्रिञ्चरनिषेवितः ॥ १३०॥ राधामाधवसंसेव्यो राधामाधववल्लभः । रुक्माङ्गदस्तुतो रुद्रो रजस्सत्वतमोमयः ॥ १३१॥ रुद्रमन्त्रजपप्रीतो रुद्रमण्डलसेवितः । रुद्राक्षजपसुपीतो रुद्रलोकप्रदायकः ॥ १३२॥ रुद्राक्षमालाभरणो रुद्राणीप्राणनायकः । रुद्राणीपूजनप्रीतो रुद्राक्षमकुटोज्वलः ॥ १३३॥ रुरुचर्मपरीधानो रुक्माङ्गदपरिष्कृतः । रेफस्वरूपो रुद्रात्मा रुद्राध्यायजपप्रियः ॥ १३४॥ रेणुकावरदो रामो रूपहीनो रविस्तुतः । रेवानदीतीरवासी रोहिणीपतिवल्लभः ॥ १३५॥ रोगेशो रोगशमनो रैदो रक्तबलिप्रियः । रंबीजजपसन्तुष्टो राजीवकुसुमप्रियः ॥ १३६॥ रम्भाफलप्रियो रौद्रदृक् रक्षाकर रूपवान् । दकाररूपो देवेशो दरस्मेरमुखाम्बुजः ॥ १३७॥ दरान्दोलितदीर्घाक्षो द्रोणपुष्पार्चनप्रियः । दक्षाराध्यो दक्षकन्यापतिर्दक्षवरप्रदः ॥ १३८॥ दक्षिणादक्षिणाराध्यो दक्षिणामूर्तिरूपभृत् । दाडिमीबीजरदनो दाडिमीकुसुमप्रियः ॥ १३९ दान्तो दक्षमखध्वंसी दण्डो दमयिता दमः । दारिद्र्यध्वंसको दाता दयालुर्दानवान्तकः ॥ १४० दारुकारण्यनिलयो दशदिक्पालपूजितः । दाक्षायणीसमाराध्यो दनुजारिर्दयानिधिः ॥ १४१ दिव्यायुधधरो दिव्यमाल्याम्बरविभूषणः । दिगम्बरो दानरूपो दुर्वासमुनिपूजितः ॥ १४२॥ दिव्यान्तरिक्षगमनो दुराधर्षो दयात्मकः । दुग्धाभिषेचनप्रीतो दुःखदोषविवर्जितः ॥ १४३॥ दुराचारप्रशमनो दुग्धान्नप्रीतमानसः । दुर्लभो दुर्गमो दुर्गो दुःखहन्ता दुरार्तिहा ॥ १४४॥ दुर्वासा दुष्टभयदो दुर्जयो दुरतिक्तमः । दुष्टहन्ता देवसैन्यपतिर्दम्भविवर्जितः ॥ १४५॥ दुःस्वप्ननाशनो दुष्टदुरो दुर्वारवित्तमः । दूर्वायुग्मसमाराध्यो दुत्तूरकुसुमप्रियः ॥ १४६॥ देवगङ्गाजटाजूटो देवताप्राणवल्लभः । देवतार्तिप्रशमनो दीनदैन्यविमोचनः ॥ १४७॥ देवदेवो दैत्यगुरुः दण्डनाथप्रपूजितः । देवभोग्यो देवयोग्यो दीप्तमूर्तिर्दिवस्पतिः ॥ १४८॥ देवर्षिवर्यो देवर्षिवन्दितो देवभोगदः । देवादिदेवो देवेज्यो दैत्यदर्पनिषूदनः ॥ १४९॥ देवासुरगणाध्यक्षो देवासुरगणाग्रणीः । देवासुर तपस्तुष्टो देवासुरवरप्रदः ॥ १५०॥ देवासुरेश्वराराध्यो देवान्तकवरप्रदः । देवासुरेश्वरो देवो देवासुरमहेश्वरः ॥ १५१॥ देवेन्द्ररक्षको दीर्घो देववृन्दनिषेवितः । देशकालपरिज्ञाता देशोपद्रवनाशकः ॥ १५२॥ दोषाकरकलामौलिर्दुर्वारभुजविक्रमः । दण्डकारण्यनिलयो दण्डी दण्डप्रसादकः ॥ १५३॥ दण्डनीतिर्दुरावासो द्योतो दुर्मतिनाशनः । द्वन्द्वातीतो दीर्घदर्शी दानाध्यक्षो दयापरः ॥ १५४॥ यकाररूपो यन्त्रात्मा यन्त्राराधनतत्परः । यजमानाद्यष्टमूर्तिर्यामिनीचरदर्पहा ॥ १५५॥ यजुर्वेदप्रियो युद्धमर्मज्ञो युद्धकौशलः । यत्नसाध्यो यष्टिधरो यजमानप्रियो यजुः ॥ १५६॥ यथार्थरूपो युगकृद्युगरूपो युगान्तकृत् । यथोक्तफलदो योषापूजनप्रीतमानसः ॥ १५७॥ यदृच्छालाभसन्तुष्टो याचकार्तिनिषूदनः । यन्त्रासनो यन्त्रमयो यन्त्रमन्त्रस्वरूपकः ॥ १५८॥ यमरूपो यामरूपो यमबाधानिवर्तकः । यमादियोगनिरतो योगमार्गप्रदर्शकः ॥ १५९॥ यवाक्षतार्चनरतो यावचिह्नितपादुकः । यक्षराजसखो यज्ञो यक्षेशो यक्षपूजितः ॥ १६०॥ यक्षराक्षससंसेव्यो यातुधानवरप्रदः । यज्ञगुह्यो यज्ञकर्ता यजमानस्वरूपकः ॥ १६१॥ यज्ञान्तकृद्यज्ञपूज्यो यज्ञभुग्यज्ञवाहनः । यागप्रियो यानसेव्यो युवा यौवनगर्वितः ॥ १६२॥ यातायातादिरहितो यतिधर्मपरायणः । यात्राप्रियो यमीयाम्यदण्डपाशनिकृन्तनः ॥ १६३॥ यात्राफलप्रदो युक्तो यशस्वी यमुनाप्रियः । यादःपतिर्यज्ञपतिर्यतिर्यज्ञपरायणः ॥ १६४॥ यादवानां प्रियो योद्धा योधारान्धन तत्परः । यामपूजनसन्तुष्टो योषित्सङ्गविवर्जितः ॥ १६५॥ यामिनीपतिसंसेव्यो योगिनीगणसेवितः । यायजूको युगावर्तो याच्ञारूपो यथेष्टदः ॥ १६६॥ यावौदनप्रीतचित्तो योनिष्ठो यामिनीप्रियः । याज्ञवल्क्यप्रियो यज्वा यज्ञेशो यज्ञसाधनः ॥ १६७॥ योगमायामयो योगमायासंवृतविग्रहः । योगसिद्धो योगिसेव्यो योगानन्दस्वरूपकः ॥ १६८॥ योगक्षेमकरो योगक्षेमदाता यशस्करः । योगी योगासनाराध्यो योगाङ्गो योगसङ्ग्रहः ॥ १६९॥ योगीश्वरेश्वरो योग्यो योगदाता युगन्धरः । योषित्प्रियो यदुपतिर्योषार्धीकृतविग्रहः ॥ १७०॥ यंबीजजपसन्तुष्टो यन्त्रेशो यन्त्रसाधनः । यन्त्रमध्यस्थितो यन्त्री योगीश्वरसमाश्रितः ॥ १७१॥ ॥ उत्तरपीठिका ॥ एतत्ते कथितं विष्णो रुद्रनामसहस्रकम् । श्रवणात्पठनाच्चैव मननाच्च फलप्रदम् ॥ १॥ धर्मार्थिकाममोक्षाख्य चतुर्वर्गफलप्रदम् । विद्याकामी सुविद्यां च लभते नात्र संशयः ॥ २॥ पुत्रार्थी लभते पुत्रं कन्यार्थी फलमश्नुते । विजयार्थी विजयं चैक गृहार्थी गृहमाप्नुयात् ॥ ३॥ पुष्टिं बलं यशो वर्चो दीर्घमायुश्च विन्दते । सर्वज्वरविनाशाय एतन्नामसहस्रकम् ॥ ४॥ पठित्वा पाठयित्वा वा मुच्यते ज्वरपीडनात् । परमन्त्रकृताद्दोषात् रक्षतीदं न संशयः ॥ ५॥ सर्वग्रन्थिविनाशाय पठेन्नामसहस्रकम् । सर्वग्रहविनाशार्थं जपेदेतत्सहस्रकम् ॥ ६॥ अपमृत्युभयं नास्ति अनेकविषनाशनम् । नहि चोरभयं तस्य नामसाहस्रपाठिनः ॥ ७॥ सर्वपुष्पैस्समभ्यर्च्य सर्वसिद्धिमवाप्नुयात् । त्रिदलैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः नवैः ॥ ८॥ रुद्रार्पणं यः करोति सर्वदोषात्प्रमुच्यते । अष्टम्यां पूर्णिमायां च अमायां च विशेषतः ॥ ९॥ आर्द्रायां च प्रदोषे च सोमवारे गुरोर्दिने । यः पठित्वा चार्चनां च कुरुते स च मानवः ॥ १०॥ स सर्वकामान्लभते वाग्यतो नियमी शुचिः । सर्वसौभाग्यमाप्नोति क्षेमारोग्यं सुखं परम् ॥ ११॥ चैत्रे दमनकैः पूजा वैशाखे गन्धवारिभिः । ज्येष्ठे तु त्रिफलैः पक्वैः आषाढे क्षीरमूजनम् ॥ १२॥ श्रावण्यां शर्कराभिः स्यात् गुडापूपैश्च भद्रदे । अन्नैराश्वयुजे मासि कार्तिक्यां दीपमालया ॥ १३॥ मार्गशीर्षे घृतैः पूजा पौषे चेक्षुरसैरपि । आज्यर्द्रकम्बलैर्माघे फाल्गुने दधिभिर्भवेत् ॥ १४॥ इत्थं द्वादशमसेषु पूर्णिमायां विशेषतः । महेश्वरस्य पूजां यः कुरुते भक्तिससंयुतः ॥ १५॥ सर्वान्कामानवाप्नोति शिवसायुज्यमाप्नुयात् । मङ्गलानां मङ्गलं च एतन्नामसहस्रकम् ॥ १६॥ सुरूपं गुणसम्पन्नं कन्या च लभते पतिम् । दीर्घसौमङ्गल्यमाप्नोति मङ्गलानां परम्पराम् ॥ १७॥ ॥ इति श्रीभृङ्गिरिटिसंहितायां शिवविष्णुसंवादे शिवोत्कर्षप्रकरणे श्रीरुद्रसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Encoded by Sivakumar Thyagarajan shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan, DPD
% Text title            : rudrasahasranAmastotrabhringiriTi
% File name             : rudrasahasranAmastotrabhringiriTi.itx
% itxtitle              : rudrasahasranAmastotram (bhRiNgiriTisaMhitAyAm)
% engtitle              : rudrasahasranAmastotrabhringiriTi
% Category              : sahasranAma, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24  at gmail.com
% Proofread by          : Sivakumar Thyagarajan, DPD
% Description/comments  : Shivanamamanjari Part 1
% Latest update         : January 13, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org