% Text title : rudrasahasranAmastotrabhringiriTi % File name : rudrasahasranAmastotrabhringiriTi.itx % Category : sahasranAma, shiva % Location : doc\_shiva % Transliterated by : Sivakumar Thyagarajan shivakumar24 at gmail.com % Proofread by : Sivakumar Thyagarajan, DPD % Description/comments : Shivanamamanjari Part 1 % Latest update : January 13, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri RudrasahasranAmastotram from Bhringiritisamhita ..}## \itxtitle{.. श्रीरुद्रसहस्रनामस्तोत्रं भृङ्गिरिटिसंहितायाम् ..}##\endtitles ## || पूर्वपीठिका ॥ कैलासाचलशृङ्गाग्रे रत्नसिंहासने स्थितम् । पार्वत्या सहितं देवं शिवं वेदान्तवर्णितम् ॥ 1॥ कदाचिद्भगवान्विष्णुः आगत्य परया मुदा । तुष्टाव विविधैस्स्तोत्रैः भगवन्तमुमापतिम् ॥ 2॥ महादेव! महादेव! महादेव! दयानिधे! | भवानेव भवानेव भवानेव गतिर्मम ॥ 3॥ स्रष्टारोऽपि प्रजानां प्रबलभवभयाद्यं नमस्यन्ति देवाः यश्चित्ते सम्प्रविष्टोऽप्यवहितमनसां ध्यानयुक्तात्मनां च । लोकानामादिदेवः स जयतु भगवन्श्रीभवानीसमेतः बिभ्राणः सोमलेखामहिवलयवरं गाङ्गचन्द्रौ कपालम् ॥ 4॥ नमश्शिवाय साम्बाय सगणाय ससूनवे । सनन्दिने सगङ्गाय सवृषाय नमो नमः ॥ 5॥ स्वर्णासनाय सौम्याय शक्तिशूलधराय च । नमो दिक्चर्मवस्त्नाय ईशानाय नमो नमः ॥ 6॥ ब्रह्मणे ब्रह्मदेहाय नमस्तत्पुरुषाय ते । नमोऽन्धकविनाशाय अघोराय नमो नमः ॥ 7॥ रुद्राय पञ्चवक्त्राय वामदेवाय ते नमः । सर्वरोगविनाशाय सद्योजाताय ते नमः ॥ 8॥ गिरिशाय सुदेहाय सुन्दराय नमो नमः । भीमायोग्रस्वरूपाय विजयाय नमो नमः ॥ 9॥ सुरासुराधिपतये अनन्ताय नमो नमः । सूक्ष्माय वह्निहस्ताय वरखट्वाङ्गधारिणे ॥ 10॥ शिवोत्तमाय भर्गाय विरूपाक्षाय ते नमः । शान्ताय च तमोघ्नाय एकनेत्राय ते नमः ॥ 11॥ बेधसे विश्वरूपाय एकरुद्राय ते नमः । भक्तानुकम्पिनेऽत्यर्थं नमस्तेऽस्तु त्रिमूर्तये ॥ श्रीकण्ठाय नमस्तेऽस्तु रुद्राणां शतधारिणे ॥ 12॥ पञ्चास्याय शुभास्याय नमस्तेऽस्तु शिखण्डिने । एवं स्तुतो महादेवः प्राह गम्भीरया गिरा ॥ 13॥ किं तवेष्टं मम पुरो वद विष्णो ! प्रियंकर ! | इत्युक्तः कमलाक्षस्तु शिवं प्राह रमापतिः ॥ 14॥ लोकानां रक्षणे तावत् नियुक्तो भवता ह्यहम् । तद्रक्षणे यथाशक्तो भवेयं च तथा कुरु ॥ 15॥ असुराणां वधार्थाय बलं देहि वपुष्षु मे । रुद्रनामसहस्रं च तदर्थं वद मे प्रभो ॥ 16॥ इति सम्प्रार्थितस्तेन माधवेन महेश्वरः । प्रोवाच रुद्रनामानि तन्माहात्म्यस्य सङ्ग्रहम् ॥ 17॥ अजैकपादहिर्बुध्न्यः त्वष्टा प्रोक्तस्तृतीयगः । विश्वरूपहरश्चैव बहुरूपस्त्रियम्बकः ॥ 18॥ अपराजितस्सप्तमश्च अष्टमश्च वृषाकपिः । शम्भुः कपर्दी दशमः रैवत एकादशः स्मृतः ॥ 19॥ इत्येकादशरुद्राणां नामानि कथितानि ते । जामातारमनाहूय शिवं शान्तिं पिनाकिनम् ॥ 20॥ यज्ञमारब्धवान्दक्षः मामेकं च सतीपतिम् । इति विज्ञाय सङ्क्रुद्धः भगवान्सोमशेखरः ॥ 21॥ प्रलयाग्रिप्रभो रुद्रः सहस्रशिरसान्वितः । द्विसहस्रकरो दीर्घः सकलायुधपाणिमान् ॥ 22॥ अट्टहासकरो भीमः द्विसहस्राक्षिसंयुतः । महोग्रनर्तनाभिज्ञः सर्वसंहारताण्डवः ॥ 23॥ दक्षाध्वरं नाशितवान् ततो देवाः पलायिताः । अतः श्रीरुद्रदेवस्य पूजनात्सर्वदेवताः ॥ 24॥ प्रीताश्च वरदाने याः सुमुख्यश्च भवन्ति ताः । तस्मात्त्वमपि देवेशं रुद्रं सम्पूजयाधुना ॥ 25॥ तात्पूजनोपकाराय तन्नामानि वदामि ते । शृणु त्वं श्रद्धयोपेतः तन्नामानि वराणि च ॥ 26॥ इत्युक्त्वा भगवान्देवो विष्णवे प्रभविष्णवे । रुद्रस्यारम्भमन्त्रोऽयं प्रणवः परिकीर्तितः ॥ 27॥ ततो नमश्चेति परं भगवते च ततः परम् । रुद्रायेति ततः पश्चात् मन्त्रक्रम उदीरितः ॥ 28॥ प्रत्यक्षरं नामशतं सहसं क्रमशो भवेत् । रुद्रनामां सहस्रं च उपदिश्यान्तर्दधे प्रभुः ॥ 29॥ ॥ न्यासः ॥ अस्य श्रीरुद्रसहस्रनामस्तोत्रमहामन्त्रस्य । भगवान् महादेव ऋषिः । देवीगायत्रीछन्दः । सर्वसंहारकर्ता श्रीरुद्रो देवता । श्रींबीजम् । रुं शक्तिः । द्रं कीलकम् । श्रीरुद्र प्रसादसिद्धयर्थे जपे विनियोगः । OM अङ्गुष्ठाभ्यां नमः । नं तर्जनीभ्यां नमः । मं मध्यमाभ्यां नमः । भं अनामिकाभ्यां नमः । गं कनिष्ठिकाभ्यां नमः । वं करतलकरपृष्ठाभ्यां नमः । तें हृदयाय नमः । रुं शिरसे स्वाहा । द्रां शिखायै वषट् । यं कवचाय हुम् । OM नेत्रत्रयाय वौषट् । श्रीं अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः । ॥ ध्यानम् ॥ नेत्राणां द्विसहस्रकैः परिवृतमत्युग्रचर्माम्बरं हेमाभं गिरिशं सहस्रशिरसं आमुक्तकेशान्वितम् । घण्टामण्डितपादपद्मयुगलं नागेन्द्रकुम्भोपरि तिष्ठन्तं द्विसहस्रहस्तमनिशं ध्यायामि रुद्रं परम् ॥ ॥ पञ्चपूजा ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतं निवेदयामि । सं सर्वात्मने सर्वोपचारान्समर्पयामि । सहस्रनामस्तोत्र पारायणसमाप्तौ अङ्गन्यासमात्रं कृत्वा ध्यात्वा दिग्विमोकं, लमित्यादि पञ्चपूजां च कुर्यात् ॥ ॥ अथ श्रीरुद्रसहस्रनामस्तोत्रम् ॥ | OM नमो भगवते रुद्राय । OM ऐं ह्रीं जपस्तुत्यः OM नमः पदवाचकः । ओंकारकर्ता चोंकारवेत्ता चोंकारबोधकः ॥ 1॥ ओंकारकन्दरासिंहः ओंकारज्ञानवारिधिः । ओंकारकन्दाकुरिकः ओंकारवदनोज्ज्वलः ॥ 2॥ ओंकारकाकुदश्चायं ओंकारपदवाचकः । ओंकारकुण्डसप्तार्चिः ओंकारावालकल्पकः ॥ 3॥ ओंकारकोकमिहिरः ओंकारश्रीनिकेतनः । ओंकारकण्ठश्चोंकारस्कन्धश्चोंकारदोर्युगः ॥ 4॥ ओंकारचरणद्वन्द्वः ओंकारमणिपादुकः । ओंकारचक्षुश्चोङ्कारश्रुतिश्चोङ्कारभ्रूर्युगः ॥ 5॥ ओंकारजपसुप्रीतः ओंकारैकपरायणः । ओंकारदीर्घिकाहंसश्चोङ्कारजपतारकः ॥ 6॥ ओंकारपदतत्त्वार्थः ओंकाराम्भोधिचन्द्रमाः । ओंकारपीठमध्यस्थः ओंकारार्थप्रकाशकः ॥ 7॥ ओंकारपूज्यश्चोङ्कारस्थितश्चोङ्कारसुप्रभुः । ओंकारपृष्ठश्चोङ्कारकटिश्चोङ्कारमध्यमः ॥ 8॥ ओंकारपेटकमणिः ओंकाराभरणोज्ज्वलः । ओंकारपञ्जरशुकः ओंकारार्णवमौक्तिकः ॥ 9॥ ओंकारभद्रपीठस्थः ओंकारस्तुतविग्रहः । ओंकारभानुकिरणः ओंकारकमलाकरः ॥ 10॥ ओंकारमणिदीपार्चिः ओंकारवृषवाहनः । ओंकारमयसर्वाङ्ग ओंकारगिरिजापतिः ॥ 11॥ ओंकारमाकन्दविकः ओंकारादर्शबिम्बितः । ओंकारमूर्तिश्चोंकारनिधिश्चोंकारसन्निभः ॥ 12॥ ओंकारमूर्धा चोंकारभालश्चोंकारनासिकः । ओंकारमण्डपावासः ओंकाराङ्गणदीपकः ॥ 13॥ ओंकारमौलिश्चोंकारकेलिश्चोंकारवारिधिः । ओंकारारण्यहरिणः ओंकारशशिशेखरः ॥ 14॥ ओंकाराराममन्दारः ओंकारब्रह्मवित्तमः । ओंकाररूपश्चोंकारवाच्य ओंकारचिन्तकः ॥ 15॥ ओंकारोद्यानबर्हीच ओंकारशरदम्बुदः । ओंकारवक्षाश्चोंकार कुक्षिश्चोंकारपार्श्वकः ॥ 16॥ ओंकारवेदोपनिषत् ओंकाराध्वरदीक्षितः । ओंकारशेखरश्चैव तथा चोंकारविश्वकः ॥ 17॥ ओंकारसक्थिश्चोंकारजानुश्चोंकारगुल्फकः । ओंकारसारसर्वस्वः ओंकारसुमषट्पदः ॥ 18॥ ओंकारसौधनिलयः ओंकारास्थाननर्तकः । ओंकारहनुरेवायं ओंकारवटु रीरितः ॥ 19॥ ओंकारज्ञेय एवायं तथा चोंकारपेशलः । OM नं बीजजपप्रीतः OM यों भंमंस्वरूपकः ॥ 20॥ ओंपदातीतवस्त्वंशः ओमित्येकाक्षरात्परः । ओंपदेन च संस्तव्यः ओंकारध्येय एव च ॥ 21॥ OM यं बीजजपाराध्यः ओंकारनगराधिपः । OM वं तें बीजसुलभः OM रुं द्रां बीजतत्परः ॥ 22॥ OM शिवायेति सञ्जप्यः OM ह्रीं श्रीं बीजसाधकः । नकाररूपो नादान्तो नारायणसमाश्रितः ॥ 23॥ नगप्रवरमध्यस्थो नमस्कारप्रियो नटः । नगेन्द्रभूषणो नागवाहनो नन्दिवाहनः ॥ 24॥ नन्दिकेशसमाराध्यो नन्दनो नन्दिवर्धनः । नरकक्लेशशमनो निमेषो निरुपद्रवः ॥ 25॥ नरसिंहार्चितपदः नवनागनिषेवितः । नवग्रहार्चितपदो नवसूत्रविधानवित् ॥ 26॥ नवचन्दनलिप्ताङ्गो नवचन्द्रकलाधरः । नवनीत प्रियाहारो निपुणो निपुणप्रियः ॥ 27॥ नवब्रह्मार्चितपदो नगेन्द्रतनयाप्रियः । नवभस्मविदिग्धाङ्गो नवबन्धविमोचकः ॥ 28॥ नववस्त्रपरीधानो नवरत्नविभूषितः । नवसिद्धसमाराध्यो नामरूपविवर्जितः ॥ 29॥ नाकेशपूज्यो नादात्मा निर्लेपो निधनाधिपः । नादप्रियो नदीभर्ता नरनारायणार्चितः ॥ 30॥ नादबिन्दुकलातीतः नादबिन्दुकलात्मकः । नादाकारो निराधारो निष्प्रभो नीतिवित्तमः ॥ 31॥ नानाक्रतुविधानज्ञो नानाभीष्टवरप्रदः । नामपारायणप्रीतो नानाशास्रविशारदः ॥ 32॥ नारदादि समाराध्यो नवदुर्गार्चनप्रियः । निखिलागम संसेव्यो निगमाचारतत्परः ॥ 33॥ निचेरुर्निष्क्रियो नाथो निरीहो निधिरूपकः । नित्यक्रुद्धो निरानन्दो निराभासो निरामयः ॥ 34॥ नित्यानपायमहिमा नित्यबुद्धो निरंकुशः । नित्योत्साहो नित्यनित्यो नित्यानन्द स्वरूपकः ॥ 35॥ निरवद्यो निशुम्भघ्नो नदीरूपो निरीश्वरः । निर्मलो निर्गुणो नित्यो निरपायो निधिप्रदः ॥ 36॥ निर्विकल्पो निर्गुणस्थो निषङ्गी नीललोहितः । निष्कलंको निष्मपञ्चो निर्द्वन्द्वो निर्मलप्रभः ॥ 37॥ निस्तुलो नीलचिकुरो निस्सङ्गो नित्यमङ्गलः । नीपप्रियो नित्यपूर्णो नित्यमङ्गलविग्रहः ॥ 38॥ नीलग्रीवो निरुपमो नित्यशुद्धो निरञ्जनः । नैमित्तिकार्चनप्रीतो नवर्षिगणसेवितः ॥ 39॥ नैमिशारण्यनिलयो नीलजीमूतनिस्वनः । मकाररूपो मन्त्रात्मा मायातीतो महानिधिः ॥ 40॥ मकुटाङ्गदकेयूरकंकणादिपरिष्कृतः । मणिमण्डपमध्यस्थो मृडानीपरिसेवितः ॥ 41॥ मधुरो मधुरानाथो मीनाक्षीप्राणवल्लभः । मनोन्मनो महेष्वासो मान्धानृपति पूजितः ॥ 42॥ मयस्करो मृडो मृग्यो मृगहस्तो मृगप्रियः । मलयस्थो मन्दरस्थो मलयानिलसेवितः ॥ 43॥ महाकायो महावक्त्रो महादंष्ट्रो महाहनुः । महाकैलासनिलयो महाकारुण्यवारिधिः ॥ 44॥ महागुणो महोत्साहो महामङ्गलविग्रहः । महाजानुर्महाजङ्घो महापादो महानखः ॥ 45॥ महाधारो महाधीरो मङ्गलो मङ्गलप्रदः । महाधृतिर्महामेघः महामन्त्रो महाशनः ॥ 46॥ महापापप्रशमनो मितभाषी मधुप्रदः । महाबुद्धिर्महासिद्धिर्महायोगी महेश्वरः ॥ 47॥ महाभिषेकसन्तुष्टो महाकालो महानटः । महाभुजो महावक्षाः महाकुक्षिर्महाकटिः ॥ 48॥ महाभूतिप्रदो मान्यो मुनिवृन्द निषेवितः । महावीरेन्द्रवरदो महालावण्यशेवधिः ॥ 49॥ मातृमण्डलसंसेव्यः मन्त्रतन्त्रात्मको महान् । माध्यन्दिनसवस्तुत्यो मखध्वंसी महेश्वरः ॥ 50॥ मायाबीजजपप्रीतः माषान्नप्रीतमानसः । मार्ताण्डभैरवाराध्यो मोक्षदो मोहिनीप्रियः ॥ 51॥ मार्ताण्डमण्डलस्थश्च मन्दारकुसुमप्रियः । मिथिलापुर संस्थानो मिथिलापतिपूजितः ॥ 52॥ मिथ्याजगदधिष्ठानो मिहिरो मेरुकार्मुकः । मुद्गौदनप्रियो मित्रो मयोभूर्मन्त्रवित्तमः ॥ 53॥ मूलाधारस्थितो मुग्धो मणिपूरनिवासकः । मृगाक्षो महिषारूढो महिषासुरमर्दनः ॥ 54॥ मृगाङ्कशेखरो मृत्युञ्जयो मृत्युविनाशकः । मेरुशृङ्गाग्रनिलयो महाशान्तो महीस्तुतः ॥ 55॥ मौञ्जीबद्धश्च मघवान्महेशो मङ्गलप्रदः । मञ्जुमञ्जीरचरणो मन्त्रिपूज्यो मदापहः ॥ 56॥ मंबीज जपसन्तुष्टः मायावी मारमर्दनः । भक्तकल्पतरुर्भाग्यदाता भावार्थगोचरः ॥ 57॥ भक्तचैतन्यनिलयो भाग्यारोग्यप्रदायकः । भक्तप्रियो भक्तिगम्यो भक्तवश्यो भयापहः ॥ 58॥ भक्तेष्टदाता भक्तार्तिभञ्जनो भक्तपोषकः । भद्रदो भङ्गुरो भीष्मो भद्रकालीप्रियङ्करः ॥ 59॥ भद्रपीठकृतावासो भुवन्तिर्भद्रवाहनः । भवभीतिहरो भर्गो भार्गवो भारतीप्रियः ॥ 60॥ भव्यो भवो भवानीशो भूतात्मा भूतभावनः । भस्मासुरेष्टदो भूमा भर्ता भूसुरवन्दितः ॥ 61॥ भागीरथीप्रियो भौमो भगीरथसमर्चितः । भानुकोटिप्रतीकाशः भगनेत्रविदारणः ॥ 62॥ भालनेत्राग्निसन्दग्धमन्मथो भूभृदाश्रयः । भाषापतिस्तुतो भास्वान् भवहेतिर्भयंकरः ॥ 63॥ भास्करो भास्कराराध्यो भक्तचित्तापहारकः । भीमकर्मा भीमवर्मा भूतिभूषणभूषितः ॥ 64॥ भीमघण्टाकरो भण्डासुरविध्वंसनोत्सुकः । भुम्भारवप्रियो भ्रूणहत्यापातकनाशनः ॥ 65॥ भूतकृद् भूतभृद्भावो भीषणो भीतिनाशनः । भूतव्रातपरित्राता भीताभीतभयापहः ॥ 66॥ भूताध्यक्षो भरद्वाजो भारद्वाजसमाश्रितः । भूपतित्वप्रदो भीमो भैरवो भीमनिस्वनः ॥ 67॥ भूभारोत्तरणो भृङ्गिरिरटिसेव्यपदाम्बुजः । भूमिदो भूतिदो भूतिर्भवारण्यकुठारकः ॥ 68॥ भूर्भुवस्स्वः पतिः भूपो भिण्डिवालभुसुण्डिभृत् । भूलोकवासी भूलोकनिवासिजनसेवितः ॥ 69॥ भूसुराराघनप्रीतो भूसुरेष्टफलप्रदः । भूसुरेड्यो भूसूरेशो भूतभेताल सेवितः ॥ 70॥ भैरवाष्टकसंसेव्यो भैरवो भूमिजार्चितः । भोगदो भोगभुग्भोग्यो भोगिभूषणभूषितः ॥ 71॥ भोगमार्गप्रदो भोगी भोगिकुण्डलमण्डितः । भोगमोक्षप्रदो भोक्ता भिक्षाचरणतत्परः ॥ 72॥ गकाररूपो गणपो गुणातीतो गुहप्रियः । गजचर्मपरीधानो गम्भीरो गाधिपूजितः ॥ 73॥ गजाननप्रियो गौरीवल्लभो गिरिशो गुणः । गणो गृत्सो गृत्सपतिर्गरुडाग्रजपूजितः ॥ 74॥ गदाद्यायुधसम्पन्नो गन्धमाल्यविभूषितः । गयाप्रयागनिलयो गुडाकेशप्रपूजितः ॥ 75॥ गर्वातीतो गण्डपतिर्गणको गणगोचरः । गायत्रीमन्त्रजनको गीयमानगुणो गुरूः ॥ 76॥ गुणज्ञेयो गुणध्येयो गोप्ता गोदावरीप्रियः । गुणाकरो गुणातीतो गुरुमण्डलसेवितः ॥ 77॥ गुणाधारो गुणाध्यक्षो गर्वितो गानलोलुपः । गुणत्रयात्मा गुह्यश्च गुणत्रयविभावितः ॥ 78॥ गुरुध्यातपदद्वन्द्वो गिरीशो गुणगोचरः । गुहावासो गुहाध्यक्षो गुडान्नप्रीतमानसः ॥ 79॥ गूढगुल्फो गूढतनुर्गजारूढो गुणोज्ज्वलः । गूढपादप्रियो गूढो गौडपादनिषेवितः ॥ 80॥ गोत्राणतत्परो ग्रीष्मो गीष्पतिर्गोपतिस्तथा । गोरोचनप्रियो गुप्तो गोमातृपरिसेवितः ॥ 81 गोविन्दवल्लभो गङ्गाजूटो गोविन्दपूजितः । गोष्ट्यो गृह्यो गुहान्तस्थो गह्वरेष्ठो गदान्तकृत् ॥ 8 गोसवासक्तहृदयो गोप्रियो गोधनप्रदः । गोहत्यादिप्रशमनो गोत्री गौरीमनोहरः ॥ 83॥ गङ्गास्नानप्रियो गर्गो गङ्गास्नानफलप्रदः । गन्धप्रियो गीतपादो ग्रामणीर्गहनो गिरिः ॥ 84 गन्धर्वगानसुप्रीतो गन्धर्वाप्सरसां प्रियः । गन्धर्वसेव्यो गन्धर्वो गन्धर्वकुलभूषणः ॥ 85॥ गंबीजजपसुप्रीतो गायत्रीजपतत्परः । गम्भीरवाक्यो गगनसमरूपो गिरिप्रियः ॥ 86॥ गम्भीरहृदयो गेयो गम्भीरो गर्वनाशनः । गाङ्गेयाभरणप्रीतो गुणज्ञो गुणवान्गुहः ॥ 87॥ वकाररूपो वरदो वागीशो वसुदो वसुः । वज्री वज्रप्रियो विष्णुः वीतरागो विरोचनः ॥ 88॥ वन्द्यो वरेण्यो विश्वात्मा वरुणो वामनो वपुः । वश्यो वशंकरो वात्यो वास्तव्यो वास्तुपो विधिः ॥ 89॥ वाचामगोचरो वाग्मी वाचस्पत्यप्रदायकः । वामदेवो वरारोहो विघ्नेशो विघ्ननाशकः ॥ 90॥ वारिरूपो वायुरूपो वैरिवीर्य विदारणः । विक्लबो विह्वलो व्यासो व्याससूत्रार्थगोचरः ॥ 91॥ विप्रप्रियो विप्ररूपो विप्रक्षिप्रप्रसादकः । विप्राराधनसन्तुष्टो विप्रेष्टफलदायकः ॥ 92॥ विभाकरस्तुतो वीरो विनायकनमस्कृतः । विभुर्विभ्राजिततनुर्विरूपाक्षो विनायकः ॥ 93॥ विरागिजनसंस्तुत्यो विरागी विगतस्पृहः । विरिञ्चपूज्यो विक्रान्तो वदनत्रयसंयुतः ॥ 94॥ विशृंखलो विविक्तस्थो विद्वान्वक्त्रचतुष्टयः । विश्वप्रियो विश्वकर्ता वषट्कारप्रियो वरः ॥ 95॥ विश्वमूर्तिर्विश्वकीर्तिर्विश्वव्यापी वियत्प्रभुः । विश्वस्रष्टा विश्वगोप्ता विश्वभोक्ता विशेषवित् ॥ 96॥ विष्णुप्रियो वियद्रूपो विराड्रूपो विभावसुः । वीरगोष्ठीप्रियो वैद्यो वदनैकसमन्वितः ॥ 97॥ वीरभद्रो वीरकर्ता वीर्यवान्वारणार्तिहृत् । वृषांको वृषभारूढो वृक्षेशो विन्ध्यमर्दनः ॥ 98॥ वेदान्तवेद्यो वेदात्मा वदनद्वयशोभितः । वज्रदंष्ट्रो वज्रनखो वन्दारुजनवत्सलः ॥ 99॥ वन्द्यमानपदद्वन्द्वो वाक्यज्ञो वक्त्रपञ्चकः । वंबीजजपसन्तुष्टो वाक्प्रियो वामलौचनः ॥ 100॥ व्योमकेशो विधानज्ञो विषभक्षणतत्परः । तकाररूपस्तद्रूपस्तत्पदार्थस्वरूपकः ॥ 101॥ तटिल्लतासमरुचिस्तत्त्वज्ञानप्रबोधकः । तत्त्वमस्यादिवाक्यार्थ स्तपोदानफलप्रदः ॥ 102॥ तत्त्वज्ञस्तत्त्वनिलयस्तत्त्ववाच्यस्तपोनिधिः । तत्त्वासनस्तत्सवितुर्जपसन्तुष्टमानसः ॥ 103॥ तन्त्रयन्त्रात्मकस्तन्त्री तन्त्रज्ञस्ताण्डवप्रियः । तन्त्रीलयविधानज्ञस्तन्त्रमार्गप्रदर्शकः ॥ 104॥ तपस्याध्याननिरतस्तपस्वी तापसप्रियः । तपोलोकजनस्तुत्यस्तपस्विजनसेवितः ॥ 105॥ तरुणस्तारणस्तारस्ताराधिपनिभाननः । तरुणादित्यसंकाशस्तप्तकाञ्चनभूषणः ॥ 106॥ तलादिभुवनान्तस्थस्तत्त्वमर्थस्वरूपकः । ताम्रवक्त्रस्ताम्रचक्षुस्ताम्रजिह्वस्तनूदरः ॥ 107॥ तारकासुरविध्वंसी तारकस्तारलोचनः । तारानाथकलामौलिस्तारानाथसमुद्युतिः ॥ 108॥ तार्क्ष्यकस्तार्क्ष्यविनुतस्त्वष्टा त्रैलोक्यसुन्दरः । ताम्बूलपूरितमुखस्तक्षा ताम्राधरस्तनुः ॥ 109॥ तिलाक्षतप्रियस्त्रिस्थस्तत्त्वसाक्षी तमोगुणः । तुरङ्गवाहनारूढस्तुलादानफलप्रदः ॥ 110॥ तुलसीबिल्वनिर्गुण्डीजम्बीरामलकप्रियः । तुलामाघस्नानतुष्टस्तुष्टातुष्टप्रसादनः ॥ 111॥ तुहिनाचलसंकाशस्तमालकुसुमाकृतिः । तुङ्गभद्रातीरवासी तुष्टभक्तेष्टदायकः ॥ 112॥ तोमराद्यायुधधरस्तुषाराद्रिसुताप्रियः । तोषिताखिलदैत्यौघस्त्रिकालज्ञमुनिप्रियः ॥ 113॥ त्रयीमयस्त्रयीवेद्यस्त्रयीवन्द्यस्त्रयीतनुः । त्रय्यन्तनिलयस्तत्त्वनिधिस्ताम्रस्तमोपहः ॥ 114॥ त्रिकालपूजनप्रीतस्तिलान्नप्रीतमानसः । त्रिधामा तीक्ष्णपरशुः तीक्ष्णेषुस्तेजसां निधिः ॥ 115॥ त्रिलोकरक्षकस्त्रेतायजनप्रीतमानसः । त्रिलोकवासी त्रिगुणो द्विनेत्रस्त्रिदशाधिपः ॥ 116॥ त्रिवर्गदस्त्रिकालज्ञस्तृप्तिदस्तुम्बुरुस्तुतः । त्रिविक्रमस्त्रिलोकात्मा त्रिमूर्तिस्त्रिपुरान्तकः ॥ 117॥ त्रिशूलभीषणस्तीव्रस्तीर्थ्यस्तीक्ष्णवरप्रदः । रघुस्तुतपदद्वन्द्वो रव्यादिग्रहसंस्तुतः ॥ 118॥ रजताचलशृङ्गाग्रनिलयो रजतप्रभः । रतप्रियो रहःपूज्यो रमणीयगुणाकरः ॥ 119॥ रथकारो रथपतिः रथो रत्नाकरप्रियः । रथोत्सवप्रियो रस्यो रजोगुणविनाशकृत् ॥ 120॥ रत्नडोलोत्सवप्रीतो रणत्किंकिणिमेखलः । रत्नदो राजको रागी रङ्गविद्याविशारदः ॥ 121॥ रत्नपूजनसन्तुष्टो रत्नसानुशरासनः । रत्नमण्डपमध्यस्थो रत्नग्रैवेयकुण्डलः ॥ 122॥ रत्नाकरस्तुतो रत्नपीठस्थो रणपण्डितः । रत्नाभिषेकसन्तुष्टो रत्नकाञ्चनभूषणः ॥ 123॥ रत्नाङ्गुलीयवलयो राजत्करसरोरुहः । रमापतिस्तुतो रम्यो राजमण्डलमध्यगः ॥ 124॥ रमावाणीसमाराध्यो राज्यदो रत्नभूषणः । रम्भादिसुन्दरीसेव्यो रक्षोहा राकिणीप्रियः ॥ 125॥ रविचन्द्राग्निनयनो रत्नमाल्याम्बरप्रियः । रविमण्डलमध्यस्थो रविकोटिसमप्रभः ॥ 126॥ राकेन्दुवदनो रात्रिञ्चरप्राणापहारकः । राजराजप्रियो रौद्रो रुरुहस्तो रुरुप्रियः ॥ 127॥ राजराजेश्वरो राजपूजितो राज्यवर्धनः । रामार्चितपदद्वन्द्वो रावणार्चितविग्रहः ॥ 128॥ राजवश्यकरो राजा राशीकृतजगत्त्रयः । राजीवचरणो राजशेखरो रविलोचनः ॥ 129॥ राजीवपुष्पसंकाशो राजीवाक्षो रणोत्सुकः । रात्रिञ्चरजनाध्यक्षो रात्रिञ्चरनिषेवितः ॥ 130॥ राधामाधवसंसेव्यो राधामाधववल्लभः । रुक्माङ्गदस्तुतो रुद्रो रजस्सत्वतमोमयः ॥ 131॥ रुद्रमन्त्रजपप्रीतो रुद्रमण्डलसेवितः । रुद्राक्षजपसुपीतो रुद्रलोकप्रदायकः ॥ 132॥ रुद्राक्षमालाभरणो रुद्राणीप्राणनायकः । रुद्राणीपूजनप्रीतो रुद्राक्षमकुटोज्वलः ॥ 133॥ रुरुचर्मपरीधानो रुक्माङ्गदपरिष्कृतः । रेफस्वरूपो रुद्रात्मा रुद्राध्यायजपप्रियः ॥ 134॥ रेणुकावरदो रामो रूपहीनो रविस्तुतः । रेवानदीतीरवासी रोहिणीपतिवल्लभः ॥ 135॥ रोगेशो रोगशमनो रइदो रक्तबलिप्रियः । रंबीजजपसन्तुष्टो राजीवकुसुमप्रियः ॥ 136॥ रम्भाफलप्रियो रौद्रदृक् रक्षाकर रूपवान् । दकाररूपो देवेशो दरस्मेरमुखाम्बुजः ॥ 137॥ दरान्दोलितदीर्घाक्षो द्रोणपुष्पार्चनप्रियः । दक्षाराध्यो दक्षकन्यापतिर्दक्षवरप्रदः ॥ 138॥ दक्षिणादक्षिणाराध्यो दक्षिणामूर्तिरूपभृत् । दाडिमीबीजरदनो दाडिमीकुसुमप्रियः ॥ 139 दान्तो दक्षमखध्वंसी दण्डो दमयिता दमः । दारिद्र्यध्वंसको दाता दयालुर्दानवान्तकः ॥ 140 दारुकारण्यनिलयो दशदिक्पालपूजितः । दाक्षायणीसमाराध्यो दनुजारिर्दयानिधिः ॥ 141 दिव्यायुधधरो दिव्यमाल्याम्बरविभूषणः । दिगम्बरो दानरूपो दुर्वासमुनिपूजितः ॥ 142॥ दिव्यान्तरिक्षगमनो दुराधर्षो दयात्मकः । दुग्धाभिषेचनप्रीतो दुःखदोषविवर्जितः ॥ 143॥ दुराचारप्रशमनो दुग्धान्नप्रीतमानसः । दुर्लभो दुर्गमो दुर्गो दुःखहन्ता दुरार्तिहा ॥ 144॥ दुर्वासा दुष्टभयदो दुर्जयो दुरतिक्तमः । दुष्टहन्ता देवसैन्यपतिर्दम्भविवर्जितः ॥ 145॥ दुःस्वप्ननाशनो दुष्टदुरो दुर्वारवित्तमः । दूर्वायुग्मसमाराध्यो दुत्तूरकुसुमप्रियः ॥ 146॥ देवगङ्गाजटाजूटो देवताप्राणवल्लभः । देवतार्तिप्रशमनो दीनदैन्यविमोचनः ॥ 147॥ देवदेवो दैत्यगुरुः दण्डनाथप्रपूजितः । देवभोग्यो देवयोग्यो दीप्तमूर्तिर्दिवस्पतिः ॥ 148॥ देवर्षिवर्यो देवर्षिवन्दितो देवभोगदः । देवादिदेवो देवेज्यो दैत्यदर्पनिषूदनः ॥ 149॥ देवासुरगणाध्यक्षो देवासुरगणाग्रणीः । देवासुर तपस्तुष्टो देवासुरवरप्रदः ॥ 150॥ देवासुरेश्वराराध्यो देवान्तकवरप्रदः । देवासुरेश्वरो देवो देवासुरमहेश्वरः ॥ 151॥ देवेन्द्ररक्षको दीर्घो देववृन्दनिषेवितः । देशकालपरिज्ञाता देशोपद्रवनाशकः ॥ 152॥ दोषाकरकलामौलिर्दुर्वारभुजविक्रमः । दण्डकारण्यनिलयो दण्डी दण्डप्रसादकः ॥ 153॥ दण्डनीतिर्दुरावासो द्योतो दुर्मतिनाशनः । द्वन्द्वातीतो दीर्घदर्शी दानाध्यक्षो दयापरः ॥ 154॥ यकाररूपो यन्त्रात्मा यन्त्राराधनतत्परः । यजमानाद्यष्टमूर्तिर्यामिनीचरदर्पहा ॥ 155॥ यजुर्वेदप्रियो युद्धमर्मज्ञो युद्धकौशलः । यत्नसाध्यो यष्टिधरो यजमानप्रियो यजुः ॥ 156॥ यथार्थरूपो युगकृद्युगरूपो युगान्तकृत् । यथोक्तफलदो योषापूजनप्रीतमानसः ॥ 157॥ यदृच्छालाभसन्तुष्टो याचकार्तिनिषूदनः । यन्त्रासनो यन्त्रमयो यन्त्रमन्त्रस्वरूपकः ॥ 158॥ यमरूपो यामरूपो यमबाधानिवर्तकः । यमादियोगनिरतो योगमार्गप्रदर्शकः ॥ 159॥ यवाक्षतार्चनरतो यावचिह्नितपादुकः । यक्षराजसखो यज्ञो यक्षेशो यक्षपूजितः ॥ 160॥ यक्षराक्षससंसेव्यो यातुधानवरप्रदः । यज्ञगुह्यो यज्ञकर्ता यजमानस्वरूपकः ॥ 161॥ यज्ञान्तकृद्यज्ञपूज्यो यज्ञभुग्यज्ञवाहनः । यागप्रियो यानसेव्यो युवा यौवनगर्वितः ॥ 162॥ यातायातादिरहितो यतिधर्मपरायणः । यात्राप्रियो यमीयाम्यदण्डपाशनिकृन्तनः ॥ 163॥ यात्राफलप्रदो युक्तो यशस्वी यमुनाप्रियः । यादःपतिर्यज्ञपतिर्यतिर्यज्ञपरायणः ॥ 164॥ यादवानां प्रियो योद्धा योधारान्धन तत्परः । यामपूजनसन्तुष्टो योषित्सङ्गविवर्जितः ॥ 165॥ यामिनीपतिसंसेव्यो योगिनीगणसेवितः । यायजूको युगावर्तो याच्ञारूपो यथेष्टदः ॥ 166॥ यावौदनप्रीतचित्तो योनिष्ठो यामिनीप्रियः । याज्ञवल्क्यप्रियो यज्वा यज्ञेशो यज्ञसाधनः ॥ 167॥ योगमायामयो योगमायासंवृतविग्रहः । योगसिद्धो योगिसेव्यो योगानन्दस्वरूपकः ॥ 168॥ योगक्षेमकरो योगक्षेमदाता यशस्करः । योगी योगासनाराध्यो योगाङ्गो योगसङ्ग्रहः ॥ 169॥ योगीश्वरेश्वरो योग्यो योगदाता युगन्धरः । योषित्प्रियो यदुपतिर्योषार्धीकृतविग्रहः ॥ 170॥ यंबीजजपसन्तुष्टो यन्त्रेशो यन्त्रसाधनः । यन्त्रमध्यस्थितो यन्त्री योगीश्वरसमाश्रितः ॥ 171॥ ॥ उत्तरपीठिका ॥ एतत्ते कथितं विष्णो रुद्रनामसहस्रकम् । श्रवणात्पठनाच्चैव मननाच्च फलप्रदम् ॥ 1॥ धर्मार्थिकाममोक्षाख्य चतुर्वर्गफलप्रदम् । विद्याकामी सुविद्यां च लभते नात्र संशयः ॥ 2॥ पुत्रार्थी लभते पुत्रं कन्यार्थी फलमश्नुते । विजयार्थी विजयं चैक गृहार्थी गृहमाप्नुयात् ॥ 3॥ पुष्टिं बलं यशो वर्चो दीर्घमायुश्च विन्दते । सर्वज्वरविनाशाय एतन्नामसहस्रकम् ॥ 4॥ पठित्वा पाठयित्वा वा मुच्यते ज्वरपीडनात् । परमन्त्रकृताद्दोषात् रक्षतीदं न संशयः ॥ 5॥ सर्वग्रन्थिविनाशाय पठेन्नामसहस्रकम् । सर्वग्रहविनाशार्थं जपेदेतत्सहस्रकम् ॥ 6॥ अपमृत्युभयं नास्ति अनेकविषनाशनम् । नहि चोरभयं तस्य नामसाहस्रपाठिनः ॥ 7॥ सर्वपुष्पैस्समभ्यर्च्य सर्वसिद्धिमवाप्नुयात् । त्रिदलैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः नवैः ॥ 8॥ रुद्रार्पणं यः करोति सर्वदोषात्प्रमुच्यते । अष्टम्यां पूर्णिमायां च अमायां च विशेषतः ॥ 9॥ आर्द्रायां च प्रदोषे च सोमवारे गुरोर्दिने । यः पठित्वा चार्चनां च कुरुते स च मानवः ॥ 10॥ स सर्वकामान्लभते वाग्यतो नियमी शुचिः । सर्वसौभाग्यमाप्नोति क्षेमारोग्यं सुखं परम् ॥ 11॥ चैत्रे दमनकैः पूजा वैशाखे गन्धवारिभिः । ज्येष्ठे तु त्रिफलैः पक्वैः आषाढे क्षीरमूजनम् ॥ 12॥ श्रावण्यां शर्कराभिः स्यात् गुडापूपैश्च भद्रदे । अन्नैराश्वयुजे मासि कार्तिक्यां दीपमालया ॥ 13॥ मार्गशीर्षे घृतैः पूजा पौषे चेक्षुरसैरपि । आज्यर्द्रकम्बलैर्माघे फाल्गुने दधिभिर्भवेत् ॥ 14॥ इत्थं द्वादशमसेषु पूर्णिमायां विशेषतः । महेश्वरस्य पूजां यः कुरुते भक्तिससंयुतः ॥ 15॥ सर्वान्कामानवाप्नोति शिवसायुज्यमाप्नुयात् । मङ्गलानां मङ्गलं च एतन्नामसहस्रकम् ॥ 16॥ सुरूपं गुणसम्पन्नं कन्या च लभते पतिम् । दीर्घसौमङ्गल्यमाप्नोति मङ्गलानां परम्पराम् ॥ 17॥ ॥ इति श्रीभृङ्गिरिटिसंहितायां शिवविष्णुसंवादे शिवोत्कर्षप्रकरणे श्रीरुद्रसहस्रनामस्तोत्रं सम्पूर्णम् ॥ ## Encoded by Sivakumar Thyagarajan shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan, DPD \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}