% Text title : Sagareshvaralingashivakshetre Bhillena Vanasamrakshana Varnanam % File name : sAgareshvaralingashivakShetrebhillenavanasaMrakShaNavarNanam.itx % Category : shiva, shivarahasya, raksha % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । भर्गाख्यः पन्चमांशः । अध्यायः 31॥ - % Latest update : June 18, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sagareshvaralingashivakshetre Bhillena Vanasamrakshana Varnanam ..}## \itxtitle{.. सागरेश्वरलिङ्गशिवक्षेत्रे भिल्लेन वनसंरक्षणवर्णनम् ..}##\endtitles ## (शिवगौरीसंवादे) ईश्वरः \- अत्रेतिहासं वक्ष्यामि सावधानमनाः श्रृणु । तत्र बिल्ववने कश्चिदासीद् भिल्लो धनुर्धरः ॥ 36॥ स बिल्वभूरुहाणां च पालकोऽ{}भूच्छुचिस्मिते । तस्यापारैः पुण्यबलैर्भिल्लस्याप्यभवन्मतिः ॥ 37॥ वनदन्तिभयार्थं च तेन कण्टकपङ्क्तिभिः । वनस्यावरणं चक्रे प्रबलैः काष्ठसंयमैः ॥ 38॥ वराहमहिषाणां च गजशुण्डारदैस्तदा । वृक्षमूलानि भज्यन्ते मृगाणां च भयात् तदा ॥ 39॥ मत्ताः करटिनो घोराः स्वशुण्डावलयैर्धृताम् । नवारुणां बिल्वशाखां भङ्क्त्वा भुक्त्वा प्रयान्ति च ॥ 40॥ स प्रातर्बिल्वशाखां तां दृष्ट्वा हस्तिविमर्दिताम् । दुःखितः स तदा गौरि तस्मिन्नेवाकरोद्वने ॥ 41॥ स्वकुटीं पर्णकैः शाखिशाखाव्रजमनोहराम् । पुत्रैश्च बालकैः सार्धं पत्न्या तत्रावसच्छिवे ॥ 42॥ कुद्दालपिटकोद्दामहस्तो नित्यं धनुर्धरः । हस्तियूथांश्च महिषान् वराहांस्ताडयत्यपि ॥ 43॥ स शरैस्तीक्षणभालैश्च दन्तिकुम्भेषु शाङ्करि । श्रृङ्गान्तरेषु महिषान् दंष्ट्रासन्धिषु सूकरान् ॥ 44॥ तद्भयान्नोपसर्पन्ति तद्बिल्ववनमञ्जसा । कन्दमूलफलैरेव जीवन् स कणयाचकः ॥ 45॥ सकुटुम्बस्तदा तस्थौ तस्मिन् बिल्वौघकानने । सूक्ष्ममार्गः कृतस्तेन गमनागमने तदा ॥ 46॥ तमामन्त्र्यैव मुनयो गृह्णन्ति न्वपल्लवान् । बिल्वमूलेषु लिङ्गानि स्थापयित्वार्चयन्ति च ॥ 47॥ कोमलैर्बिल्वपत्रैश्च त्रिकालं भुवनेश्वरि । त्रियम्बकमहामन्त्रैः शैवाः सम्पूज्ययन्त्युमे ॥ 48॥ तान् दृष्ट्वा सततं भिल्लस्तुष्टिमाप्नोति नित्यशः । ते भिल्लं पूजयन्त्येव वाग्भिश्च कणदानतः ॥ 49॥ स भिल्लः शैवसङ्गत्या बिल्वानां पालनेन च । मम प्रियतरो नित्यमभूच्च गिरिकन्येके ॥ 50॥ बिल्वमूलानि सर्वाणि कुद्दालैर्बालकैः सह । खात्वा तन्मूलदेशेषु कृमिदष्टांश्च पल्लवान् ॥ 51॥ धर्मकालेषु तत्पत्नी जलमादाय भूरिशः । घटैस्तदा महादेवि करोति वनपालनम् ॥ 52॥ करोति जलदानं सा बालबिलवप्ररोहणे । कृमिदष्टानि पत्राणि लूतातन्तुवृत्तान्यपि ॥ 53॥ छित्वा छित्वा पातयति बिल्वभूरुहपालिका । तन्मूलेषु महाशैवाः शिवमन्त्रजपोत्सुकाः ॥ 54॥ वसन्ति नियताहाराः शिवलिङ्गार्चकाः शिवे । बिल्वपत्रैश्च कुसुमैः रुद्राध्यायभिषेचनैः ॥ 55॥ पूजयन्त्येव गौरीशं तन्मूलेषु महेश्वरि । रुद्राध्यायजलैः शीतैस्तन्मूलं शीतयन्ति ते ॥ 56॥ सायं ते दीपयन्त्येव शिवलिङ्गं निरीक्षितुम् । शिवलिङ्गानि तुङ्गानि बिल्वयुक्तानि शङ्करि ॥ 57॥ द्रष्टुमभ्युद्यताः सर्वे दीपदीप्तिविराजितम् । तत्र ब्रह्मादयो देवा नारदाद्या महर्षयः ॥ 58॥ द्रष्टुं गच्छन्ति नियताः बिल्वमूले शिवार्चनम् । शिवलिङ्गेषु तुङ्गेषु महाशैवकृतं तदा ॥ 59॥ स्तुवन्ति नृत्यन्ति हसन्ति दृष्ट्वा भुञ्जन्ति पश्यन्ति महेशलिङ्गम् । जिघ्रन्ति नैवेद्यमपारपुण्यदं शिवाङ्घ्रिपुष्पाणि सुरा मुनीश्वराः ॥ 60॥ दृष्ट्वा त्रिपुण्ड्रोज्ज्वलमस्तकानि सुगन्धलिप्तानि मनोहराणि । सुबिल्वमूलेषु च संस्थितानि सम्पूज्य जन्मानि कृतार्थयन्ति ॥ 61॥ तान् दृष्ट्वा प्रमथाधिनाथ गणपान् ब्रह्मादिकास्ते सुराः धन्या मान्याक्षिभृङ्गा . . . सुतरां पुण्यपुञ्जे निमग्नाः । दृष्ट्वा लिङ्गानुमेशप्रियवरजनितापारपापैर्विहीनाः प्राप्ताः प्राणात्ययेऽपि प्रियममरवरैः भिल्लमूलेषु संस्थाः ॥ 62॥ सूतः \- इत्येवं स्तुतिभिः स्तुवन्ति सततं तद्विल्वमूलार्चकान् लिङ्गे तुङ्गे महेशं जनिमृतिजमहादुःखनाशाय शैवाः ॥ 63॥ स शैवपूजितापार लिङ्गानि वनपालकः । प्रणम्य दारतनयैः संस्तौति परमार्थतः ॥ 64॥ \-\-\- भिल्लः \- पाहि बिल्ववनमीश्वर शम्भो हस्तिहस्तमृदितं नवशाखम् । दन्तिकृत्तिवस मामव शम्भो बन्धुरालक दयस्व मय्यपि ॥ 65॥ हर हर मुरभित्प्रपूजिताङ्घ्रे स्मरहर कुरु मय्यकिञ्चने दयाम् । हर हर गुरुतापभारं गरधर शङ्कर चन्द्रशेखर ॥ 66॥ \-\-\- ईश्वरः \- इत्थं शैवजनान्वितं स विपिने भिल्लोऽपि बिल्वीवने ध्यात्वा मत्पदपङ्कजं विधिनुतं बिल्वादिसन्मौलिभिः । गङ्गासागरसङ्गमे विपिनवन्मल्लिङ्गसम्पूजको बिल्वाद्यैर्गणनायकः स सुतरां मुक्तो भवत्यद्रिजे ॥ 67॥ यो बिल्वच्छदपूतलग्नवसनैः संश्लिष्टगात्रान् द्विजान् तन्मूले सुखशीतले पितृगणान् सम्भोजयेत् षड्रसैः । तस्यान्नं शतवर्षतृप्तिजनकं भूयात् पितॄणां मुदे तच्छर्वार्पिततर्पितान्नपितरस्तुष्यति हृष्यन्ति च ॥ 68॥ ॥ इति शिवरहस्यान्तर्गते शिवगौरीदसंवादे सागरेश्वरलिङ्गशिवक्षेत्रे भिल्लेन वनसंरक्षणवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः 31॥ \- ## - .. श्रीशिवरहस्यम् . भर्गाख्यः पन्चमांशः . अध्यायः 31.. - Notes: Shiva outlines the merits of worshipping at Sagareshwara Linga situated at the Ganga-Sagar-Sangama Shiva Kshetra, amidst the Bilva forest that was protected by a local Bhilla from rampaging elephants. The shloka numbers have been maintained per the source text. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}