% Text title : Gangasagarasangama Mahima Varnanam and Sagareshvara Shiva Stuti by Suta % File name : sAgareshvarashivastutiHgangAsAgarasangamamahimavarNanaivaMsUtaproktam.itx % Category : shiva, shivarahasya, stuti % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 31|| - % Latest update : June 18, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Gangasagarasangama Mahima Varnanam and Sagareshvara Shiva Stuti ..}## \itxtitle{.. ga~NgAsAgarasa~NgamamahimavarNanaivaM sUtaproktaM sAgareshvarashivastutiH ..}##\endtitles ## (shivagaurIdasaMvAde) IshvaraH \- shrIga~NgAsAgaraM gauri puNyaM pApavinAshanam | ga~NgAsAgarasa~NghaTTabhinnavArdhitara~Ngakam || 1|| tAM ga~NgAM sAgaro dR^iShTvA tara~NgAvalibhAsuraH | hasanphenagaNairnR^ityansamAshliShyanniva priyAm || 2|| tara~Ngahastairdeveshi garjankolAhalAravaiH | ga~NgAjalAvilatanustadA.a.asItsAgaroma.ambike || 3|| tatra sasnurdevagaNAstathA munigaNAH shive | brahmaviShNvAdayo devAH paraM harShamavApnuvan || 4|| snAtvA santarpya cha pitR^In bhasmanoddhUlya te tanum | datvA dAnAni puNyAni gAshcha bhUmiM tilaM dhanam || 5|| matprItyarthaM mahAdevi brAhmaNeShu tapasviShu | yatra ga~NgAsAgarasya(yoH) sa~Ngano.asti maheshvari || 6|| tatra snAnaM kR^itaM hyetat phaladaM sarvapApahR^it | anyatra viMshatkR^ichChrANi purabhidyaH prakalpayat || 7|| tatrAsti me bilvavanaM navAruNadalAnvitam | kadambanimbaprasavaiH nIpamandArasundaram || 8|| tamAlatilakopetaM bakuloddAlaketakam | tamAlatAla hintAla sAlanIlIvirAjitam || 9|| ga~NgAtIre mahAnIrabhUmitarpitabhUruham | navorubilvashAkhAgraM phalabhArAvanAmitam || 10|| puShpasaurabhyamadhuraM gandhAmArutavIjitam | vasantamukulotphullamallIvallI virAjitam || 11|| ketakoddAmarajasA gandhIkR^itadigantaram | veNuvetragaNachChrannaM nAnAshakuninAditam || 12|| ga~NgAsAgaratIrasthaM vanamekamabhUnmama | tIrasaMsthamahAli~NgaM mama sarvArthadAyakam || 13|| tatra shaivavarAH santi ga~NgAsAgaravAsinaH | bhasmarudrAkShasampannAH pa~nchAkSharaparAyaNAH || 14|| rudrali~NgArchanaparA rudrAdhyAyajapAdarAH | tadbilvavanajApArabilvapatraiH sadAmbike || 15|| sAgareshaM mahAli~NgaM dR^iShTvA natvA cha bhaktitaH | bilvapatraiH samabhyarchya vasanti niyatA hi te || 16|| ga~NgAsAgaramAsAdma kShetramatyantapuNyadam | sAgare chAtha ga~NgAyAH snAtvA puNyaprade.ambike || 17|| so.ashvamedhamavApnoti dR^iShTvA mAM sAgareshvaram | bilvapatraiH samabhyarchya snApya sa~NgamavAribhiH || 18|| kR^itakR^ityo naro bhUyAnnaraH sugatibhAgbhavet | yo goshataM kurukShetre dadyAdvedavidi dvije || 19|| tasmAchChataguNaM puNyaM ga~NgAsAgaramajjane | tatra santarpya cha pitR^In shrAddhaM dadyAchcha yo naraH || 20|| tasya varShashataM tR^iptAH pitaraH sapitAmahAH | ekaM koTiguNaM bhojyaM brAhmaNena maheshvari || 21|| datvaikAM go daridrAya shatagodAnapuNyabhAk | yo li~NgaM snApayennIrairga~NgAsAgarasambhavaiH || 22|| kShIrakumbhashataiH snApya yatphalaM tachChatAdhikam | tara~NgamAlAkalitaga~NgAsAgarasa~Ngame || 23|| tattara~NgotthavAtena pApabha~NgaH prajAyate | tatra snAtvA tu munayo grahaNe chandrasUryayoH || 24|| pApasa~Nghairvimuchyante satyameva maheshvari | vyatIpAte vaidhR^itau cha ayane sa~Nkrame tathA || 25|| parvakAleShu sarveShu pakShe chaivAtha parvaNi | kR^iShNA~NgArachaturdashyAM ga~NgAsAgarasa~Ngame || 26|| mahAdadhau naraH snAtvA sarvapApaiH pramuchyate | pa~nchabhiH pAtakairghoraistatra snAtvA maheshvari || 27|| grahaNe bhaktimAnsnAtvA datvA cha tilaparvatam | malli~NgaM samprapUjyaiva sAgareshaM vimuchyate || 28|| mahAdAnAni tatraiva nR^ipaiH pUrvaM kR^itAni hi | ikShvAkukukShinAbhAgamAndhAtR^isAgarAdibhiH || 29|| yayAtinahuShAdyaishcha devi shraddhApuraHsaram | sAgareshasya devasya baddhastaiH sa shivAlayaH || 30|| pUjitaH sAgaresho.api nAnAvibhavataH suraiH || tatra snAtvA sAgareshaM praNamya niyato naraH | stotrametatpaThanbhaktyA sarvapApaiH pramuchyate || 31|| \-\-\- sUtaH \- bhagaghnaM puraghnaM makhaghnaM yamaghnaM bhajAmyantakaghnaM gajaghnaM smaraghnam | upendrAdivandyaM mahAshaivahR^idyaM mahAgadyapadyaiH stutaM tatvamAdyam || 32|| sumaulau pisha~NgaM dayAsrAvyapA~NgaM bhaje li~Ngasa~NgaM padArakShabha~Ngam | kShapadvIramIshaM mahAj~nAnakoshaM maheshaM prakAshaM karAbje hutAsham || 33|| bhajAbhyekamIshaM gale nIlanIlaM mahAshaivashIlaM jagatkR^ityalIlam | bhaje kAlakAlaM bhaje li~Ngasa~NgaM padArakShabha~NgaM hR^idabjAntara~Ngam || 34|| \-\-\- stotravaryeNa mAM bhaktyA stuvansAgaramIshvaram | sarvAnkAmAnavApnoti pApebhyashcha pramuchyate || 35|| || iti shivarahasyAntargate shivagaurIdasaMvAde ga~NgAsAgarasa~NgamamahimavarNanaivaM sUtaproktaM sAgareshvarashivastutiH sampUrNA || \- || shrIshivarahasyam | bhargAkhyaH pa~nchamAMshaH | adhyAyaH 31|| \- ## - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 31.. - Notes: Shiva delineates to Gauri about how the quality of Ganga's flow changes at Ganga-Sagar-Sangamam - the site where River Ganga meets the sea; and what are the merits of worshipping Sagareshwara Linga situated at this Shiva Kshetra amidst the Bilva forest, with a Stuti that Suta thus narrates. Shiva outlines the special time periods for worshipping at Ganga-Sagar-Sangamam viz., Solar and Lunar Eclipses, Vyatipata and Vaidhriti Yoga-s, Ayana and Sankranti-s, all festivals during both paksha-s, Krishnangara Chaturdashi. The shloka numbers have been maintained per the source text. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}