सूतप्रोक्ता शिवस्तुतिः

सूतप्रोक्ता शिवस्तुतिः

श्रीसूतः । शिव एव सदा ध्येयः सर्वदेवोत्तमः प्रभुः । शिव एव सदा पूज्यो मुक्तिकामैर्न संशयः ॥ २४९॥ महेशान्नाधिको देवः स एव सुरसत्तमः । स एव सर्ववेदान्तवेद्यो नात्रास्ति संशयः ॥ २५०॥ अनन्यशरणो नित्यं शङ्करार्चनतत्परः । स एव धन्यः पुण्यात्मा सत्यमेवोच्यते मया ॥ २५१॥ जन्मान्तरसहस्रेषु यदि तप्तं तपस्तदा । तस्य श्रद्धा महादेवि भक्तिश्च भवति ध्रुवम् ॥ २५२॥ मुक्तिदाता महादेवः तदन्यो नास्ति सर्वथा । सत्यमेतत्पुनः सत्यं सत्यमेतन्न संशयः ॥ २५३॥ सुभगा जननी तस्य तस्यैव कुलमुन्नतम् । तस्यैव जन्म सफलं यस्य भक्तिः सदाशिवे ॥ २५४॥ ये शम्भुं सुरसत्तमं सुरगणैराराध्यमीशं शिवं शैलाधीशसुतासमेतममलं सम्पूजयन्त्यादरात् । ते धन्याः शिवपादपूजनपरा ह्यन्यो न धन्यो जनः । सत्यं सत्यमिहोच्यते मुनिवराः सत्यं पुनः सर्वथा ॥ २५५॥ ॥ इति शिवरहस्यान्तर्गते सूतप्रोक्ता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १ । २४९-२५५॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 1 . 249-255.. Proofread by Ruma Dewan
% Text title            : Sutaprokta Shiva Stuti
% File name             : sUtaproktAshivastutiH.itx
% itxtitle              : shivastutiH (sUtaproktA shivarahasyAntargatA)
% engtitle              : sUtaproktA shivastutiH
% Category              : shiva, stuti, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 1 | 249-255||
% Indexextra            : (Scan)
% Latest update         : March 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org