% Text title : sabhAranjanashatakam Neelakantha Dikshita % File name : sabhAranjanashatakam.itx % Category : shiva, nIlakaNThadIkShita, shataka % Location : doc\_shiva % Author : Nilakantha Dikshitar % Latest update : March 13, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sabharanjana Shatakam ..}## \itxtitle{.. sabhAra~njanashatakam ..}##\endtitles ## || श्रीः ॥ षड्दर्शनीपरिज्ञानमण्डितैरिव पण्डितैः । स्तम्भैश्चित्रैर्वितानैश्च सभा किमवभासते ॥ 1॥ सन्ति सर्वविधा मर्त्या न सन्त्येके विपश्चितः । असूर्येणेव लोकेन किं तेन विषयेण नः ॥ 2॥ उद्यन्तु शतमादित्या उद्यन्तु शतमिन्दवः । न विना विदुषां वाक्यैर्नश्यत्याभ्यन्तरं तमः ॥ 3॥ बहुभ्यो बहु बोद्धव्यं बहुधा बहुवासरान् । बहुकल्पशतस्थायि लब्धं बहुविधं यशः ॥ 4॥ पाषाणाः सर्व एवैते पद्मरागेषु को गुणः । प्रकाशः कश्चिदत्रास्ते परत्र स न विद्यते ॥ 5॥ जात्यन्धा जातिबधिरा जातिमूकाश्च ते जनाः । सम्यगाराधिता यैर्न सन्तो विज्ञानसिन्धवः ॥ 6॥ अपि मानुष्यकं लब्ध्वा भवन्ति ज्ञानिनो न ये । पशुतैव वरं तेषां प्रत्यवायाप्रवर्तनात् ॥ 7॥ किं परोक्षं किमध्यक्षं किं लभ्यं किं नु दुर्लभम् । सर्वमैन्द्रियिकं वस्तु सर्वे करगतं सताम् ॥ 8॥ स्थावरा जङ्गमा मर्त्या ब्राह्मणा मुनयः सुराः । शिव इत्यप्यमी भेदाश्चिदुत्कर्षनिबन्धनाः ॥ 9॥ विद्युज्जलधरो वृष्टिश्चन्द्रार्कौ सागरा इति । सर्वमद्भुतमज्ञानां जानतां तु न किञ्चन ॥ 10॥ तत्र तत्र स्थितैर्ज्ञानकरणैरिव विग्रहः । विद्वद्भिः शोभते देशस्तैर्विहीनस्त्वमङ्गलः ॥ 11॥ अमलीमसमच्छिद्रमकेयमतिसुन्दरम् । अदेयमप्रतिग्राह्यमहो ज्ञानं महाधनम् ॥ 12॥ सन्दर्भशक्तिहीनानां शब्दाभ्यासो वृथाश्रमः मुग्धानि लब्ध्वा पुष्पाणि मुण्डितः किं करिष्यति ॥ 13॥ शास्त्रेषु दुर्ग्रहोऽप्यर्थः स्वदते कविसूक्तिषु । दृश्यं करगतं रत्नं दारुणं फणिमूर्धनि ॥ 14॥ आञ्जस्यं व्यवहाराणामार्जवं परमं धियाम् । स्वातन्त्र्यमपि तन्त्रेषु सूते काव्यपरिश्रमः ॥ 15॥ साहित्यविद्याहीनानां सर्वशास्त्रविदामपि । समाजं परिपश्यन्ति समजं बुद्धिशालिनः ॥ 16॥ अशिक्षितानां काव्येषु शास्त्राभ्यासो निरर्थकः । किमस्त्यनुपनीतस्य वाजपेयादिभिर्मखैः ॥ 17॥ अन्धा विद्वज्ज नैर्हीना मूका कविभिरुज्झिता । बधिरा गाराकैर्हीना सभा भवति भूभृताम् ॥ 18॥ साहित्यादपि शास्त्राणि विशिष्टानीति चेन्मतिः । ततोऽपि वेदाध्ययनं ततोऽपि शिवकीर्तनम् ॥ 19॥ सन्त्वश्वाः सन्तु मातङ्गाः सन्तु योधाः सहस्रशः । नरेन्द्राणां विशेषेण न विना कविना यशः ॥ 20॥ काणाः कमलपत्राक्षाः कदर्याः कल्पशाखिनः । कातरा विक्रमादित्याः कविदृग्गोचरं गताः ॥ 21॥ पारदेश्यं वृथादास्यं पञ्चानामेकदारता । पाण्डवानामभूत्कीर्त्यै पाराशर्यकवेर्गिरा ॥ 22॥ जानाते यन्न चन्द्रार्को जानते यन्न योगिनः । जानीते यन्न भर्गोऽपि तज्जानाति कविः स्वयम् ॥ 23॥ सर्वासामपि विद्यानां साहित्यं हि कवेः पदम् । साधारण्येऽपि यत्रैव सारस्वतपदं ध्रुवम् ॥ 24॥ नादातव्यं न दातव्यं न कर्तव्यं च किञ्चन । सान्त्वमेकं प्रयोक्तव्यं सर्वे तस्य वशे जगत् ॥ 25॥ नामरूपात्मकं विश्वं दृश्यते यदिदं द्विधा । तत्राद्यस्य कविर्वेधा द्वितीयस्य चतुर्मुखः ॥ 26॥ अग्निष्टोमे किमुक्थ्ये किं किमाज्ये किं रथन्तरे । स्तुतिरित्येव हृष्यन्ति सर्वज्ञा अपि देवताः ॥ 27॥ न जातिरूपकर्माणि दृश्यन्ते मृदुभाषिणि । पक्षिणो मलिनास्तत्र परपुष्टा निदर्शनम् ॥ 28॥ अर्थहीनोऽपि मधुरः शब्दो लोकप्रियङ्करः । वीणावेणुमृदङ्गादीन्यत्रोदाहरणानि नः ॥ 29॥ जिघांसन्तोऽपि पशवो रुदन्तोऽपि स्तनन्धयाः । घ्नन्तोऽपि रिपवो युद्धे वशमायान्ति सान्त्वतः ॥ 30॥ दातुः प्रतिग्रहीतुश्च यौ हस्तावुत्तराधरौ । तयोरप्यउत्तराधर्ये ताभ्यामेवोपपद्यते ॥ 31॥ अमर्त्याः सन्तु मर्त्या वा चेतनाः सन्त्वचेतनाः । दानमेव पुरस्कृत्य स्तूयन्ते भुवनैस्त्रिभिः ॥ 32॥ देयद्रव्यमियत्ता वा दानोत्कर्षे न कारणम् । किं त्ववच्छेदराहित्यं धनदाम्बुदयोरिव ॥ 33॥ ददातिराददातिश्च द्वावेतौ परमाद्भुतौ । ययोः स्वास्यं च दास्यं च लीलामात्रविजृम्भितम् ॥ दोषा अपि गुणायन्ते दातारं समुपाश्रिताः । कालिमानं किलालम्ब्य कालमेघ इति स्तुतिः ॥ 35॥ किं दातुरखिलैर्दोषैः किं लुब्धस्याखिलैर्गुणैः । न लोभादधिको दोषो न दानादधिको गुणः ॥ 36॥ अर्थाः साधारणा एव वियुज्यन्ते स्वभावतः । ममतां त्यजतां तेषु महदुत्पद्यते यशः ॥ 37॥ मृतोऽप्यर्थे न मोक्ष्यामि बद्ध्वा नेष्यामि मूर्धनि । इति चेत्सुदृढो लोभः पात्रे देयमशङ्कितम् ॥ 38॥ षष्टिर्देशान्तरे लभ्या शतं दत्त्वात्र नैगमे पात्रे त्वेकमिहोत्सृज्य परत्रानन्तमाप्यते ॥ 39॥ को दत्ते क इवादत्ते स्वादृष्टं स्वेन भुज्यते । धीभेदमात्रे दातृत्वे क्लिश्यन्ते कृपणाः कियत् ॥ 40॥ स्वातन्त्र्यं यदि चोरेषु भोक्तृत्वं यदि बन्धुषु । निष्कर्षे तु भ्रमः स्वाम्यं तत्त्यक्त्वा लभ्यतां यशः ॥ न धैर्येण विना लक्ष्मीर्न शौर्येण विना जयः । न ज्ञानेन विना मोक्षो न दानेन विना यशः ॥ 42॥ स्वकीयान्भुञ्जते मत्स्याः स्वापत्यानि फणाधराः ॥ बलाबलव्यवस्थेयं बलिनस्त्वकुतोभयाः ॥ 43॥ गुरुं हत्वा दिवं याति तृणं छित्त्वा पतत्यधः । बलिनां दुर्बलानां च श्रुतयोऽपि द्विधा स्थिताः ॥ 44॥ बलिनो बलिनः स्निह्यन्त्यबलं तु निगृह्णते । दावं दीपयते चण्डो दीपं व्याहन्ति मारुतः ॥ 45॥ बाधका अपि लोकानां बलिनो बिभ्यति स्वयम् । सर्व बलवतां पथ्यं भिषग्भिरभिधीयते ॥ 46॥ शुभप्रारब्धलब्धापि लक्ष्मीः शौर्यविवर्जिता । शोकेन दह्यमानास्ते षण्डे कुलवधूरिव ॥ 47॥ सर्वत्र लाल्यते शूरो भीरुः सर्वत्र हन्यते । पच्यन्ते केवला मेषाः पूज्यन्ते युद्धदुर्मदाः ॥ 48॥ भार्यायाः सुन्दरः स्निग्धो वेश्यायाः सुन्दरो धनी । श्रीदेव्याः सुन्दरः शूरो भारत्याः सुन्दरः सुधीः ॥ 49॥ न शौर्ये शौर्यमित्येव स्तूयते बुद्धिशालिभिः । किं तु नीत्या समाश्लिष्टं वाग्मित्वमिव मेधया ॥ 50॥ शौर्येण लोकसेव्यत्वं शौर्येण क्षितिपालता । शौर्येण लभ्यः स्वर्गोऽपि शौर्यं कस्य न साधनम् ॥ 51॥ समरेषु नरेन्द्राणां सवनेषु द्विजन्मनाम् । प्रतिकर्मसु नारीणां शौर्यं भवति भूषणम् ॥ 52॥ शौर्ये तुल्ये कथं वृत्तं स्वामी दास इति द्विधा । अन्वयव्यतिरेकाभ्यां नीतिरित्यवधार्यताम् ॥ 53॥ न जयाय स्वतः शौर्यं किं तु नित्योपबृंहितम् ॥ प्रयुक्तं हि जयत्यत्रं प्रयोक्त्रा न स्वतः क्वचित् ॥ 54॥ इदमेव परं शौर्यमुपायैस्त्रिभिरन्वितम् । इदमेव परं मौर्यमुपायैस्त्रिभिरुज्झितम् ॥ 55॥ पराक्रमन्ते युद्धेषु सममेवोभये भटाः । विजयन्तेऽप्युपायज्ञा विजीयन्ते तदुज्झिताः ॥ 56॥ किं शास्त्रैर्बहुधाभ्यस्तैः किं चातुर्येण किं धिया । किं शौर्येणानिवार्येण ललाटे चेन्न लिख्यते ॥ 57॥ घटमानाः कुटुम्बेषु ददतीति विपश्चितः । मूढेषु रमते लक्ष्मीरहो दिष्टस्य चेष्टितम् ॥ 58॥ तुल्यं कर्षन्ति पृथिवीं तुल्यं शास्त्राण्यधीयते । उन्मज्जन्ति निमज्जन्ति देवस्यैकस्य चेष्टया ॥ 59॥ लुभ्यन्ति वितरन्तोऽपि कुप्यन्ति सरला अपि । मुह्यन्ति मतिमन्तोऽपि भोक्तुर्भाग्यविपर्ययात् ॥ 60॥ अधीयते विजानन्ति विरज्यन्ति मुहुर्मुहुः । नात्यन्ताय निवर्तन्ते नरा वैषम्यतो विधेः ॥ 61॥ दोहदैरालवालैश्च कियद्वृक्षानुपास्महे । ते तु कालं प्रतीक्षन्ते फलपुष्पसमागमे ॥ 62॥ कः प्रसूते पुरोवातं कः प्रेरयति वारिदम् । प्राप्ते तु श्रावणे मासि भवत्येकार्णवं जगत् ॥ 63॥ कालः करोति कार्याणि काल एव विहन्ति च । करोमीति विहन्मीति मूर्खो मुह्यति केवलम् ॥ 64॥ अपि कालस्य यः कालः सोऽपि कालमपेक्षते । कर्तुं जगन्ति हर्तुं वा कालस्तेन जगत्प्रभुः ॥ 65॥ कालः सदागतिरपि स्थायीव परिचेष्टते । चण्डमारुतवद्विश्वमधरोत्तरयन्क्षणात् ॥ 66॥ कालश्चालयति प्रायः पण्डितान्पामरानपि । तं चेञ्चिकीर्षसि वशे तितिक्षैव महौषधम् ॥ 67॥ रन्ध्रेषु प्रहरिष्यन्तः कति कामादयोऽरयः । क्षणान्नश्यति लोकोऽयं क्षमा चेन्न नियच्छति ॥ 68॥ अपकारपराणामप्युपकुर्वन्ति साधवः । छिन्दन्तमपि वृक्षः स्वच्छायया किं न रक्षति ॥ 69॥ स्रवत्येव सदा ज्ञानं स्रवत्येव सदा तपः । छिद्रं छिद्रमनुप्राप्य न चेच्छादयति क्षमा ॥ 70॥ क्षमां रक्षन्ति ये यत्नातक्षमां रक्षन्ति ते चिरम् । क्षमास्ते निभृता येषु क्षमास्ते सर्वकर्मसु ॥ 71॥ मूर्खाः शमयितुं दुःखं संरभन्ते ततस्ततः । क्षमयैव निगृह्णन्ति धीराः संरम्भवर्जिताः ॥ 72॥ आ काल्यादा निशीथाञ्च कुक्ष्यर्थं व्याप्रियामहे । न च निर्वृणुमो जातु शान्तास्तु सुखमासते ॥ 73॥ नायस्यन्ति शरीराणि न दैन्यमवबुध्यते । सम्भवत्यपि चानन्दः शान्तिमभ्यस्यतां सताम् ॥ 74॥ प्रसीदत्यपरिस्पन्दि पयः कलुषितं यथा । तथा शान्तमपि स्वान्तं प्रसीदति शनैः शनैः ॥ 75॥ यत्नेन महता लभ्या दासा द्वित्राः सुखाय नः । शान्तस्य कालादृष्टाद्याः शतं भृत्या अवेतनाः ॥ 76॥ अपि मृद्वथा गिरा लभ्यः सदा जागर्त्यतन्द्रितः । नास्ति धर्मसमो भृत्यः किञ्चिदुक्तस्तु धावति ॥ 77॥ अर्थेनोपार्ज्यते धर्मो धर्मेणार्थ उपायते । अन्योन्याश्रयणं ह्येतदुभयोत्पत्तिसाधनम् ॥ 78॥ विपणिः पुण्यतीर्थानि विक्रेतारस्त्वकिञ्चनाः । तृणेनाप्यन्ततो धर्मः पर्वसु क्रीयते महान् ॥ 79॥ चुलुकोदकमात्रेण धान्यमुष्टिव्ययेन च । मरुभूमिषु दुर्भिक्षे धर्मसस्यं महाफलम् ॥ 80॥ धर्मो नर्मसखः कामे गुरुस्तत्त्वोपदेशने । भटः सङ्गररङ्गेषु सचिवोऽर्थसमार्जने ॥ 81॥ भुवि वृक्षा दिवि च्छाया भुवि कूपो जलं दिवि । भुवि यद्गृह्यते विप्रैर्दिवि तद्दीयते सुरैः ॥ 82॥ कदलीकन्दवद्धर्मो न रोहति बहिर्गतः । छादितस्तु फलं चारु सूते पनसमूलवत् ॥ 83॥ दुःखेनोपार्ज्यते धर्मः सुखेन तु विनश्यति । कृच्छ्रलब्धममुं त्रातुं नेच्छन्ति मुनयः सुखम् ॥ 84॥ सम्पाद्यतां वा यत्नेन यद्वा विक्रीयतामयम् । सर्वदा भुज्यतां वान्यैर्धर्मो भवति नान्यथा ॥ 85॥ अर्थवन्तः प्रशस्यन्ते निन्द्यन्ते तद्विनाकृताः । आगमेष्वपि चेदेवमद्भुतं किं शरीरिषु ॥ 86॥ अर्थोऽप्यर्थेन चेत्साध्यः का वार्ता धर्मकामयोः । अर्थः सर्वजगन्मूलमनर्थोऽर्थविपर्ययः ॥ 87॥ कर्म ज्ञानं च मोक्षाय कर्मण्यर्थोऽधिकारिता । अतोऽर्थेनैव कैवल्यं न कैवल्येन लभ्यते ॥ 88॥ कथमर्थं निषेधन्तु श्रुतयः स्मृतयोऽपि वा । यासामेकं पदमपि न चलत्यर्थतो विना ॥ 89॥ लक्ष्मीश इति गोविन्दो मेरुधन्वेति शङ्करः । हिरण्यगर्भ इत्येव ब्रह्मापि बहुमन्यते ॥ 10॥ ऊर्ध्वं गच्छन्ति यं त्यक्त्वा यं गृहीत्वा पतन्त्यधः । तस्य गौरवमर्थस्य तावतैवानुमीयताम् ॥ 91॥ गृहिणा यदि लभ्येत गृहिणी हृदयङ्गमा । संसार इति को भारस्तं सारमनुपश्यतः ॥ 92॥ आहत्य चिनुमः स्वर्गमपवर्गमपि क्रमात् । अनुकूले हि दाम्पत्ये प्रतिकूले न किञ्चन ॥ 93॥ गृहिणीवृत्तदोषेण गौतमोऽत्यन्ततापितः । आतस्थे दुःखविध्वंसं कैवल्यं परमं मुनिः ॥ 94॥ अपि यत्परमं तत्त्वमर्धेन्दुकृतशेखरम् । तस्यापि तावानानन्दः किमस्मज्जननीं विना ॥ 95॥ निन्दन्ति च प्रशंसन्ति निगमा यद्गृहाश्रमम् । दाम्पत्यसाम्यवैषम्यभेदादेतद्वयवस्थितिः ॥ 96॥ इन्द्रियाण्यनुपक्लेश्य लभ्यं श्रेयो गृहाश्रमे । अतस्तुर्याश्रमं प्राहुरबाधन्यायबाधितम् ॥ 97॥ भुज्यते यत्सुखं धीरैरप्रमत्तैर्गृहाश्रमे । स्वर्गस्तस्याङ्गसम्पूर्तिरपवर्गोऽस्य नित्यता ॥ 98॥ दृष्टदोषेऽपि गार्हस्थ्ये दूरदर्शितया स्वयम् । गार्हस्थ्यमेव परमं मेने नैयायिको मुनिः ॥ 99॥ उच्चावचं जगद्दौःस्थ्यमेकदैव निषेधति । प्रविष्टमात्रो नृपतिः प्रपञ्चमिव न श्रुतिः ॥ 10॥ न राजानं विना राज्यं बलवत्स्वपि मन्त्रिषु । प्राणेष्वसत्सु किं देहश्चण्डवातेन धार्यते ॥ 101॥ मातुः किञ्चित्पितुः किञ्चिदाचार्यात्किचिदाप्यते । सम्यग्विनीताच्छास्त्रेषु सर्वं राज्ञस्तु लभ्यते ॥ 102॥ चलन्ति सर्वमर्यादाश्चलिते सति पार्थिवे । पर्वता अपि कम्पन्ते प्रसक्ते कम्पने भुवः ॥ 103॥ पत्न्या माङ्गल्ययोगेन पत्युरायुः प्रवर्धते । प्रकृतीनां तु भाग्येन पार्थिवः सुखमेधते ॥ 104॥ निर्मितं शतकं साग्रं नीलकण्ठेन यज्वना । सभारञ्जनमेतेन साधयन्तु मनीषिणः ॥ 105॥ इति श्रीनीलकण्ठदीक्षितविरचितं सभारञ्जनशतकं सम्पूर्णम् ॥ ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}