श्रीसदाशिवाष्टकम्

श्रीसदाशिवाष्टकम्

नन्दिस्कन्धविराजितं गिरिजापतिं सुरसुन्दरं गङ्गाधारकपापनाशकताण्डवप्रियनागरम् । कामध्वंसकयोगकारकमोक्षदायकत्र्यम्बकं वन्दे श्रीहरपार्वतीवरदायकं शिवशङ्करम् ॥ १॥ ओङ्कारेश्वरभैरवं प्रमथेश्वरं वटुकेश्वरं श्रीमुक्तेश्वरभीमशङ्करलोकनाथमहेश्वरम् । पातालेश्वरनन्दिकेश्वरशूलिनं कपिलेश्वरं वन्दे श्रीहरपार्वतीवरदायकं शिवशङ्करम् ॥ २॥ ईशानेश्वरभूतखेचरक्षेत्रपालकयोगिनं नेत्रज्वालकदक्षनाशकरामतारणकारितम् । कण्ठे वासुकिसर्पशोभितकालकूटविशोषितं वन्दे श्रीहरपार्वतीवरदायकं शिवशङ्करम् ॥ ३॥ ब्रह्मामाधवशक्रभास्करचन्द्रनारदसेवितं हेरम्बानलयक्षमारुतविश्रवासुतपूजितम् । कैलासालयचारिणं परमेश्वरं गिरिवासिनं वन्दे श्रीहरपार्वतीवरदायकं शिवशङ्करम् ॥ ४॥ योग्नीभीषणकालकौणपरक्षकिन्नरवन्दितं सिद्धश्रीघनजैनगुह्यकनागनायकचर्चितम् । कालीकान्तनृमुण्डलम्बितपादपङ्कजशोभितं वन्दे श्रीहरपार्वतीवरदायकं शिवशङ्करम् ॥ ५॥ लिङ्गे शोभितब्रह्मभास्वरसत्यसौरभनिर्गुणं मायातामससत्त्वराजसगौणकारणकारितम् । विद्यापङ्कजधारिणं पुरुषार्थकारकमङ्गलं वन्दे श्रीहरपार्वतीवरदायकं शिवशङ्करम् ॥ ६॥ ब्रह्माण्डालयजीवनायकनायकेश्वरपूजितं वं वं वं वमघोषितं विजयारसेन विलासितम् । श्रीश्रीश्री अवधूतशेखरसिद्धगोरखनामितं वन्दे श्रीहरपार्वतीवरदायकं शिवशङ्करम् ॥ ७॥ श्रीमृत्युञ्जयचन्द्रशेखरश्रीस्वप्नेश्वरशूलिनं मार्कण्डेश्वरश्रीसुरेश्वरभस्मचन्दनलेपितम् । दिक्पालावृतवेदवर्णितदिव्यताधनदायकं वन्दे श्रीहरपार्वतीवरदायकं शिवशङ्करम् ॥ ८॥ इति श्रीप्रदीप्तनन्दशर्मविरचितं श्रीसदाशिवाष्टकं सम्पूर्णम् । Composed, encoded, proofread by Dr. Pradipta kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Text title            : sadAshivAShTakam 2
% File name             : sadAshivAShTakam.itx
% itxtitle              : sadAshivAShTakam 2
% engtitle              : sadAshivAShTakam 2
% Category              : shiva, pradIptakumArananda, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Indexextra            : (scan)
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : September 11, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org