% Text title : Shri Sadashiva Kavacha Stotram % File name : sadAshivakavachastotram.itx % Category : shiva, kavacha % Location : doc\_shiva % Proofread by : NA % Latest update : August 10, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Sadashiva Kavacha Stotram ..}## \itxtitle{.. shrIsadAshivakavachastotram ..}##\endtitles ## श्रीदेव्युवाच\- भगवन्देवदेवेश सर्वाम्नाय प्रपूजित । सर्वं मे कथितं देव कवचं न प्रकाशितम् ॥ 1॥ प्रासादाख्यस्य मन्त्रस्य कवचं मे प्रकाशय । सर्वरक्षाकरं देव यदि स्नेहोऽस्ति मां प्रति ॥ 2॥ श्रीभगवानुवाच\- प्रासादमन्त्रकवचस्य वामदेवऋषिः । पन्क्तिश्छन्दः । सदाशिवो देवता । सकलाभीष्टसिद्धये जपे विनियोगः । शिरो मे सर्वदा पातु प्रासादाख्यः सदाशिवः । षडक्षरस्वरूपो मे वदनं तु महेश्वरः ॥ 3॥ पञ्चाक्षरात्मा भगवान्भुजौ मे परिरक्षतु । मृत्युञ्जयस्त्रिबीजात्मा आस्यं रक्षतु मे सदा ॥ 4॥ वटमूलं समासीनो दक्षिणामूर्तिरव्ययः । सदा मां सर्वदः पातु षट्त्रिंशार्णस्वरूपधृक् ॥ 5॥ द्वाविंशार्णात्मको रुद्रो दक्षिणः परिरक्षतु । त्रिवर्णात्मा नीलकण्ठः कण्ठं रक्षतु सर्वदा ॥ 6॥ चिन्तामणिर्बीजरूपो ह्यर्धनारीश्वरो हरः । सदा रक्षतु मे गुह्यं सर्वसम्पत्प्रदायकः ॥ 7॥ एकाक्षरस्वरूपात्मा कूटव्यापी महेश्वरः । मार्तण्डभैरवो नित्यं पादौ मे परिरक्षतु ॥ 8॥ तुम्बुराख्यो महाबीजस्वरूपः त्रिपुरान्तकः । सदा मां रणभूमौ च रक्षतु त्रिदशाधिपः ॥ 9॥ ऊर्ध्वमूर्द्धानमीशानो मम रक्षतु सर्वदा । दक्षिणास्यं तत्पुरुषः पायान्मे गिरिनायकः ॥ 10॥ अघोराख्यो महादेवः पूर्वास्यं परिरक्षतु । वामदेवः पश्चिमास्यं सदा मे परिरक्षतु ॥ 11॥ उत्तरास्यं सदा पातु सद्योजातस्वरूपधृक् । इत्थं रक्षाकरं देवि कवचं देवदुर्लभम् ॥ 12॥ प्रातःकाले पठेद्यस्तु सोऽभीष्टं फलमाप्नुयात् । पूजाकाले पठेद्यस्तु कवचं साधकोत्तमः ॥ 13॥ कीर्तिश्रीकान्तिमेधायुः सहितो भवति ध्रुवम् । कण्ठे यो धारयेदेतत्कवचं मत्स्वरूपकम् ॥ 14॥ युद्धे च जयमाप्नोति द्यूते वादे स साधकः । कवचं धारयेद्यस्तु साधको दक्षिणे भुजे ॥ 15॥ देवा मनुष्या गन्धर्वा वश्यास्तस्य न संशयः । कवचं शिरसा यस्तु धारयेद्यतमानसः ॥ 16॥ करस्थास्तस्य देवेशि अणिमाद्यष्टसिद्धयः । भूर्जपत्रे त्विमां विद्यां शुक्लपक्षेण वेष्टिताम् ॥ 17॥ रजतोदरसंविष्टां कृत्वा वा धारयेत्सुधीः । संप्राप्य महतीं लक्ष्मीमन्ते मद्देहरूपभाक् ॥ 18॥ यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन । शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥ 19॥ अन्यथा सिद्धिहानिः स्यात्सत्यमेतन्मनोरमे । तव स्नेहान्महादेवि कथितं कवचं शुभम् ॥ 20॥ न देयं कस्यचिद्भद्रे यदीच्छेदात्मनो हितम् । यो अर्चयेद्गन्धपुष्पाद्यैः कवचं मन्मुखोदितं तेनार्चिता महादेवि सर्वे देवा न संशयः ॥ 21॥ इति श्रीभैरवतन्त्रे श्रीसदाशिवकवचं सम्पूर्णम् । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}