% Text title : sarvarakShAkarakavacham % File name : sarvarakShAkarakavacham.itx % Category : shiva, kavacha % Location : doc\_shiva % Transliterated by : Divya KS % Proofread by : Divya KS % Description/comments : kriyoDDIshamahAtantra paTalaH 15 % Latest update : April 30, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sarvarakshakaram Shiva Kavacham ..}## \itxtitle{.. sarvarakShAkaraM shivakavacham ..}##\endtitles ## श्रीदेव्युवाच \- भगवन्देवदेवेश सर्वाऽऽम्नायप्रपूजितः । सर्वं मे कथितं देव कवचं न प्रकाशितम् ॥ 1॥ प्रासादाख्यस्य मन्त्रस्य कवचं मे प्रकाशय । सर्वरक्षाकरं देवं यदि स्नेहोऽस्ति सम्प्रति ॥ 2॥ श्रीभगवानुवाच \- प्रासादमन्त्रकवचस्य वामदेव ऋषिः, पङ्क्तिश्छन्दः, सदाशिवो देवता, साधकाभीष्टसिद्धये विनियोगः प्रकीर्तितः । शिरो मे सर्वदा पातु प्रासादाख्यः सदाशिवः । षडक्षरस्वरूपो मे वदनं च महेश्वरः ॥ 3॥ पाञ्चाक्षरात्मा भगवान् भुजौ मे परिरक्षतु । मृत्युञ्जयस्त्रिबीजात्मा आयू रक्षतु मे सदा ॥ 4॥ वटमूलसमासीनो दक्षिणामूर्तिरव्ययः । सदा मां सर्वतः पातु षट्त्रिंशद्वर्णरूपधृक् ॥ 5॥ द्वाविंशार्णात्मको रुद्रः कुक्षौ मे परिरक्षतु । त्रिवर्णात्मा नीलकण्ठः कण्ठं रक्षतु सर्वदा ॥ 6॥ चिन्तामणिर्बीजरूपे सर्वनारीश्वरो हरः । सदा रक्षतु मे गुह्यं सर्वसम्पत्प्रदायकः ॥ 7॥ एकाक्षरस्वरूपात्मा कूटरूपी महेश्वरः । मार्तण्डभैरवो नित्यं पादौ मे परिरक्षतु ॥ 8॥ ओमित्याख्यो महाबीजस्वरूपस्त्रिपुरान्तकः सदा मां रणभूमौ तु रक्षतु त्रिदशाधिपः ॥ 9॥ ऊर्ध्वमूर्धानमीशानो मम रक्षतु सर्वदा । दक्षिणस्यां तत्पुरुषो अव्यान्मे गिरिनायकः ॥ 10॥ अघोराख्यो महादेवः पूर्वस्या परिरक्षतु । वामदेवः पश्चिमस्यां सदा मे परिरक्षतु । उत्तरस्यां सदा पातु सद्योजातः स्वरूपधृक् ॥ 11॥ फलश्रुतिः । इत्थ रक्षाकरं देवि कवचं देवदुर्लभम् । प्रातःकाले पठेद्यस्तु सोऽभीष्टफलमाप्नुयात् ॥ 12॥ पूजाकाले पठेद्यस्तु साधकों दक्षिणे भुजे । देवा मनुष्या गन्धर्वा वश्यास्तस्य न संशयः ॥ 13॥ कवचं यस्तु शिरसि धारयेद्यदि मानवः । करस्थास्तस्य देवेशि अणिमाद्यष्टसिद्धयः ॥ 14॥ स्वर्णपत्रे त्विमां विद्यां शुक्लपट्टेन वेष्टिताम् । राजतोदरसंविष्टां कृत्वा च धारयेत्सुधीः ॥ 15॥ सम्प्राप्य महतीं लक्ष्मीमन्त्रं च शिवरूपधृक् । यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ॥ 16॥ शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् । अन्यथा सिद्धिहानिः स्यात् सत्यमेतन्मनोरमे ॥ 17॥ तव स्नेहान्महादेवि कथितं कवचं शुभम् । न देयं कस्यचिद्भद्रे यदीच्छेदात्मनो हितम् ॥ 18॥ योऽर्चयेद् गन्धपुष्पाद्यैः कवचं मन्मुखोदितम् । तेनार्चिता महादेवि सर्वे देवा न संशयः ॥ 19॥ इति क्रियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे सर्वरक्षाकरं कवचं समाप्तम् ॥ पञ्चदशः पटलः ## Proofread by Divya KS \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}