% Text title : Satyavrataproktam Shivalilavarnanam % File name : satyavrataproktaMshivalIlAvarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 39 | 172-195 ॥ % Latest update : January 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Satyavrataproktam Shivalilavarnanam ..}## \itxtitle{.. सत्यव्रतप्रोक्तं शिवलीलावर्णनम् ..}##\endtitles ## \- सत्यव्रतशुकवाणीसंवादे \- सत्यव्रतः \- शृणु सत्यमिदं वाक्यं सावधानं वरानने । देवदेवस्य महिमा मनोवाग्विषयोऽपि न ॥ 172॥ शङ्करः करुणासिन्धुर्यत् कार्य कर्तुमिच्छति । तत्र नायासलेशोऽपि महादेवस्य शूलिनः ॥ 173॥ तदिच्छया परं कार्यं भवत्येव सहस्रधा । इच्छामात्रेण सिद्धार्थस्तत एव शिवः प्रभुः ॥ 174॥ अन्येन कल्पपर्यन्तं कृते यत्नेऽपि सर्वथा । कार्यलेशोऽपि सहसा न सुरेण प्रजायते ॥ 175॥ अभ्रङ्कषादिनिर्माणं क्षणेनैव महात्मना । स्वेच्छालेशेन तेनैव गौरीकान्तेन लीलया ॥ 176॥ घृतसागरनिर्माणं शङ्करेणेच्छ्या कृतम् । इक्षुसागरनिर्माणं शङ्करेण कृतं खलु ॥ 177॥ अन्येषां सागराणां च निर्माणं लीलया कृतम् । भूनिर्माणं च तेनैव लीलया खलु तत् कृतम् ॥ 178॥ भूधारणार्थाः शैलाश्च निर्मितास्तेन लीलया । भूमञ्चकस्तम्भरूपास्ते शैलाः सप्त सुन्दरि ॥ 179॥ पातालरूपो लोकोऽपि सृष्टस्तेन स्वलीलया । लोकः करण्डकाकारः काकोदरवराश्रयः ॥ 180॥ तस्मिन् लोके शिवस्थानमेकमस्ति वरानने । तल्लिङ्गं काञ्चनाकारं शेषभूषणनामकम् ॥ 181॥ तत्रापि निर्मितं रम्यं मन्दिरं रत्नसुन्दरम् । रत्नप्रासादशृङ्गाग्रकोटीकोटिविराजितम् ॥ 182॥ तस्य शृङ्गस्य रत्नानि विविधान्यपि कोटिशः । तत्प्रभाभिः स लोकोऽपि भासुरः सर्वथा खलु ॥ 183॥ तत्र शेषादयो नागाः पूजयन्ति महेश्वरम् । तदुद्यानवनोत्पन्नप्रसूनस्रग्भिरादरात् ॥ 184॥ अखण्डबिल्वपत्राणि सुवर्णकमलान्यपि । तत्रामितानि तैः पूजां कुर्वन्ति मुनिपुङ्गवाः ॥ 185॥ तत्र शेषोऽपि रत्नौघैरपारैर्गिरिजापतिम् । पूजयन्ननिशं शम्भुं बिल्वैश्च कनकाम्बुजैः ॥ 186॥ तत्व केतकपुष्पैश्च मन्दारैरतिशोभनैः । सुवर्णचम्पकाकारप्रसूनैः पूजयन्ति तम् ॥ 187॥ नागकन्यासहस्राणि पूजयित्वा महेश्वरम् । नृत्यं कुर्वन्ति यत्नेन तस्मिन् शङ्करमन्दिरे ॥ 188॥ सकुटुम्बः फणिपतिः सपुत्रोऽपि महेश्वरम् । पूजयित्वा प्रसूनाद्यैः कालं नयति सादरम् ॥ 189॥ कोटिशस्तत्कुटुम्बानि तत्पुत्रा अपि कोटिशः । पूजयन्ति महादेवमतियत्नेन सन्ततम् ॥ 190॥ तेषां शिवार्चनं कायं नास्ति कार्यान्तरं तथा । विद्यमानानि कार्याणि सन्त्यक्तान्येव सर्वदा ॥ 191॥ शिवपूजनमस्माकं परमं कार्यमित्यपि । तिष्ठन्ति नागलोकस्थाः सर्वे काकोदरा अपि ॥ 192॥ शिवपूजाविनिर्मुक्तः कोऽपि काकोदरोऽपि न । अन्येषां तत्र का वार्ता तेषां कार्यं शिवार्चनम् ॥ 193॥ तेषां तथाविधा भक्तिः शिवेनोत्पादिता ततः । तथैव तेऽपि कुर्वन्ति लीलया शिवपूजनम् ॥ 194॥ लीलामात्रकृतामिताखिलजगज्जालाय तस्मै नमः तस्मै कारणकारणाय करुणापूर्णार्णवायासकृत् । तस्मै सृष्टिलयस्थितिक्षयपरव्यापारलीलारस\- व्याप्तायापि नमो नमः पुनरिदं साम्बाय तस्मै नमः ॥ 195॥ ॥ इति शिवरहस्यान्तर्गते सत्यव्रतप्रोक्तं शिवलीलावर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 39| 172\-195 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 39. 172-195 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}