शक्रकृता शिवस्तुतिः

शक्रकृता शिवस्तुतिः

बलप्रमथनं हरं बहुदबाहुसंशोभितं बलारिबलिनन्दनैः प्रथितवन्दनं शङ्करम् । बलं धनवरप्रदं बकुलपुष्पमालोज्वलं बलं विलशयाङ्घ्रिकं बडवपूज्यपादाम्बुजम् ॥ २२॥ विनीतजनवत्सलं विगतमानहृत्तापहं विमानवरसञ्चरं प्रथिनवेदगीताशयम् । विशेषणविवर्जितं विविधबन्धदुःखापहं भवाम्बुधिविशोषकं भवहरं प्रपद्ये शिवम् ॥ २३॥ श्रुतिश्रवणभूषणं मदनबाणसंशोषणं त्रिपुण्ड्रपरितोषणमुडुगणेन्द्रसम्भूषणम् । भजामि अघहारिणं सुकृतराशिसम्पूरणं स्वभक्तपरिपोषणं यमपुरादिसंहारिणम् ॥ २४॥ उडुराजकलाधरं महेशं वरकाकोदरहारभूषितम् । सुरराजसमर्चिताङ्घ्रिपद्मं भजतां नास्ति पुनर्भवो भवेषु ॥ २५॥ ॥ इति शिवरहस्यान्तर्गते शिवाख्ये शक्रकृता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः २९ । २२-२५॥ - .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 29 . 22-25.. Notes: Śakra शक्र (Indra इन्द्र) seeks pardon from, and eulogizes Śiva शिव; as He gets rid of the distress that had ensued, following annihilation of Vṛtra वृत्र. Proofread by Ruma Dewan
% Text title            : Shakrakrita Shiva Stuti
% File name             : shakrakRRitAshivastutiH.itx
% itxtitle              : shivastutiH (shakrakRitA shivarahasyAntargatA)
% engtitle              : shakrakRitA shivastutiH
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shivAkhyaH chaturthAMshaH | adhyAyaH 29 | 22-25||
% Indexextra            : (Scan)
% Latest update         : August 20, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org