% Text title : Ratikrita Shambhu Stuti % File name : shambhustutiHratikRRitA.itx % Category : shiva, gaNeshapurANa, stuti % Location : doc\_shiva % Proofread by : Preeti Bhandare % Description/comments : श्रीगणेशपुराणं उपासना (पूर्व)खण्डः । अध्याय 88 | 1.88 5-21॥ % Latest update : April 20, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ratikrita Shambhu Stuti ..}## \itxtitle{.. ratikR^itA shambhustutiH ..}##\endtitles ## रतिरुवाच । नमामि देवं गिरिजासहायं वृषध्वजं भालविलोचनं च। यः पाति लोकान् खलु सत्त्वयुक्तो निर्माति लोकान् रजसा गुणेन ॥ 5॥ यः स्वेच्छया संहरतेऽखिलेशो जगत् तमोविष्टतनुर्महेशः । यो नुः कपालं वहते जनानां भिक्षाशनः पूरयतेऽखिलार्थान् ॥ 6॥ दीनानुकम्पी भगवान् महेशो गतप्रियायाः शरणं ममास्ताम् । कर्तुं तथाऽकर्तुमदीनसत्त्वः शक्रोऽन्यथा कर्तुमपीह देवः ॥ 7॥ स मे विधत्तां शरणं गताया सौभाग्यमुच्चैर्मृतजीवनेन । नो चेदहं प्राणविसर्जनेन यशः करिष्ये विपरीतमीश ॥ 8॥ ब्रह्मोवाच । एवं तया स्तुतः शम्भुः प्रसन्नस्तामथाब्रवीत् । शम्भुरुवाच । वरं वृणु महाभागे कामपत्नि ! शुभानने ॥ 9॥ ददामि तुष्टः स्तोत्रेण सर्वान् कामान् हृदि स्थितान् । इत्थं शिववचः श्रुत्वा रतिर्हृष्टा प्रणम्य तम् ॥ 10॥ सौभाग्यकामा तं देवं निजगाद भृशातुरा । रतिरुवाच । स्वामिन् ! यदि प्रसन्नश्चेच्छृणु मे परमं वचः ॥ 11॥ रसायां दिवि भूमौ वा कान्ताः स्युः कामिनीगुणाः । मम लावण्यलेशो न तेषु क्वाऽपि त्रिलोचन ! ॥ 12॥ मां दृष्ट्वा मुमुचुः शक्रमुख्या वीर्यमपत्रपाः । ततो मे महती लज्जा जाता मे तामपाकुरु ॥ 13॥ लावण्यं च वृथा जातं विना कामेन शङ्कर । अयशो दहते मह्यं रतिः सा विधेवति च ॥ 14॥ भर्तुदानेन देवेश ! मां जीवय दयानिधे ! | एवं तया प्राथितोऽसौ शङ्करो लोकशङ्करः ॥ 15॥ उवाच श्लक्ष्णया वाचा हर्षयन् कामयोषितम् । शिव उवाच । चिन्ता मां कुरु कल्याणि ! न लज्जां कर्तुमर्हसि ॥ 16॥ स्मृतमात्रस्त्वया बाले कामः स्याद् दृष्टिगोचरः । मनसा चिन्तितो वापि मनोभूरिति संज्ञितः ॥ 17॥ पूरयिष्यति ते कामान् मान्या त्वं चभविष्यसि । विष्णोः सकाशादुत्पत्तिं रमायां प्राप्स्यते यदा ॥ 18॥ भर्ता तव जने ख्यातो नाम्ना प्रद्युम्नसंज्ञितः । भविष्यति महाभागे ! गच्छेदानीं निजालयम् ॥ 19॥ साऽऽगता शिववाक्येन मन्दिरं भृशसुन्दरम् । सस्मार तं पतिं सा तु पुरोऽनङ्गः समाययौ ॥ 20॥ ईश्वरेच्छावशात् तस्याः प्रत्यक्षं समजायत । इतिश्चाश्चर्ययुक्ता सा जहृषे पतिना सह ॥ 21॥ इति रतिकृता शम्भुस्तुतिः सम्पूर्णा ॥ \- ॥ श्रीगणेशपुराणं उपासना (पूर्व)खण्ड । अध्याय 88 | 1\.88 5\-21|| ## - .. श्रीगणेशपुराणं उपासना (पूर्व)खण्ड . अध्याय 88 . 1.88 5-21.. Proofread by Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}