दुर्वासकृतम् शङ्कराष्टकम्

दुर्वासकृतम् शङ्कराष्टकम्

स्वधामा क्षिप्रेषुर्मग इव सुभीमो (सुभीमे) दहरग- स्त्वधूमो ज्योतिस्त्वं महिमगत आद्यश्च भगवन् । अषाढं त्वामुग्रं स्थिरकरणकायेन वचसा नुमस्स्तूमोद्धेमस्तनुगतमथैनो निवपन (निवपतु) ॥ २२॥ मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् । मा नोऽवधीस्तनयं तं सुतं मे गावश्चाश्वान्हविषा त्वां यजामः । २३। शम्भोऽस्मदीयविविधेषु दुरावरेषु पापेषु निष्कृतिमतोऽप्यविनाशकेषु । एकद्विधात्रिचतुरेष्वपि पञ्चकेषु त्वं शूरभूरिषुवधिः करुणार्द्रदृष्ट्या ॥ २४॥ अन्तर्ये न भजन्ति मूढमतयो ध्यानं मनीषाततं रुद्रं त्र्यम्बकमम्बिकाबिलसितं श्रीकण्ठमीशं सदा । लिङ्गे कोमलबिल्वपल्लवजलैर्नार्चन्ति ये जिह्वया त्वद्भु(भ)क्तामलशेषभुक्तिरहिता गृह्णन्ति ते वै मलम् ॥ २५॥ देवं लिङ्गवरे सदा स्थितमहो बिल्वीदलैः कोमलै- र्नींरैर्वापि मघ(मख)क्रियासु भगवन् सोमस्य वा गह्व(ह्ल)या । भूर्णित्वा सवनेषु क्रोधितवपुर्भीमं मृगेन्द्रोपमं याचे देव सदा गिरा मधुरया मा चुक्रुधश्शङ्कर ॥ २६॥ कस्त्वां दैवतसार्वभौमरहितं याचेऽद्य (च) ईशानकं आभिस्त्वां भगवन् सदैव च नमोगीर्भिश्च रुद्रोद्यतैः । नक्तञ्चापि दिवा महेश पितरं हृद्गं बृहन्तं मृधं मृष्टन्त्वामजरं सुषुम्णमपि वै रुद्राण्यया संयुतम् ॥ २७॥ राजचन्द्रकलाधरञ्च भुवनस्येशानमिन्दुप्रभं त्वद्भक्ताः कवयो हवेम सततं त्वल्लिङ्गपूजादराः । त्वं शम्भुः प्रमतिः पितासि हितकृद्बन्धुस्त्वमेवासि मे त्वं माता परमो वयस्कृदपि मे त्वज्जामयो वा वयम् ॥ २८॥ त्वां देवञ्च भजाम शङ्कर विभो त्वद्भक्तिधारारसैः ॥ २९॥ दुर्वासाष्टकमेतदेव कलितं चित्ते कुतो दुर्वसः क्रोधो नाम भविष्यतीशभजनात्तं वै श्रियो वाञ्छिताः । उद्यच्चामरछत्रपङ्क्तिविलसन्मत्तेभकुम्भस्थिता राजद्वन्दिगणस्तुतो मधुरया वाचा सदास्ते सुखी ॥ ३०॥ ॥ इति शिवरहस्यान्तर्गते भवाख्ये दुर्वासःकृतं शङ्कराष्टकम् ॥ - ॥ श्रीशिवरहस्यम् । भवाख्यः द्वितीयांशः । अध्यायः २७ । २२-३०॥ - .. shrIshivarahasyam . bhavAkhyaH dvitIyAMshaH . adhyAyaH 27 . 22-30.. Proofread by Ruma Dewan
% Text title            : Durvasahkritam Shankara Ashtakam
% File name             : shankarAShTakamdurvAsakRRitam.itx
% itxtitle              : shankarAShTakam durvAsakRitam (shivarahasyAntargatam)
% engtitle              : shankarAShTakam durvAsakRitam
% Category              : shiva, shivarahasya, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhavAkhyaH dvitIyAMshaH | adhyAyaH 27 | 22-30||
% Indexextra            : (Scans 1, 2)
% Latest update         : September 16, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org