% Text title : Chitraguptakritam Shankararadhana Mahimavarnanam % File name : shankarArAdhanamahimavarNanaMchitraguptakRRitam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 17| 28-52 ॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Chitraguptakritam Shankararadhana Mahimavarnanam ..}## \itxtitle{.. चित्रगुप्तकृतं शङ्कराराधनमहिमवर्णनम् ..}##\endtitles ## स्मृत्वा शङ्करमाराध्यममरप्रवरं वरम् । यो याति तस्य विजयः सुखान्यपि पदे पदे ॥ 1॥ शङ्कराराधनं कार्यं गमने समुपस्थिते । तद्दूरगमने ताक्त् अदूरगम्ननेऽपि वा ॥ 2॥ नानासाधनयुक्तोऽपि शङ्कराराधनं विना । तैः साधनैः फलं तावत् न प्राप्नोत्येव सर्वथा ॥ 3॥ अलं बहुविधैर्यत्नैः अलमायासकोटिभिः । अलमन्यैरुपायैर्वा कालकालार्चनं विना ॥ 4॥ साधनानां साधनत्वं सम्पादयति सत्वरम् । महेशाराधनं तेन विना तत्स्यादसाधनम् ॥ 5॥ शङ्कराराधनं मुख्यं सर्वसाधनसाधनम् । तदेव सफलं मन्ये तदन्यद्विफलं खलु ॥ 6॥ न जानन्त्येव मूढास्ते मुख्यं तु फलसाधनम् । शङ्करार्चनमेत्रेति वेदबाह्याः स्वभावतः ॥ 7॥ कस्यचिद्भूरिपुण्यस्य शिवाराधनमेव मे । फलसाधनमित्येषा प्रमा भवति भाग्यतः ॥ 8॥ शाङ्करा एव तत्त्वज्ञाः तेपामभ्युदयः सदा । शिवाराधनमात्रेण नान्यापेक्षा प्रजायते ॥ 9॥ शक्तिः कल्पतरूणां या शक्तिः सुरगवामपि । ततोऽप्यनन्तगुणिता सा शिवाराधनस्य हि ॥ 10॥ शङ्करार्चनसामर्थ्यं न कस्यापि जगत्त्रये । येन ब्रह्मत्वमाप्नोति विष्णुत्वं मुक्तिमन्ततः ॥ 11॥ शिवार्चनरसः कोऽपि भूरिपुण्यस्य जायते । स रसो दुलम्भो लोके सुधारससमः स तु ॥ 12॥ शङ्करानुग्रह्मदेव शिवाराधनधीर्भवेत् । सैव सूते फलं तावत् विमलं तदपेक्षितम् ॥ 13॥ शिवाराधनमेवैकमभीष्टफलसाधनम् । तदन्यत् साधनाभासं तेन किं जायते फलम् ॥ 14॥ पिपासोपशमो लोके कथं वा मृगतृष्णया । सा चेत् तदा तदार्तस्य जलपानादिकक्रिया ॥ 15॥ (तदा न स्यात्) शुक्तिका रजतत्त्वेन ज्ञाता किं केनचित् क्वचित् । साधयत्यतियत्नेन कामिनीकरकङ्कणम् ॥ 16॥ तस्माद्भ्रमास्पदं यावत् तावन्न फलसाधनम् । साधनत्वेन विज्ञातं फलं साधयति ध्रुवम् ॥ 17॥ प्रमितं साधनत्वेन केवलं शिवपूजनम् । तनैव सिद्धिरन्येन न सिद्धिरुपजायते ॥ 18॥ तथा सति प्रसङ्गे नाप्यनायासेन साधितम् । शिवार्चनं फलं सूते नित्यं यद्यदपेक्षितम् ॥ 19॥ अतः परं प्रयत्नोऽपि कर्तव्यः शिवपूजने । तेन तद्दर्शनोस्पन्नपापनाशो भविष्यति ॥ 20॥ महाघगिरिसङ्घातवज्रमीशानपूजनम् । तेन तत्पापविलये भयशङ्का न जायते ॥ 21॥ तावत्तापभयं भक्त्या यावन्नाराध्यते शिवः । ठदाराधनमात्रेण दग्धाः पातक्ककोटयः ॥ 22॥ महापापशरीरस्य विषं शङ्करपूजनम् । तस्य तावत्तस्य नाशः सत्वरं खलु जायते ॥ 23॥ एतस्मिन्नन्तरे तत्र कश्चिदार्तस्वरः श्रुतः । ततः परं म्लानचित्तः त्वरया स ययौ यमः ॥ 24॥ ततः परं तं विलोक्य भस्मोद्धूलितविग्रहम् । शिवलिङ्गार्चकं शुद्धं ददशे मुनिपुङ्गवम् ॥ 25॥ ॥ इति शिवरहस्यान्तर्गते चित्रगुप्तकृतं शङ्कराराधनमहिमवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 17| 28\-52 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 17. 28-52 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}