% Text title : Shankara Mahatmyam % File name : shankaramAhAtmyam.itx % Category : shiva, vAsudevAnanda-sarasvatI, mAhAtmya % Location : doc\_shiva % Author : vAsudevAnandasarasvatI TembesvAmi % Description-comments : From stotrAdisangraha % Latest update : May 12, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Shankara Mahatmyam ..}## \itxtitle{.. shrIsha~NkaramAhAtmyam ..}##\endtitles ## %10 IshAvAsyamidaM sarvaM chakShoH sUryo ajAyata | iti shrutiruvAchAto mahAdevaH parAvaraH || 1|| aShTamUrtairasau sUryo mUrtitve parikalpitaH | netraM trilochanasyaikamasau sUryastadAshritaH || 2|| yasya bhAsA sarvamidaM vibhAtIti shruterime | tameva bhAntamIshAnamanubhAnti khagAdayaH || 3|| IshAnaH sarvavidyAnAM bhUtAnAM cheti cha shruteH | vedAdInAmapyadhIshaH sa brahmA kairna pUjyate || 4|| yasya saMhArakAle tu na ki~nchidavashiShyate | sR^iShTikAle tu punaH sarvaM sa ekaH sR^ijati prabhuH || 5|| sUryAchandramasau dhAtA yathApUrvamakalpayat | itishrutermahAdevaH shreShTho.archyaH sakalArchitaH || 6|| vishvaM bhUtaM bhavadbhavyaM sarvaM rudrAtmakaM shrutam | mR^ityu~njayastArako.ataH sa yaj~nasya prasAdhanaH || 7|| viShamAkSho.api samadR^iksAshivo.api shivaH sa cha | vR^iShasaMstho.apyativR^iSho guNAtmApyaguNo.amalaH || 8|| yadAj~nAmudvahantyatra shirasA sAsurAH surAH | annaM vAto varSha itIShavo yasya sa vishvapAH || 9|| bhiShaktamaM tvAM bhiShajAM shR^iNomIti shruterayam | svabhaktasaMsAramahArogahartApi sha~NkaraH || 10|| iti shrIvAsudevAnandasarasvatIvirachitaM shrIsha~NkaramAhAtmyaM sampUrNam | ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}