% Text title : Shri Shankara Stotram 2 % File name : shankarastotram2.itx % Category : shiva, vAsudevAnanda-sarasvatI % Location : doc\_shiva % Author : vAsudevAnandasarasvatI TembesvAmi % Description-comments : From stotrAdisangraha % Latest update : May 12, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Shankara Stotram 2 ..}## \itxtitle{.. shrIsha~Nkarastotram 2 ..}##\endtitles ## %20 OM कारवाच्य सकलार्चितपादपद्म न ष्टस्वकष्ट तव नौमि सुभद्रसद्म ॥ म त्तारिहन्तृचरणं शरणं सदाप्ता\- स्ते भूय ईश जननीजठरं न चाप्ताः ॥ 1॥ अ हं त्वदर्चाविधिं न जाने स्तु त च गिरिजासूनु जाने ॥ भ क्तिस्त्वयीशे न दृढा ममास्ति ग रिष्ठसत्सङ्ग उतापि नास्ति ॥ 2॥ वन दे पदे ते भुवनाधिराज वि द्याधिराजाप्यमृताधिराज ॥ श्वे तद्युते भक्तपते नमस्ते श्व भ्राझ्झटित्युद्धर मां भवाख्यात् ॥ 3॥ रा जासुराणां त्वमभीष्टदाता य द्यप्यहो सिद्धनिधिप्रदाता ॥ म हाश्मशाने नृकरोटिमालां हा र्देन धृत्वा प्रकरोषि लीलाम् ॥ 4॥ दे वाङ्गलेपनमुतापि चिताविभूतिर् वा हो वृषः सहचरास्तव भूतवाराः य स्याङ्कुशं त्वगशिवापि शिवापि तेऽस्ति त्रि ष्वीशितः पितृवने सवनेऽपि वासः ॥ 5॥ यं ताखिलस्येदृश ईश तेऽपि ब लारिमुख्या अमरा हि तेऽपि का शीश जानन्ति परं न तत्त्वं य स्येश मां चानुगृहाण स त्वम् ॥ 6॥ त्रि विक्रमोऽप्यब्जभ्जभवश्च लिङ्गं पु रा परिच्छेत्तुमनीश्वरौ ते ॥ रु द्रेदृशस्ते गुणवर्णनाय षा ण्मातुरे भास्य गुरो प्रभुः कः ॥ 7॥ य स्त ईश परिकीर्तयेद्गुणान् त्रि ष्वपीह सवनेषु भक्तिमान् ॥ पु ण्यवानिह भवेत्तथा नरो रां कवाम्बरधरोऽपि नापरः ॥ 8॥ त पो जपो यज्ञमुखा क्रिया या का चित्प्रमादाद्विकला यदि स्यात् ॥ य न्नामसङ्कीर्तनतः सुपूर्णा त्रि दृग्भवेत्त्वां तमजं गृणामि ॥ 9॥ का लो मृकण्डात्मजमर्कचन्द्रमोऽ\- ग्नि नेत्रं नेतुं समुपागतस्तदा ॥ का लान्तकागच्छशिवेत्यहो तदाऽऽ\- ला पश्रुतेस्त्वं तमु मुक्तवानसि ॥ 10॥ य स्मै सकृन्नमश्चक्रे बाणरावण आसुरः । का मपूर्तिस्तयोरासीत्सम्पद्देवश्रियोऽधिका ॥ 11॥ ला भोऽपरो नश्वर एव कामोऽ\- ग्नि वद्घृतेनेश न कामभोगैः ॥ रु द्रोप्रशाम्यत्यत एव देहि द्रा क्षान्तिदां त्वय्यचलां सुभक्तिम् ॥ 12॥ य त्नं विना दुःखमपैति यद्वत् नी रागमप्येति सुखं च तद्वत् ॥ ल ब्धुं यते तन्न वृणोमि चार्थं कं चित्त्वयीशार्पय भक्तिमेकाम् ॥ 13॥ ठा ये विदा तानपि भक्तियोगो य थानुगृह्णाति तथा परो नो ॥ स र्वेऽपि यस्मादिह पावनाः स्यु\- र्वे दाः प्रमाणं त्विह संशयो नो ॥ 14॥ श्व पाकमुख्या अपि यस्य भक्त्या रा जन्त ईशान तवैव लोके ॥ य ज्ञेश चण्डालसुतापि याता स तीं गतिं विश्रुतमेतदस्ति ॥ 15॥ दा रात्मजागारधनादि सर्वं शि वेह सन्न्यस्य सदा भजन्ति ॥ वा मं परं त्वां मुहुरत्र ते किं य मीश मृत्यूद्भवदुःखभाजः ॥ 16॥ श्री कण्ठ सूर्येन्दुपयोनभोऽग्नि\- म रुद्धरात्मान इमास्तनूस्ते ॥ हा लाहलादानिशमानतोऽस्मि दे वाधिदेवेश्वर मे प्रसीद ॥ 17॥ वा ताशनोपवीतो य उ पञ्चास्यस्त्रिलोचनो नग्नः ॥ न न्दिगतो दशहस्तो मः केस्य स पातु मुन्मग्नः ॥ 18॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीशङ्करस्तोत्रं सम्पूर्णम् । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}