% Text title : Shankara Stotram % File name : shankarastotram5.itx % Category : shiva, moropanta, stotra % Location : doc\_shiva % Author : Mayurakavi or Moropanta % Proofread by : Rajesh Thyagarajan % Description/comments : Stotras composed by Moropanta mayUrakavi % Latest update : December 23, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shankara Stotram ..}## \itxtitle{.. sha~Nkarastotram 5 ..}##\endtitles ## (स्वागतावृत्तं) पर्वरात्रिरमणामृतभासां(1) सर्वगर्वहर ! | निर्मलकान्ते ! पर्वतेश्वरसुताधव! शम्भो! शर्व! मामव नतं जनमार्तम् ॥ 1॥ पङ्कराशिमपि पावनकीर्ते! | रङ्कराजमव मां करुणाब्धे! (2)शङ्कराऽनतमलं तव कर्तुं कं कराब्जमनघं न सदीड्यम् ॥ 2॥ पादपा(3) दिविषदां न यथा ते पादपांसुरखिलेश सुखाप्त्यै । सादरा तव मतिर्भजदिष्टे(4) याऽदरादवति संश्रितवर्गम् ॥ 3॥ (5)स्वर्गवास्यरिशतक्षयकर्मानर्गलप्रथितनिस्तुलशक्ते! | भर्ग! तेऽद्य भजतोऽपि न (6)षण्णां वर्ग एष निहतो द्विषतां मे ॥ 4॥ नेदमन्नवसनादपि कालात्ते दरव्यसनमीश! | लभन्ते । वेदगीतगुण! ते शिव ! दृष्टा ये दयामृतरसार्दृशात्र ॥ 5॥ व्यालदष्टमिव भेकशिशुं मां कालदष्टमव दीनमनाथं । भाललोचन! महेश्वर ! शम्भो! बालशीतकरशेखर! शर्व ! ॥ 6॥ सन्तु कल्पशतसञ्चितनानामन्तुकोटय(7) उमेश! | तथापि । जन्तुभिस्तु शरणीकरणीयस्त्वं (8)तुषाररुगिवाखिलप्तैः ॥ 7॥ कामकोपमुखशत्रुभिरुग्रैरामयैरतितराकुलचताः । हा महेश! किमहं वद कुर्यां नाम तेऽप्यलमयं न गृहीतुम् ॥ 8॥ देव! | या(9) मुदिह सा खलु तोयादेव यादसि महत्यपि वाल्पे । सेवया तव सुखं जगति त्वामेव यामि शरणं श्रुतकीर्तिः ॥ 9॥ इन्दुचूड! | गृणतां तव कीर्तिं बिन्न्दुतां भजति संसृतिसिन्धुः । विदुना(10) तदिह सैव निषेव्या किं (11)दुरीश्वरगुणैर्वत गीतैः ? ॥ 10॥ दासवत्सल! | भजन्ति सुरास्त्वां वासवप्रभृतयः प्रभुमाद्यं । हा सहास! पदमेव न नम्रो व्यासवत्कविरपि स्वगुरुं यः ॥ 11॥ कापि नाकजनमङ्गलमूर्तिर्या पिनाकसमलङ्कृतपाणिः । पापिना करुणया द्रुतचित्ताप्यादृता बत मया न हृदिस्था ॥ 12॥ मूलमुग्रविपदा स्मरमक्ष्णा तूलमग्निरिव योऽदहदीशः । कूलमस्य महतो भवसिन्धोः शूलपाणिरभयाय ममास्तु ॥ 13॥ (12) साहिमुग्रमपटं(13) जटिलं त्वां सा हिमाद्रितनयेश! | यथासौ । भो! जडस्य मम धीस्तव पादाम्भोजमुत्कहृदयाभ्युपयाता(14) ॥ 14॥ अस्तु नाम तव सम्पदभावो वस्तुना(15) मम मुदीश्वर! | येन । तत्त्वयास्ति विधृतं खलु कण्ठे तत्त्वमाद्यमुरु मङ्गलमेकम् ॥ 15॥ अद्य हन्त कृपणः किमु कुर्यां यद्यहं तव दृशा नहि दृष्टः । चित्रमेतदयि! पङ्कजबन्धु मित्रमेव भवतो बहु मन्ये ॥ 16॥ योगिर्भिर्न शिव! | केवलमुग्रैर्भोगिभिः श्रितपदोऽप्यसि शम्भो ! त्वां ततोऽस्म्युपगतः शरणं तत्स्वान्ततोषद यशोर्णव! पाहि ॥ 17॥ (औपच्छन्दसिकं वृत्तं) किमनङ्गपिशाचयुक्सदाहं न मनो भूतभयङ्करं श्मशानं । भवता भवतापभागशुद्धं(16) मम वासाय हरोररीकृतं ते ॥ 18॥ (शिखरिणीवृतं) नतोऽहं ते हन्तेश्वर ! चरणयोर्भूरिदययो\- रतः शम्भो! शं भो! वितर हर! मह्यं त्वमतुलं । कृतं (17)नागो नागोत्तमवलयकैर्न भ्रमवशः क्षमा कार्या; (18)कार्याधव! तव कथा न क्षमिनुता? ॥ 19॥ (पृथ्वीवृत्तं) अनाहृतमुमेश! ते (19)श्रुतिशतस्तवैकास्पदं (20) पदं तदितरद्गुरु स्वहितमित्यरं सेवितम् । जनेन बत येन तत्सपदि तस्य कालाकुलं किमुग्रविपदा भवेन्न जनकं पदं कम्पदम् ॥ 20॥ (21)पुनाति न भवान्प्रभो! कमिह कीर्तितः कीर्तितः ददाति न फलं मुदामतिशयाचितं याचितम् । किमास्त उत नान्तिकेऽप्यहह मेऽनया मेनया तयेव कुधिया विभो! त्वमपमानितोऽसि ध्रुवम् ॥ 21॥ प्रसादमुपवर्णितं शिव ! तवोपमन्यावहं शृणोम्यसकृदादरात्कविभिरुत्तमैरुत्तमम् । भवन्तमपि भूतपं सदयमाशुतोषं भवं प्रभुं त्रिजगतां गुरुं शरणमागतस्त्वामतः ॥ 22॥ (द्रुतविलम्बितवृत्तं) भव! | न तेऽवनते कठिनं मनः सुरगुरोरगुरोरिव भोगिनि । (22)कुरु चिरं रुचिरं शिरसीश ! मे स्वपदमापदमाशु यदुद्धरेत् ॥ 23॥ (हरिणीवृत्तं) वरद! करदः संसृत्यब्धौ त्वमेव निमज्जता सदसि यदसि ख्यातः सत्यं सतामिति सर्वथा । भवति भवतिग्मांशौ सत्याः(23) कथं न तमःक्षतिः सदयपद ! यद्युक्तं तद्भोः ! कुरुष्व । नमोऽस्तु ते ॥ 24॥ (पुष्पिताग्रावृत्तं) स्मरहर! | करुणाघन ! त्वमेकां शृणु निजभक्तमयूरसूरिकेकाम्(24) | त्वमसि तमसि दिव्यदृष्टिरन्धो भ्रममिह दीन इतोऽस्मि दीनबन्धो! ॥ 25॥ इति श्रीरामनन्दनमयूरेश्वरकृतं श्रीशङ्करस्तोत्रं सम्पूर्णम् । श्रीशङ्करार्पणमस्तु । असहिष्णुनोग्र! | भवता हृदये दारिद्र्यदुःखमत्युग्रं । पीतमपि विषं तस्माद्भीतमतः कण्ठ एवास्ते ॥ 1॥ टिप्पणि 1| पर्वरात्रिरमणः पूर्णिमाचन्द्रस्तस्यामृतभासां सर्व गर्व हरतीति तत्सम्बुद्धौ । तेभ्योऽप्यतिधवलस्तापशान्तिकरश्च । 2| हे शङ्कर तव सदीड्यं कराब्जं के आनतं अनघं निष्पापं कर्तुमलं न इत्यन्वयः । सर्वानपि नताननघान् विदध्यादिति भावः । 3| हे आखिलेश सर्वेश । यथा ते पादपांसुः सुखाप्त्यै भवति तथा दिविषदां पादपा अपि न इत्यन्वयः । 4| भजतां भक्तानामिष्टे । 5| स्वर्गवासिनामराणां शतं तस्य क्षयकर्मणि विनाशेऽनर्गलमन्याहतं प्रथिता निस्तुला शक्तिर्यस्य तादृशः तत्सम्बुद्धौ । 6| षण्णां द्विषतां वर्गः कामादिषट्कम् । 7| मन्तवोऽपराधास्तेषां कोटयः । 8| तुषाररुग् धवलः त्वं हिमगिरिश्च । 9| अल्पे वा महति वा यादसि जलजन्तौ वा मुदिह वर्तते सा खलु तोयादेव. एवं तवैव सेवया जगति सुखमिति योज्यम् । 10| विन्दुना प्राज्ञेन । 11| दुष्टा ईश्वरा राजादयः । 12| सनागम् । 13| अपटं दिगम्बरम् । 14| उत्कमुत्कण्ठितं हृदयं यस्यास्तादृशी धीः । 15| येन वस्तुना मम मुत् तत् त्वया कण्ठे विधृतमित्यन्वयः । 16| भवस्य संसारस्य तापं दुःखं भजतीति तादृक् । अशुद्ध च मम मनो भवता वासाय नाङ्गीकृतं किमित्यन्वयः । 17| न आगः इति पदच्छेदः । 18| का आर्याधव इति पदच्छेदः । आर्या पार्वती । तव का कथा क्षमिभिर्नुता नेत्यन्वयः । 19| श्रुतिशतस्य यः स्तवस्तस्या मुख्यमास्पदम् । 20| हे उमेश ! येन जनेन ते श्रुतिशतस्तवैकास्पदं पदमनादृतं तदितरद् गुरु च स्वहितं द्रुतं सेवितं तस्य तत्स्वहितं कालेन मृत्युना व्याकुलं सत् उग्रविपदां पदं न भवत् किम् । कम्पदं पदं स्थानं न भवेत् किं इत्यन्वयः । 21| हे प्रभो! कीर्तितः कीर्त्या । कीर्तिवर्णनेन कीर्तितः स्तुतो भवानिह कं न पुनाति कं च याचितं मुदामतिशयेनाचितं व्याप्तं च फलं न ददाति । सर्वानपि ददात्येवेत्यर्थः । तत्फलं तवान्तिके आस्ते उत न इत्यनया कुधिया तया मेनयेव त्वं ध्रुवमपमानितोऽसीत्यन्वयः । 22| चिरं रुचिरं स्वपदं मे शिरसि कुर्वित्यन्वयः । 23| सति AH इति पदच्छेदः । तिग्मांशौ सति तमःक्षतिः कथं न भवतीत्यन्वयः । AH इति खेदे । 24| \ldq{}मयूरमुग्धकेकां\rdq{} इति पाठः । मुग्धा रुचिरस्वना । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}