शिलादकृता शिवस्तुतिः

शिलादकृता शिवस्तुतिः

तमेकरुद्रमीश्वरं विज्ञानतां तमेकघा न चैव भेदसन्ततिर्भयं न चैव तस्य हि । तमेकमेव सन्तमप्यनेकधाऽवदच्छ्रुतिः सुरेन्द्रनायकादिनामभिस्तमेव तं भजे ॥ ३८॥ न हि द्वितीयसम्भवं महेश्वराजगद्गतं द्वितीयकल्पनावशाद्भयं भवेत तस्य हि । द्विधैव देहभेदतो भजेऽद्य कृष्णपिङ्गलं सुमङ्गलं शिवायुतं दिवाकरान्तरं सदा ॥ ३९॥ गुणत्रयातिदूरगं त्रिलोचनं त्रिमूर्तिगं त्रिधामभूमसामभिस्त्रिलोकवासमीश्वरम् । भजे त्रिमात्रसङ्गतं तथोमिति श्रुतीरितं अहा वुहा वु इत्यथो सुसामवेदवोधदम् ॥ ४०॥ चतुर्भुजाङ्गदेऽङ्गजवदग्धभस्मधारकं चतुःश्रतीमिरीयमानपादुकं परं शिवम् । चतुर्विधार्थभोगदायकं चतुर्दिशाम्बरं चतुर्मुखस्तुतं भजे चतुर्थमद्वयं सदा ॥ ४१॥ भजामि कोशपञ्चकादिकाशमीश्वरं प्रभुं प्रपञ्च पञ्चभूतहृत्सुपञ्चबाणहृत्तमोनिवारकम् । (भजामि कोशपञ्चकादिकाशमीश्वरं प्रभुं सुपञ्चबाणहृत्तमोनिवारकं परं शिवम् ।) सुपञ्चवर्णमन्त्ररूपिणं महाघपञ्चवारणं नमःशिवायमन्त्रतः प्रसन्नमीश्वरं सदा ॥ ४२॥ ॥ इति शिवरहस्यान्तर्गते शिवाख्ये शिलादकृता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः ३ । ३८-४२॥ - .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 3 . 38-42.. Notes: Muni Shilada (Shilashana) beseeches Śiva शिव to grant His Grace for wish fulfilment. Proofread by Ruma Dewan
% Text title            : Shiladakrita Shiva Stuti
% File name             : shilAdakRRitAshivastutiH.itx
% itxtitle              : shivastutiH (shilAdakRitA shivarahasyAntargatA)
% engtitle              : shilAdakRitA shivastutiH
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shivAkhyaH chaturthAMshaH | adhyAyaH 3 | 38-42||
% Indexextra            : (Scan)
% Latest update         : August 20, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org