% Text title : Shri Shiva Ashtakam % File name : shivAShTakam8.itx % Category : shiva, aShTaka % Location : doc\_shiva % Author : gAyatrisvarUpa brahmachari % Proofread by : Vani V % Description/comments : Author/publisher comment mentions the cost of the book as bhagavadbhakti % Latest update : January 7, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{..Shri Shiva Ashtakam ..}## \itxtitle{.. shrIshivAShTakam ..}##\endtitles ## || श्रीगणेशाय नमः ॥ सदा निर्विकल्पं सदा चित्स्वरूपं सदा सत्स्वरूपं सदाऽनन्दरूपम् । सदा पूर्णरूपं सदा नित्यरूपं सदैकस्वरूपं शिवं त्वां नमामि ॥ 1॥ सदा निर्गुणं सद्गुणं वा सदैव सदाऽनन्तरूपं च एकं सदैव । सदा शान्तरूपं च शुभ्रं सदैव सदैकस्वरूपं शिवं त्वां नमामि ॥ 2॥ सदा ज्ञानिनां ज्ञानरूपं त्वमेव सदा योगिनां ध्यानगम्यं त्वमेव । सदा प्राणिनां प्राणरूपं त्वमेव सदैकस्वरूपं शिवं त्वां नमामि ॥ 3॥ सदा ब्रह्मणा प्रार्थनीयस्वरूपं सदा विष्णुना वन्दनीयस्वरूपम् । सदा धामतत् चिद्घानानन्दरूपं सदैकस्वरूपं शिवं त्वां नमामि ॥ 4॥ सदा वेदशास्त्रेण स्तुत्यं महेशं सदा देवदेवादिदेवं महेशम् । सदा ब्रह्मसूत्रादिमृग्यं महेशं सदैकस्वरूपं शिवं त्वां नमामि ॥ 5॥ सदा सृष्टिनां सर्जकं तं महेशं सदा सृष्टिनां पालकं तं महेशम् । सदा सृष्टिनां नाशकं तं महेशं सदैकस्वरूपं शिवं त्वां नमामि ॥ 6॥ सदा सर्वदा चिन्तनीयं महेशं सदा सर्वदा वन्दनीयं महेशम् । सदा सर्वदा कीर्तनीयं महेशं सदैकस्वरूपं शिवं त्वां नमामि ॥ 7॥ सदा शुद्ध बुद्धं सदा मुक्तरूपं सदाऽनन्तमेकं सदा चित्स्वरूपम् । सदा सर्वदा निर्मलं नित्यरूपं सदैकस्वरूपं शिवं त्वां नमामि ॥ 8॥ इदं शिवाष्टकं स्तोत्रं भक्ति श्रद्धासमन्वितः निवेदयाम्यहं शम्भो प्रसन्नो भव सर्वदा ॥ 9॥ इति गायत्रीस्वरूप ब्रह्मचारीविरचितं श्रीशिवाष्टकं सम्पूर्णम् । भगवत् समर्चना प्राक्कथन चौरासी लक्षयोनियों में मनुष्य योनि सर्व श्रेष्ठ है । प्रभूत पुण्य द्योतक इस मानव शरीर को पाकर कर्तव्याकर्तव्य में हमें शास्त्र प्रमाण ही मानना चाहिए । आगे चलकर यही शास्त्र हमारे लिए सच्चिदानन्द प्रभु की प्राप्ति को ही मानव जीवन की सफलता का बोध कराते हैं । शास्त्रोक्त उपासना पद्धतियों में साधक को साध्य की सिद्धि में भक्ति ही एकमात्र सरलतम साधन है । भक्त एवं भक्ति दोनों की महिमा भगवत् प्रतिपादित ही है । भक्ति सूत्रोपनद्ध श्रीहरि अपने लोक का सर्वथा त्याग कर भक्त के हृदय में निवास करते हैं । इसी विश्वास के साथ प्रार्थना स्तुति एवं आरती रूपी प्रसून सर्वान्तर्यामी प्रभु के चरणों में अर्पित कर रहा हूँ । मात्र हमारी यही लोकेषणा है कि प्रभु के चरणों में सबका प्रेम बना रहे । त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये । विनीत \- गायत्रीस्वरूप ब्रह्मचारी श्रीमुमुक्षु भवन अस्सी, वाराणसी\-5 भाद्रपद शुक्ल अनन्त चतुर्दशी संवत् 2028 मूल्य bhagavadbhakti ## Proofread by Vani V \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}