% Text title : shivAShTamUrtistotram % File name : shivAShTamUrtistotram.itx % Category : shiva % Location : doc\_shiva % Transliterated by : NA % Proofread by : Madhura Bal madhurabal11 gmail.com % Latest update : August 27, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri shivAShTamUrtistotram ..}## \itxtitle{.. shrIshivAShTamUrtistotram ..}##\endtitles ## OM तत्सदित्यमलधीभिरधीयमान\- मानन्दकन्दमवबोधमसद्विविक्तम् । यं ग्राहयन्ति निगमागमशासनानि प्रत्यक्तया तमगजापतिमाश्रयामः ॥ 1॥ OM भूर्भुवःस्वरिति तत्सवितुर्वरेण्यं ध्यायेम मन्मथरिपोर्धिषणाः क्रियासु । यन्नः प्रचोदयति भर्ग ऋगादिभिस्त\- द्गीतस्य शम्भुशिवरुद्रमुखैः पदौघैः ॥ 2॥ यस्मादिदं जगदशेषविशेषहीना\- ज्जातं भुजङ्गम इव प्रतिभाति रज्ज्वाम् । यस्मिन्विनश्यदखिलं न खिलं यमेति हंसं नुमस्तममलं मुनिमानसानाम् ॥ 3॥ ब्रह्माच्युतादिमुकुटव्यतिषक्तपुष्प\- मालाविलासरसतुन्दिलितारुणश्रीः । भूयान्मृगाङ्ककलिकाललितावतंस\- पादाब्जरेणुरभिवाञ्छितसिद्धये नः ॥ 4॥ आमोदितो दितिजनाथशिरःप्रसूनै\- र्देवेन्द्रमौलिसुमनोमकरन्दपीनः । बुद्{}ध्या युनक्तु शुभया भवतापहारी मुग्धेन्दुमौलिचरणाम्बुजरेणुरस्मान् ॥ 5॥ आह्लादकत्वमपि चिन्तनतोऽधिगन्तुं शीतांशुरग्निरखिलाशनदोषहानिम् । हार्दान्धकारपरिहारपटुत्वमर्को यं सेवते नयनभावगतस्तमीडे ॥ 6॥ जूटेऽपगां शिरसि चन्द्रकलां कृशानुं भानुं सुधांशुमधिदृष्ट्यधरे स्मितं च । कण्ठे विषं हृदि कृपाममृतं करे च कृत्तिं कटौ मृगपतेरगराजपुत्रीम् ॥ 7॥ अङ्के शिरांस्यपि मनांसि पदाब्जयुग्मे देवासुरेशयमिनां भसितं सितं च । भूषाविधौ च भुजगान्भवमादधानं ज्योत्स्नाब्धिफेनघटितामिव मूर्तिमीडे ॥ 8॥ रङ्गःस्थलीश पुरुषार्थचतुष्टयस्य रक्षास्पदं कृतलयस्खलितामराणाम् । पुष्णाति मातृवदशेषजनानसौ या सर्वंसहा विजयते तव मूर्तिरेषा ॥ 9॥ आप्यायिनी तनुभृतां मलनाशिनी च धात्रीव नाकफलकर्मनिदानमेकम् । येयं त्रिलोकसुखदा विविधात्मना सा मूर्तिर्विभो विजयते तव जीवनाख्या ॥ 10॥ आधाय वेदविधिना शिव पञ्चधा यां प्रीणन्ति दानवरिपून् कृतिनो वितानैः । कर्त्री लयस्य जगतामपि पालनस्य सा ते तनुर्विजयते हुतभुक्स्वरूपा ॥ 11॥ यां जीवनौषधमिमां पवनाभिधानां त्यक्त्वा न जीवितुमपि क्षणमेकमीष्टे । कोऽपीह गन्तुमपरत्र च लोकयात्रा\- नेत्री तनुर्विजयते तव सा महेश ॥ 12॥ आधारमीश गणनातिगताण्डकानां सीम्नामभूमिरखिलान्तरबाह्यलीना । मीना इवान्तरुदकं भुवनानि यस्या\- माभान्ति सा विजयते तनुरम्बरं ते ॥ 13॥ उच्चावचासु तनुषु प्रविशन्सुखैको नानाविधः स्फुरति यः पुरुषोऽविवेकात् । मुक्तोऽपि बद्ध इव भाति च सच्चिदात्मा सा ते तनुर्विजयते जगदेकबन्धो ॥ 14॥ ह्लादं तनोति कुरुते तमसो विनाशं तापं धुनोति विबुधानपि चौषधीर्या । पुष्णाति सा त्रिभुवनाभरणोज्ज्वलश्री\- रीशान ते विजयतेऽमृतभानुमूर्तिः ॥ 15॥ या स्तूयते श्रुतिभिरीश तनूरशेष\- लोकप्रवृत्तिजननी तिमिरं धुनाना । देवैः कृताञ्जलिपुटैर्मुनिभिश्च सा ते नित्यं नुता विजयते तपनाभिधाना ॥ 16॥ अष्टाभिराभिरशरीर तनूभिरस्मां\- स्त्रायस्व लोकधिषणातिगतप्रभाव । बन्धुर्न कोऽपि भवदुःखशतार्दितानां कारुण्यमङ्गलगृहाद्भवतः परोऽस्ति ॥ 17॥ आर्ता वयं भव भवप्रभवामयैस्त्वं चार्तार्तिनाशनमखे खलु दीक्षितोऽतः । अर्थामहे निहतकाम निकाममेत\- द्बाधौघबाधनविधौ कुरु मावहेलाम् ॥ 18॥ संसारवाडवशिखापरिलीढगात्रा\- न्पात्रान्सुधारसभराकुलदृक्छटानाम् । त्वं चेदकारणकृपाकुलवासभूमि\- र्भूमञ्जहासि बत कं कृपणाः श्रयन्तु ॥ 19॥ संसारसागरभयङ्करगोधिकानां चेञ्त्रायसे बत न मां कवलीभवन्तम् । ब्रूयान्न कः कृपणशोकविमोककारि\- न्कारुण्यमस्तमगमत्किल निर्निमित्तम् ॥ 20॥ शम्भो सुधाकरकलाकलितावतंस स्थाणो सुधाशनसरिल्ललितावचूड । श्रीकण्ठ कातरमनाथमनाथबन्धो त्रायस्व शोकदलितं करुणाम्बुधे माम् ॥ 21॥ स्वर्गापगाच्छुरितशीतमयूखभानु\- वर्धिष्णुगौररुचिरञ्जितरम्यमूर्तिः । भूयादनङ्गदमनो दमनो रिपूणां नालिङ्गितार्थकरुणावरुणालयो नः ॥ 22॥ गङ्गगधरा शशिकलाललिता त्रिनेत्रा नीला गले करतलेऽमृतकुम्भभर्त्री । कर्पूरपूरघटितेव पुनातु काचि\- त्सौभाग्यसम्पदतुला गिरिराजपुत्र्याः ॥ 23॥ क्षीराब्धिफेनशरदिन्दुसुधावदात कृत्या भवाति न कदापि भवामयानाम् । यस्मात्कृपारसमवाप्य भुवः स विज्ञः पीयूषपाणिरवताद्भिषजां वरेण्यः ॥ 24॥ येनाक्रियन्त भुवनानि विचित्रभोग\- योगाभिरामविषमाणि कपालयुग्मे । कीर्णानि नाकिनरनागमुखैः स नोऽव्या\- द्ब्रह्माण्डभाण्डघटनाचतुरः कुलालः ॥ 25॥ ससारदुर्जरपटं त्रिभिरेव तेने चित्रं गुणैरपगताखिलतर्कचर्चाम् । बिभ्रच्चमत्कृतिकरीं रचनामसौ यः पायान्मृगाङ्कमुकुटः प्रथमः कुविन्दः ॥ 26॥ आह्लादिनो विजयिनः शमिनोऽपि चार्ता\- न्क्रूरान्विधाय नटयन्नृसुरादिपात्रान् । यो मोदते स सुखयत्वनपेक्षकोऽस्मा\- न्ब्रह्माण्डनाटकमहामतिसूत्रधारः ॥ 27॥ पापं दृशा शासितकामकालया तापं सुधासूतिमरीचिमालया । मोहान्धकारं निशितांशुजालया नाशं नयोमेश्वर मे विशालया ॥ 28॥ जटास्खलद्देवनदीतरङ्गैऽ\- र्भालेन्दुरश्मिच्छुरितैः सदा नः । सुरासुराराधितपादपद्मः श्रीशङ्करस्तापमपाकरोतु ॥ 29॥ स्तोत्रं महेशचरणप्रवणप्रबोधा\- नन्देन निर्मितमिदं यमिना नराणाम् । एणाङ्कखण्डशिखराङ्घ्रिसरोजचिन्ता\- सन्तानपूतमनसां तनुतां प्रमोदम् ॥ 30॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्वामिप्रकाशानन्दपुरीविरचितं शिवाष्टमूर्तिस्तोत्रं सम्पूर्णम् ॥ ## Proofread by Madhura Bal madhurabal11 gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}