% Text title : Shiva Ashtottarashata Namavalih 2 % File name : shivAShTottarashatanAmAvaliH2.itx % Category : aShTottarashatanAmAvalI, shiva, nAmAvalI % Location : doc\_shiva % Proofread by : Sachin Joshi % Description-comments : Brihatstotraratnakara 1, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 211. See corresponding stotram % Source : skandapurANe sahyAdrikhaNDe % Latest update : February 22, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Shiva Ashtottarashata Namavali ..}## \itxtitle{.. shrIshivAShTottarashatanAmAvaliH ..}##\endtitles ## \begin{multicols}{3} OM shambhave नमः । OM विभवे नमः । OM रुद्राय नमः । OM स्वयम्भवे नमः । OM शङ्कराय नमः । OM ईश्वराय नमः । OM ईशानाय नमः । OM सर्वज्ञाय नमः । OM कामदाय नमः । OM नीलकण्ठाय नमः । 10 OM श्रीदाय नमः । OM श्रीकण्ठाय नमः । OM धूर्जटये नमः । OM अष्टमूर्तये नमः । OM अनन्तमूर्तये नमः । OM महामूर्तये नमः । OM अनघाय नमः । OM पापहराय नमः । OM अनङ्गनिःसङ्गाय नमः । OM भङ्गनाशनाय नमः । 20 OM त्रिदशाधाराय नमः । OM त्रिलोकेशाय नमः । OM त्रिलोचनाय नमः । OM त्रिपथाधाराय नमः । OM त्रिमार्गाय नमः । OM त्रिभिरूर्जिताय नमः । OM त्रिपुरारये नमः । OM त्रिधामूर्तये नमः । OM एकत्रिजटात्मकाय नमः । OM शशिशेखराय नमः । 30 OM शूलेशाय नमः । OM पशुपालाय नमः । OM शिवाप्रियाय नमः । OM शिवात्मकाय नमः । OM शिवाय नमः । OM श्रीदाय नमः । OM सुहृते नमः । OM श्रीशतनवे नमः । OM सर्वाय नमः । OM सर्वेशाय नमः । 40 OM भूतेशाय नमः । OM गिरिशाय नमः । OM गिरीश्वराय नमः । OM उग्ररूपाय नमः । OM मीमेशाय नमः । OM भवाय नमः । OM भर्गाय नमः । OM प्रभवे नमः । OM दक्षाध्वरध्वंसिने नमः । OM अन्धकध्वंसकारकाय नमः । 50 OM रुण्डमालिने नमः । OM कपालये नमः । OM भुजङ्गाजिनभूषणाय नमः । OM दिगम्बराय नमः । OM दिशानाथाय नमः । OM व्योमकेशाय नमः । OM चितापतये नमः । OM आधाराय नमः । OM निराधाराय नमः । OM भस्माधाराय नमः । 60 OM धराधराय नमः । OM देवदेवाय नमः । OM महादेवाय नमः । OM देवतेशाय नमः । OM आदिदैवताय नमः । OM वह्निवीर्याय नमः । OM स्थाणवे नमः । OM अयोनिजसम्भवाय नमः । OM भवाय नमः । OM शर्वाय नमः । 70 OM महाकालाय नमः । OM भस्माङ्गाय नमः । OM सर्पभूषणाय नमः । OM त्र्यम्बकाय नमः । OM स्थपतये नमः । OM वाचाम्पतये नमः । OM जगताम्पतये नमः । OM शिपिविष्टाय नमः । OM विरूपाक्षाय नमः । OM लिङ्गाय नमः । 80 OM वृषध्वजसे नमः । OM नीललोहिताय नमः । OM पिङ्गाक्षाय नमः । OM खट्वाङ्गमण्डनाय नमः । OM कृत्तिवासाय नमः । OM अहिर्बुध्न्याय नमः । OM मृडानीशाय नमः । OM जटाम्बुभृते नमः । OM जगद्भ्रात्रे नमः । OM जगन्मात्रे नमः । 90 OM जगत्ताताय नमः । OM जगद्गुरवे नमः । OM पञ्चवक्त्राय नमः । OM महावक्त्राय नमः । OM कालवक्त्राय नमः । OM गजास्यभृते नमः । OM दशबाहवे नमः । OM महाबाहवे नमः । OM महावीर्याय नमः । OM महाबलाय नमः । 100 OM अघोराय नमः । OM घोरवक्त्राय नमः । OM सद्योजाताय नमः । OM उमापतये नमः । OM सदानन्दाय नमः । OM महानन्दाय नमः । OM नन्दमूर्तये नमः । OM जयेश्वराय नमः । 108 \end{multicols} इति श्रीस्कन्दपुराणे सह्याद्रिखण्डे श्रीशिवाष्टोत्तरशतनामावलिः समाप्ता । ## Proofread by Sachin Joshi \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}