शिवार्चनं परो धर्मः

शिवार्चनं परो धर्मः

॥ शिवार्चनैव सवितुर्गायत्रीकथनम् ॥ (व्यासः - श‍ृणुध्वं मुनयः सर्वे भूतिधारणपूर्वकम् ।) हृदि ध्यात्वा महादेवं मङ्गलार्धाङ्गमव्ययम् ॥ १॥ शिवार्चनं परो धर्मः सर्वधर्मोत्तमोत्तमः । तद्भिन्नधर्माः सर्वेऽपि तदर्था एव केवलम् ॥ २॥ शिवः परं परं ब्रह्म सच्चिदानन्दलक्षणम् । विज्ञानघन एवेति सानन्दघनमुच्यते ॥ ३॥ तन्निर्विकारं निर्लिप्तं तदाद्यन्तविवर्जितम् । ज्योतिःस्वरूपममलं नामरूपविवर्जितम् ॥ ४॥ अप्रमेयं निर्गुणं च निरञ्जनमनामयम् । वाचामगोचरं मन्ये मनसामप्यगोचरम् ॥ ५॥ यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । वेदवेदान्तवचनैरशक्यं तन्निरूपणम् ॥ ६॥ पुराणानां का कथात्र वाङ्मार्गार्गलमेव तत् । अनर्गलप्रवाहाणां कथानामपि वा कथा ॥ ७॥ वागगोचरमप्येतत् कथञ्चित् कृपया प्रभोः । शम्भोर्विषयतामाप (?) ततस्तद्वचसामपि ॥ ८॥ इदमप्युच्यते तावत् प्रेरितेन कथञ्चन । शिवेनैव मया विप्राः स बुद्धिप्रेरकः शिवः ॥ ९॥ देवस्य सवितुर्बुद्धिं प्रचोदयति शङ्करः । स एव भगवान् भर्गो धियो यो नः प्रचोदयात् ॥ १०॥ देवस्य दीप्यमानस्य सवितुः ज्ञानमुत्तमम् । प्रचोदयति विश्वात्मा वरेण्यः शिव एव सः ॥ ११॥ अस्य भर्गपदस्यैव माहात्म्यं श्रुतिषु श्रुतम् । संसारभर्जनाद्भर्गः सोयं स्वर्गापवर्गदः ॥ १२॥ ॥ इति शिवरहस्यान्तर्गते शिवार्चनैव सवितुर्गायत्रीकथनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः २। १५-२७॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 2. 15-27.. Proofread by Ruma Dewan
% Text title            : Shivarchanam Paro Dharmah
% File name             : shivArchanaMparodharmaH.itx
% itxtitle              : shivArchanaM parodharmaH (shivarahasyAntargataH)
% engtitle              : shivArchanaM parodharmaH
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 2| 15-27||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org