% Text title : Nandikeshaproktam Shivarchana Mahimakathanam % File name : shivArchanamahimakathanaMnandikeshaproktam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 42| 56-67॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Nandikeshaproktam Shivarchana Mahimakathanam ..}## \itxtitle{.. नन्दिकेशप्रोक्तं शिवार्चनमहिमकथनम् ..}##\endtitles ## मान्योऽन्यो न शिवार्चकादिति मतिर्धन्याऽस्य सञ्जायते पुण्यानां परिपाकतः कथमपि प्रायः स धन्योत्तमः । लोके दुर्लभ एव शाम्भव इति प्रामाणिकानां वचो\- वीची सञ्चरति प्रभाकरकराकारा तमोनाशिका ॥ 1॥ कोऽपि प्राणिषु कालकालभजनं कर्तुं प्रवृत्तो भवेत् तं वन्दे पुनरेव तत्पदरजःपुञ्जैर्मनोरञ्जनम् । कर्तुं यो यतते कृतातिसुकृतैः तत्पादुके मस्तके कृत्वा नृत्यति कोऽपि पुण्यविभवो भावः सभावग्रियः ॥ 2॥ लोके दुर्लभ एव शाम्भव इति ज्ञात्वाऽतिपुण्यार्जितैः लब्धश्चेत् भुवि शाम्भवः स्वविभवैरभ्यर्चनीयो मुहुः । मोहात् तद्भजनं त्यजेद्यदि तदा स्याद्दुर्भगो दुर्भगा तन्माता जनकोऽपि दुर्भग इति ज्ञेयोऽपि तस्य ध्रुवम् ॥ 3॥ शम्भुः शाम्भवजिह्वया रसमयं गृह्णाति नैवेद्यमि त्यन्नं शाम्भवपुङ्गवाय विविधं देयं तदाराधनात् । स्यादाराधित एव तेन स महादेवोऽतितुष्टः सदा तं पुष्णाति धनादिभिर्वितनुते तां मुक्तिकान्तामिति ॥ 4॥ किं तद्वेदशिरोविचारनिरतस्वान्तेन तीर्थोदक\- स्नानेनापि तपस्यया शिवपुरावासेन यागैरपि । योगैर्वा नियमेन शाम्भवपदाम्भोजार्चनं चेन्न तैः आवृत्तैरपि कोटिशोऽपि न फलं स्वर्गापवर्गप्रदम् ॥ 5॥ शम्भुर्मे प्रभुरित्यवैति बहुभिः पुण्याब्धिभिर्भूतले कालोन्मूलककालकालकलनाव्यासक्तशीलः खलु । तं कालप्रलयेऽपि पूजय महामृत्युञ्जयस्तं प्रियं ब्रह्मानन्दमयं विधाय विविधोपायैर्मुदा वर्धते ॥ 6॥ भाग्यं तस्य तदित्यवैमि बहुधा येनार्चितः शाम्भवः सन्तुष्टो निलयः शिवस्य सुतरामम्बासमेतस्य सः । तस्मादप्यधिको न कोऽपि भुवनेष्वित्यादरादन्वहं तं दृष्ट्वा प्रणमन्ति पुण्यनिवहैः सिद्धा मुनीन्द्रा अपि ॥ 7॥ योऽयं शाम्भवपुङ्गवः स मनुजः सिद्धा मुनिः किन्नरो गन्धर्वो न सुरोऽपि कल्पतरुरप्याढ्यो न चिन्तामणिः । पीयूषं सुरधेनुरम्बुनिधिरप्यद्रीश्वरो वा परं त्वन्यः कोऽपि महानुभाव इति मे भावोऽपि भावो भवः ॥ 8॥ किञ्चान्यत् यम भावलिङ्गनिलयं मृत्युञ्जयं योऽर्चयेत् प्रस्तौति प्रणमत्यपारविभवं कृत्वा प्रदोषे प्रगे । हृष्टस्तन्निलयं न याहि न भटाः सम्प्रेषणीयास्त्वया तन्मार्गेऽपि न याहि तत्कुलगृहत्यागं कुरुष्वादरात् ॥ 9॥ मोहाद्वा भवभावलिङ्गभजनासक्तालयाध्वन्यपि व्यासङ्गादपि वा गतिर्यदि तदा श्रीकालकालः स्वयम् । संहारं तव कर्तुमिच्छति ततः तन्मन्दिराध्वाध्वनां सङ्गो मास्तु यमायमस्तु नियमस्ते जीवनेच्छा यदि ॥ 10॥ श्रीशैलात् समुपेत्य शाम्भववरः तद्भावलिङ्गार्चनं कृत्वा तस्य नुतिं करिष्यति नुतिः सा तावदभ्यस्यताम् । तं तावन्मुहुरादरेण विनयात् नत्वा कृतार्थो भव त्वामापन्न समेति तेन न भयं ते कालकालादपि ॥ 11॥ कालाद्यावधि कालकालकलनासक्तान् विभूतिप्रभा\- रुद्राक्षाभरणान् शिवार्चनरतान् शैवोत्तमानादरात् । दृष्ट्वा हृष्टमनाः प्रणम्य बहुधा दूरादरादादरा\- त्तत्तत्सुन्दरमन्दिराण्यपि मुहुर्नत्वा यथेष्टं वस ॥ 12॥ ॥ इति शिवरहस्यान्तर्गते नन्दिकेशप्रोक्तं शिवार्चनमहिमकथनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 42| 56\-67॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 42. 56-67.. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}