% Text title : Naradaproktam Shivarchanamahimavarnanam % File name : shivArchanamahimavarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 5 | 10-99 ॥ % Latest update : January 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Naradaproktam Shivarchanamahimavarnanam ..}## \itxtitle{.. नारदप्रोक्तं शिवार्चनमहिमवर्णनम् ..}##\endtitles ## साधु साधु महाप्राज्ञ चिरञ्जीव शिवं व्रज । भज मृत्युञ्जयं भक्त्या जय मृत्युं शिवार्चनैः ॥ 10॥ धन्योऽसि कृतकृत्योऽसि कृतकृत्यतमः श्रिया । आदृतोऽसि महाशैव भूतिरुद्राक्षवत्तया ॥ 11॥ जातमात्रस्य या बुद्धिः महादेवार्चने तव । सा तावन्नाद्भुता सायं दृष्टं लिङ्गं त्वया यतः ॥ 12॥ तल्लिङ्गदर्शनोत्पन्नपुण्येनैव शिवार्चनम् । अधुना भक्तिरुत्पन्ना सद्यः स्वर्गापवर्गदा ॥ 13॥ अद्यप्रभृति न त्याज्यं शिवलिङ्गार्चनं त्वया । न त्याज्यं सहसा बाल भस्मरुद्राक्षभूषणम् ॥ 14॥ शिवार्चनेन कालोऽयं नेयः कल्याणदो यतः । व्यर्थकालापनयनं न कार्यं ज्ञानिना त्वया ॥ 15॥ आयुः शिवार्चनेनैव यदि क्षीणं भविष्यति । तदा ज्ञानं च सफलं तदाऽऽयुरपि सार्थकम् ॥ 16॥ ज्ञानेनाज्ञानमात्रस्य विनाशे सति सर्वथा । शिवार्चनार्थं यत्नस्तु कर्तव्यस्तेन मुच्यते ॥ 17॥ यावद्भूमौ भवेज्जीवः तावद्भ्रमति सर्वथा । संसारघोरनरके पापनक्रग्रहाकुले ॥ 18॥ ज्ञानमात्रं च यत्तुल्यं तुच्छजन्तुसमाश्रितम् । तादृशं ज्ञानमन्येषां न मुक्त्यर्थं प्रजायते ॥ 19॥ पतङ्गानां न किं ज्ञानं तत् किं मोक्षस्य साधनम् । मोक्षसाधनभूतं तु ज्ञानमन्यद्विलक्षणम् ॥ 20॥ येन ज्ञानेन मुक्तिः स्यात् तज्ज्ञानाभ्यसनात् परम् । मुक्तो भवति तज्ज्ञानं केवलं शिवपूजया ॥ 21॥ देवोत्तमोत्तमत्वेन ज्ञाते सति महेश्वरे । तज्ज्ञानादेव मुक्तिः स्यात् तज्ज्ञानं च शिवार्चनम् ॥ 22॥ धर्माधर्मतया ज्ञानं श्रीमहादेवपूजनम् । तेन मुक्तिर्भवत्येव स्वर्गभोगाश्च सर्वथा ॥ 23॥ भक्त्या शङ्करमभ्यर्च्य यः स्वर्ग नाभिवाञ्छति । तस्यापि भवति स्वर्गोऽप्यपवर्गो न संशयः ॥ 24॥ स्वर्गार्थमपि चेद्भक्त्या शङ्कराराधकस्तदा । अपवर्गो भवत्येव स्वर्गोऽप्यत्र न संशयः ॥ 25॥ स्वर्गापवर्गदं यस्मात् लिङ्गे शङ्करपूजनम् । तत् तत् फलमदत्वा तु न तिष्ठत्येव सर्वथा ॥ 26॥ शिवलिङ्गार्चनाकारो यः कल्पतरुरुत्तमः । स सर्वकलदो नित्यं भवत्येव न संशयः ॥ 27॥ रूपलावण्यसम्पन्नाः तरुणीगणकोटयः । आसन्ना एव तस्य स्युः यः शिवाराधनप्रियः ॥ 28॥ दिव्यतुङ्गतुरङ्गाणां कोटयः समुपस्थिताः । भवन्त्येव न सन्देहः शिवलिङ्गार्चकाङ्गणे ॥ 29॥ उपस्थिताः सर्वदापि मत्तमातङ्गकोटयः । यः शिवाराधनोद्युक्तः तद्गृहद्वारमण्टपे ॥ 30॥ सुरास्तद्वशमायान्ति यः शिवाराधनोत्सुकः । तिष्ठन्ति देवाः सततं शिवाराधकमन्दिरे ॥ 31॥ शिवज्ञानं समासाद्य यः शिवार्चनतत्परः । तद्दर्शनेन मुक्तिः स्यात् स यस्माच्छङ्करप्रियः ॥ 32॥ शाम्भवैः सह संलापोऽप्यघकोटिविनाशकः । शाम्भवानां दर्शनं च शङ्करस्यैव दर्शनम् ॥ 33॥ शाङ्करो दुर्लभो लोके शिवपूजाऽपि दुर्लभा । दुरात्मनां तथा बुद्धिः कुतः स्याद् शिवपूजने ॥ 34॥ किं वाऽन्यदुच्यते बाल शाङ्करेणाऽपि भोजनम् । कृतं हि शिवविद्यायां ततः साऽतीव दुर्लभा ॥ 35॥ शिवविद्या महाविद्या विद्यानां परमा मता । तस्याः सङ्गोपनं तेन कृतमित्यत्र नाद्भुतम् ॥ 36॥ सा तु विद्या प्रयत्नेन पार्वत्या स्कन्दसन्निधौ । प्राप्ता शिवप्रसादेन स्कन्देनापि महेश्वरात् ॥ 37॥ आराधितः शङ्करोऽपि स्कन्देन शिवयाऽपि च । ताभ्यामुक्ता महाविद्या भुक्तिमुक्तिप्रदायिनी ॥ 38॥ अनन्तयत्नलब्धा सा महाविद्या महात्मना । महादेवेन दत्तेति महागौर्या मुहुर्मुहुः ॥ 39॥ सा या तु मूलविद्याऽस्ति शिवविद्या शिवात्मिका । सा दुर्लभा न कस्यापि सा स्फुरत्यपि सर्वथा ॥ 40॥ तद्विद्यासाधनीभूतं शङ्कराराधनं परम् । अशाङ्कराराधकस्य दुर्लभं खलु दृश्यते ॥ 41॥ यद्दुर्लभमिति ज्ञानं तदेव सुलभं भवेत् । शिवार्चनेन तत्तस्मात् सर्वसिद्धिप्रदायकम् ॥ 42॥ शिवार्चनेन लोकेषु को वा मुक्तो न जायते । तत्र तावन्न विश्वासो भविष्यति दुरात्मनाम् ॥ 43॥ महेशार्चनमाहात्म्यं न विजानन्ति मानवाः । अत एव पतन्त्येते नरकेषु न संशयः ॥ 44॥ शिवार्चनपरित्यागः सर्वथा पापसाधनम् । तेन पापेन यात्येव नरकं दुष्करं परम् ॥ 45॥ अयत्नेन प्रयत्नेन नरकं प्रति मानवाः । अहो न नीरमप्यल्पं न च यच्छति पल्लवम् ॥ 46॥ पुष्पं वा देवदेवाय लिङ्गरूपाय सर्वदा । सुलभान्येव पत्राणि जलानि विमलान्यपि ॥ 47॥ सर्वभावेन यो भावो भावपूजनतत्परः । भवे भवेऽपि न भवेत् स भूयो (भूतो)न भविष्यति ॥ 48॥ कः शङ्करज्ञानरसं विहायाऽपि रसान्तरम् । स तावदज्ञो विज्ञेयः संज्ञया विद्ययाऽपि वा ॥ 49॥ अवज्ञायाः परं स्थानं शङ्करानर्चको जनः । तुष्यत्येव महादेवः केवलं तदनुज्ञया ॥ 50॥ अवज्ञापात्रभूतस्याप्यवज्ञां यस्तु मोहतः । न करिष्यति तं तावत् पातयत्येव पातके ॥ 51॥ कृत्वा पापान्यनन्तानि सकृद्वा यः शिवं स्मरेत् । स धूतपाप इत्येव विज्ञेयो मुनिसत्तमैः ॥ 52॥ मुनीनामपि वन्द्यः स्यान्महादेवपरायणः । वन्द्यो नारायणादीनां सुराणामपि सर्वथा ॥ 53॥ शिवार्चनपरो लोके वन्द्यः पूज्यश्च सर्वथा । तत्पूजया परं सर्वे मुक्ता इत्यवधारणा ॥ 54॥ महादेवोऽपि तं दृष्ट्वा तुष्टो भवति मानवम् । यो भक्त्या लिङ्गपूजायां निरतः सर्वसाधनैः ॥ 55॥ सकृद्वा प्रणमेद्यस्तु शङ्करं भक्तिपूर्वकम् । तस्य पापानि नश्यन्ति स एव पुरुषर्षभः ॥ 56॥ धन्यं कृतार्थं तं मन्ये कृतकृत्योत्तमोत्तमम् । यः क्षणं वा महादेवं लिङ्गे पूजयति प्रभुम् ॥ 57॥ भस्मोद्धूलितसर्वाङ्गो रुद्राक्षाभरणान्वितः । यो नार्चयति गौरीशं स पातकगणाश्रयः ॥ 58॥ शिवार्चनाग्निसन्दग्धाः पापपर्वतकोटयः । तस्याशक्यं न लोकेऽस्मिन् सर्वथा नृपबालक ॥ 59॥ भाग्यबुद्धिः प्रवृद्धा स्यात् श्रीमहादेवपूजया । दुर्लभं दुर्लभं यस्मात् श्रीमहादेवपूजनम् ॥ 60॥ प्रातः काले महादेवं भस्मरुद्राक्षभूषणम् । अभ्यर्च्य लिङ्गरूपं त्वं मुच्यसे नात्र संशयः ॥ 61॥ कालत्रयेऽपि कर्तव्यं शिवलिङ्गार्चनं बुधैः । मध्ये मध्येऽपि कर्तव्यं विरतिस्तस्य नोचिता ॥ 62॥ यस्य स्याद्विरतिर्दैवात् श्रीमहादेवपूजने । स न संसारपापेभ्यो मुच्यते नात्र संशयः ॥ 63॥ पापार्णवसमाकीर्णो न लिङ्गार्चनतत्परः । लिङ्गार्चनपरित्यागात् पुनश्चाघं (पुनः सापि)भविष्यति ॥ 64॥ शिवलिङ्गार्चनं मन्ये महापातकनाशनम् । तन्न जानन्ति सहसा नरा वानरवृत्तयः ॥ 65॥ येषां नराणां पुण्यानि बहूनि विविधान्यपि । तेषामेव भवेद्धर्मः शिवलिङ्गसमर्चने ॥ 66॥ शिवार्चने न यस्यास्ति विश्वासो मुक्तिदायकः । स एव साध इत्येव ज्ञातव्यो मुनिभिर्नृप ॥ 67॥ शिवार्चनं विना भूप न पेयं जलमादरात् । न भोक्तव्यं च सहसा ताम्बूलस्य च चर्वणम् ॥ 68॥ यदेव स्वोपभोगार्थं पवित्रं वस्तु तन्मुदा । निवेद्य शम्भवे पश्चात् स्वभोगाय प्रकल्पयेत् ॥ 69॥ \- \- मृत्युर्बिभेति भीतास्ते कालस्यापि भटाः सदा । मृत्युञ्जयार्चनं दृष्ट्वा जलैरपि फलैरपि ॥ 91॥ कल्याणान्यनुधावन्ति कल्याणपतिपूजया । सर्वकल्याणनाथोऽयं मङ्गलापतिपूजया ॥ 92॥ स सर्वमङ्गलाकान्तः सर्वमङ्गलसंश्रयः । सर्वमङ्गलदाता च शिवभक्ताय केवलम् ॥ 93॥ आलस्येनापि यः कुर्यान्महादेवस्य पूजनम् । स तरत्येव संसारमहापद्धोरसागरात् ॥ 94॥ सुलभं च महेशस्य पूजनं शाम्भवस्य तु । अशाम्भवानां कठिनं तत्र नाधिकृतोऽपि सः ॥ 95॥ शैवत्वमङ्गं शिवपूजनेषु मुख्यं न तेनापि विना शिवार्चा । अन्यच्च तत्साधनमस्तु तत्तु मुख्यं तदेवेत्यवधारितं हि ॥ 96॥ तेनाधिकारे सति सर्वदापि शिवार्चनं तेन कृतं प्रयत्नात् । सर्वार्थसिद्ध्यै भवतीति मन्ये स एव धन्यो भुवनत्रयेऽपि ॥ 97॥ शैवेन दत्तं फलमम्बु पत्रं शुष्कं नवं वा त्रुटितं क्षतं वा । गृह्णाति शम्भुः शिरसा ददाति तस्मै फलान्यप्यमितानि नित्यम् ॥ 98॥ यो विश्वस्य महेश्वरं त्रिनयनं लिङ्गे समभ्यर्चयेत् भक्त्या भूतिविभूषितोऽतिमुदितो रुद्राक्षभूषाश्रयः । तत्पादाम्बुजरेणुभिर्जगदिदं पूतं सुराः पावनाः सर्वे विष्णुचतुर्मुखप्रभृतयः तस्मात् स धन्यः सदा ॥ 99॥ ॥ इति शिवरहस्यान्तर्गते नारदप्रोक्तं शिवार्चनमहिमवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 5 \- राजकुमारनारदसंवादे शिवपूजामहिमवर्णनम् । 10\-99॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 5 - राजकुमारनारदसंवादे शिवपूजामहिमवर्णनम् । 10-99॥ Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}