% Text title : Sadashivaprokta Shivarchanavidhivyakhya % File name : shivArchanavidhivyAkhyAsadAshivaproktA.itx % Category : shiva, pUjA, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 34| 45-112 ॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sadashivaprokta Shivarchanavidhivyakhya ..}## \itxtitle{.. सदाशिवप्रोक्ता शिवार्चनविधिव्याख्या ..}##\endtitles ## ममेव पूजा विहिता तैरादौ तदनन्तरम् । लिङ्गपूजापि विहिता सा पूजा सुलभा यतः ॥ 1॥ मत्स्वरूपपरिज्ञानमशक्यमिति निश्चयात् । तल्लिङ्गपूजनं तावदुक्तं लोकोपकारकम् ॥ 2॥ मल्लिङ्गपूजनं तावत् यावज्जीवं विशेषतः । कर्तव्यमतियत्नेन शुचिभूतेन भस्मना ॥ 3॥ यावज्जीवश्रुतिः सेयमग्निहोत्रादिकर्मणाम् । शिवलिङ्गार्चनस्यापि समाना न विशेषतः ॥ 4॥ सायं प्रातः श्रुतिस्तत्र भिन्नकालनियामिका । अनुपादेयमन्त्राङ्गं कालोऽपीत्यवधारितः ॥ 5॥ तथा च विधिशक्तिश्च कालमादाय केवलम् । तत्र पर्यवसनैव सायम्प्रातरिति श्रुतिः ॥ 6॥ प्रकृते लिङ्गपूजायां श्रुतिः कालनियामिका । नास्तीति सर्वदा कार्या सा णमुलप्रत्ययात्मिका ॥ 7॥ न णमुल्प्रत्ययस्यास्य सङ्कोचाय श्रुतिस्तथा । असङ्कुचित एवायं प्रत्ययः स्वार्थबाधकः ॥ 8॥ विहिता प्रत्ययेनैवं शिवपूजनभावना । तया भावनया तावत् करणं पूजनं मतम् ॥ 9॥ तत्राधिकरणं किं वा का तद्बोधकसप्तमी । अधिकारी च कस्तस्मिन् कथमंशोऽपि चिन्तितः ॥ 10॥ शिवलिङ्गे बिल्वपत्रैः पवित्रैः स्वार्जितैरपि । श्रुतिप्राप्त भावनापि पूर्णांशा समभूत् शिवे ॥ 11॥ श्रुतिर्यथास्ति सर्वेभ्यः कामेभ्य इति तत्र सा । दर्शादौ तद्वदत्रापि कामश्रुतिरविच्युता ॥ 12॥ फलसाधनभूतत्त्वात् करणं शिवपूजनम् । शिवार्चनेन लभ्यन्ते सर्वे कामा इति श्रुतेः ॥ 13॥ इयं शिवार्चनेनेति तृतीयाकरणं परम् । शिवपूजनमेवेति शक्त्या बोधयति स्वयम् ॥ 14॥ तस्याः शक्तिस्तु नान्यत्र ओमित्यस्यैव निश्चिता । करणे शक्तिरेवञ्चेत् तदेव करणं स्मृतम् ॥ 15॥ (शक्तिरेवं चेत्) यज्जुहोति तदित्यादि श्रुतिरायतने यथा । शक्त्या तथैव प्रकृते लिङ्गे कुर्यादिति श्रुतिः ॥ 16॥ तथा च सप्तमी सेयं लिङ्गमायतनं परम् । ज्ञेयं शिवार्चनस्यापि तत्र शक्ता वदत्यपि ॥ 17॥ फलकामोऽधिकारीति ज्योतिष्टोमविनिश्चयात् । प्रकृतेऽप्यधिकारीति फलकाम इति श्रुतः ॥ 18॥ गुणोत्तरान्वेषणाय प्रवृत्ता सापि भावना । बिल्वपत्रैरिति श्रुत्या तानि जग्राह सादरम् ॥ 19॥ पत्न्यवेक्षितमित्यत्र संस्कारः पत्न्यवेक्षणम् । स्वानीतत्त्वं च संस्कारो बिल्वपत्रेषु निश्चितः ॥ 20॥ प्रयोगे प्रथमे तावत् संस्कारोऽयमिति श्रुतः । आज्यवन्न द्वितीया हि प्रयोगे नियमस्तु न ॥ 21॥ (स्वानीतान्येव तानीति सन्ध्कारापेक्षयाऽपि सा । स्वानीतत्त्वाख्यसंस्कारं सा गृह्णात्येव सादरम् ॥) (अतिरिक्त श्लोकः) आधानभावनानाञ्च कर्तृरूपावगाहिनी । अनन्धकर्तृसापेक्षा प्रयोगे प्रथमा मता ॥ 22॥ द्वितीयादिप्रयोगेषु दैवादन्धत्वसम्भवे । आज्यावेक्षणसंस्कारलोपं गृह्णाति भावना ॥ 23॥ एवं शिवार्चनेऽप्याद्ये स्वातितत्त्वावगाहिनी । प्रयोगे भावना तत्त्वं द्वितीया नावगाहते ॥ 24॥ यदि कर्ता स्वयं दक्षः तत्पत्रानयने सदा । तद्गृह्णातीति नियमो न द्वितीयादिषु ध्रुवम् ॥ 25॥ न पङ्गुरप्यधिकृतः प्रयोगे प्रथमे यतः । प्रदक्षिणक्रमणवत् गृह्णात्यत्रापि भावना ॥ 26॥ एवं चाद्यप्रयोगेऽपि विशेषवचनैः परम् । पङ्ग्वादीनपि गृह्णाति शिवपूजनभावना ॥ 27॥ सोमाभावे तु पूतीकान् विशेषवचनेन सा । गृह्णाति भावना तद्वत् अन्यद्गृह्णाति भावना ॥ 28॥ आद्यप्रयोगे गृह्णाति बिल्वपत्राणि भावना । तदभावे तु तत्तुल्यं पत्रं गृह्णाति भावना ॥ 29॥ अत्राङ्गानि बहून्येव श्रुतानि विविधान्यपि । नित्यं चमसवत् किञ्चित् अङ्गमस्ति शिवार्चने ॥ 30॥ गोदोहनादितुल्यानि काम्याङ्गान्यपि कानिचित् । तानि नित्याङ्गलोपाय प्रवृत्तानि कथञ्चन ॥ 31॥ गोदोहनप्रयोगे किं चमसस्याङ्गता मता । एवं नित्याङ्गलोपेऽपि प्रयोगस्याविशेषतः ॥ 32॥ भस्मत्रिपुण्ड्रकरणं सन्निपत्ये पकारकम् । शिवलिङ्गं च रुद्राक्षधारणं च श्रुतिश्रुतम् ॥ 33॥ नवनीताभ्यञ्जनादितुल्यं भस्मादिधारणम् । तस्य प्रतिनिधिर्नेति तत्प्रयोगेऽप्यपेक्षते ॥ 34॥ कर्माङ्गत्वेन विज्ञातं भस्मधारणमित्यतः । तत्त्यागे नाधिकारी स्यात् स्मार्ते वा वैदिकेऽपि वा ॥ 35॥ शिवमन्त्रजपे योग्यो भस्मधारी भवेन्नरः । धृते भस्मनि गायत्री गुरुणाप्युपदिश्यते ॥ 36॥ अग्निकार्येण सम्पन्ने पूर्वं भस्मन्यतः परम् । धृते भस्मनि गायत्री जपयोग्योपजायते ॥ 37॥ गायत्री शिवमन्त्रत्वात् भस्मधारणभावना । सा गृह्णात्विति पश्यन्ति तद्गृहीताऽपि तिष्ठति ॥ 38॥ (सा गृह्णाति विपश्यन्ति, मां गृह्णात्विति) रुद्राक्षधारणं तद्वत् तां शिवार्चनभावनाम् । स्वानुग्रहार्थं पश्यन्ती भावनां प्रचलिष्यति ॥ 39॥ पूर्वाङ्गान्युत्तराङ्गानि तानि तावत्परस्परम् । महापूर्वोपयुक्तानि स्वापूर्वद्वारसम्भवात् ॥ 40॥ तदपूर्वफलं यावत् तावदेवोपतिष्ठति । फले जाते न तस्यापि कृत्यमित्यवधारितम् ॥ 41॥ सर्वेभ्य एव कामेभ्यः शिवपूजनमित्यपि । प्रयोगभेदमाश्रित्य तदभावेन तन्मतम् ॥ 42॥ न ह्येकेन प्रयोगेन फलानि विविधान्यपि । अतोऽर्थवाद एवायं नानाविधफलश्रुतिः ॥ 43॥ आवृत्तिश्च प्रयोगानां बहूनि विविधान्यपि । फलानि विविधान्येव भविष्यन्तीति निश्चयः ॥ 44॥ जाघिनीवद् बिल्वपत्रमन्यच्चार्चनसाधनम् । भवत्यतो लौकिकं च तदङ्गमिति निश्चितम् ॥ 45॥ तत्सर्वाङ्गोपसंहारं सर्वथा फलभावना । स्वापेक्षितं गृहीत्वैव सम्पूर्णा फलमिच्छति ॥ 46॥ शुचितत्कालजीवित्वनिद्रालस्यादिवर्जनम् । गृह्णाति भावना तावत् तदङ्गमिति निश्चयात् ॥ 47॥ विश्वासोऽप्यङ्गमेवात्र शिवपूजनबोधके । वाक्ये तदर्थवादोऽपि प्ररोचक इति स्मृतेः ॥ 48॥ शिवार्चनेऽपि वेदस्यावेदस्य नियमात् तयोः । (वेदः स्याद्वेदश्च) तदङ्गत्वमिति ज्ञातं भावनानुगृहीतयोः ॥ 49॥ शिवपूजोपकरणं भस्मसंस्कृतमेव तत् । गृहीतः सोऽपि संस्कारः तया भावनया हि तत् ॥ 50॥ अखण्डभावना सेयं प्रयोगस्य विशेषतः । भावनान्तरसम्पन्ना तत्तदङ्गावगाहनात् ॥ 51॥ तत्प्रयोगबहिर्भूतान्यङ्गानि विविधान्यपि । गृह्णाति भावना सैव बृहस्पतिसवं यथा ॥ 52॥ तथा च शिवपूजायां लिङ्गमाहवनीयवत् । जलादिवत् शाम्भवोऽपि पूजाधिकरणं क्वचित् ॥ 53॥ लिङ्गान्यपि विचित्राणि नार्मदादीनि कानिचित् । तेषु पूजा विशेषेण तत्फलायोपकल्पते ॥ 54॥ रेवाजलेन रेवायां रेवातीरसमुद्भवैः । दूर्वाङ्कुरैर्वा सम्पूज्य मुक्तो भवति मानवः ॥ 55॥ रेवातीरसमुत्पन्नाः तरवोऽपि महावने । लिङ्गरूपाः ततस्तेषु पूजनं भुक्तिमुक्तिदम् ॥ 56॥ लिङ्गानि सन्ति यावन्ति त्रैलोक्ये वरवर्णिनि । तानि सर्वाणि लिङ्गानि मम प्रियकराणि हि ॥ 57॥ मद्भक्तो यत्र सद्भत्त्या मम ध्यानं करिष्यति । तदेव लिङ्गं मद्रूपमन्यरूपं न सर्वथा ॥ 58॥ मन्त्रैरधिष्ठिते द्रव्यैः पूजा तावद्विधीयते । अधिष्ठानं देवतायाः पवित्रं मन्त्रसाधिते ॥ 59॥ तथा च सिद्धलिङ्गानि नार्मदादीनि केवलम् । तत्र प्रतिष्ठाविधयः प्रसरन्ति न सर्वथा ॥ 60॥ सिद्धक्षेत्राणि यावन्ति तत्र लिङ्गानि यानि च । तेषु प्रतिष्ठाविधयः प्रसरन्ति न सर्वथा ॥ 61॥ सिद्धक्षेत्रोत्तमा काशी तत्र लिङ्गानि यानि तु । तानि लिङ्गानि सर्वाणि सिद्धानीत्यवगम्यते ॥ 62॥ रेवायां यानि लिङ्गानि तानि लिङ्गानि \-शैलजे\- | सिद्धलिङ्गानि सर्वाणि तानि पूज्यानि सर्वथा ॥ 63॥ त्रियम्बकाख्यं यल्लिङ्गं गोदामूले मनोहरम् । तत् सिद्धलिङ्गं तत्पूजा भुक्तिमुक्तिप्रदायिनी ॥ 64॥ महाबलाभिधं लिङ्गं सिद्धलिङ्गमिति श्रुतम् । (अहोबलाभिधं) कोटिशङ्करलिङ्गं च सिद्धलिङ्गमिति श्रुतम् ॥ 65॥ (संज्ञं सिद्धलिङ्गमिति) तीर्थेशलिङ्गमप्येवं सिद्धलिङ्गमिति श्रुतम् । सङ्गमेश्वरलिङ्गं च सिद्धलिङ्गमिति स्मृतम् ॥ 66॥ श्रीशैले यानि लिङ्गानि तानि लिङ्गानि \-शैलजे\- | सिद्धलिङ्गानि सर्वाणि तत्पूजा सर्वसिद्धिदा ॥ 67॥ अशीतियोजनायामः श्रीशैलः \-कमलानने\- | स तु लिङ्गमयः सर्वः सर्वतीर्थमयोऽपि सः ॥ 68॥ ॥ इति शिवरहस्यान्तर्गते सदाशिवप्रोक्ता शिवार्चनविधिव्याख्या सम्पूर्णा ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 34| 45\-112 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 34. 45-112 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}