शिवार्तिक्यम् १

शिवार्तिक्यम् १

हालहलविषपानं त्रिपुराणां मथनं नाथ कथङ्कारमहं कुर्यां तत्कथनं चरितममितमन्धकमुखजगदहितक्रथनं यदलङ्कृतये तत्तद्धतशिरसां ग्रथनं जय जय शिशुशशिशेखर शिव ! । कामाराते ! ज्ञातमिदं परमेश्वर करुणा स्फारा ते । ध्रुव०॥ १॥ उपमन्यव ईशकृतं दुग्धोदधिदानं काश्यां दीयत एव प्राणिभ्यो ज्ञानं दस्युरितः शिरसि पदं दत्वापि विमानं बहुमतमिदमेव सतां कीर्तिसुधापानम् । जय जय ॥ २॥ नाम्न्यस्त्वादर ईश ग्रीष्म इव व्यजने बालस्य क्रीडन इव वा भवतो भजने मामुद्धर मा(१) मुद्धर! । नश्यतु में भजने भक्तमयूरघन त्वं परिगणय स्वजने । जय जय ॥ ३॥ इति श्रीरामनन्दनमयूरेश्वरकृतं शिवार्तिक्यं सम्पूर्णम् । १। तव भजने मे मुदानन्दो मा नश्यतु । तव भजने मे रतिः सदास्त्वित्यर्थः Proofread by Rajesh Thyagarajan
% Text title            : Shiva Artikyam 1
% File name             : shivArtikyam1.itx
% itxtitle              : shivArtikyam 1 (shrIrAmanandanamayUreshvarakRitam)
% engtitle              : shivArtikyam 1
% Category              : shiva, moropanta, AratI
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Mayurakavi or Moropanta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Stotras composed by Moropanta mayUrakavi
% Indexextra            : (Scan)
% Latest update         : December 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org